Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पाचकः (pAcakaH)

 
Apte Hindi Hindi

पाचकः

पुंलिङ्गम्

-

पच्

+

ण्वुल्

रसोइया

पाचकः

पुंलिङ्गम्

-

पच्

+

ण्वुल्

आग

Wordnet Sanskrit

Synonyms

अग्निः,

वैश्वानरः,

वीतहोत्रः,

अग्निहोत्रः,

हुरण्यरेताः,

सप्तार्चि,

विभावसुः,

वृषाकपिः,

स्वाहापतिः,

स्वाहाप्रयः,

स्वाहाभुक्,

अग्निदेवः,

अग्निदेवता,

धनञ्जयः,

जातवेदः,

कृपीटयोनिः,

शोचिष्केशः,

उषर्बुधः,

बृहद्भानुः,

हुतभुक्,

हविरशनः,

हुताशः,

हुताशनः,

हविर्भुक्,

हव्यवाहनः,

हव्याशनः,

क्रव्यवाहनः,

तनुनपात्,

रोहिताश्वः,

आशुशुक्षणिः,

आश्रयाशः,

आशयाशः,

आश्रयभुक्,

आश्रयध्वंसी,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

भुवः

(Noun)

देवताविशेषः-हिन्दुधर्मानुसारम्

अग्नेः

देवतास्वरूपम्।

"अग्नेः

पत्नी

स्वाहा।"

Synonyms

सूपकारः,

पचकः,

पाचकः,

पचः,

पचेलुकः,

सूदाध्यक्षः,

भक्ष्यकारः,

अन्नसंस्कर्ता,

भक्तकारः,

औदेनिकः,

आन्धसिकः

(Noun)

यः

अन्यान्

कृते

अन्नं

पचति।

"अस्माकं

सूपकारः

स्वादयुक्तम्

अन्नं

पचति।"

Synonyms

अग्निः,

पावकः,

पावनः,

तेजः,

वह्निः,

ज्वलनः,

अनलः,

कृशानुः,

वायुसखा,

वायुसखः,

दहनः,

शिखी,

शिखावान्,

कृष्णवर्त्मा,

अरणिः,

घासिः,

दावः,

पचनः,

पाचनः,

पाचकः,

जुहुवान्,

वाशिः,

अर्चिष्मान्,

प्रभाकरः,

छिदिरः,

शुन्ध्युः,

जगनुः,

जागृविः,

अपाम्पितः,

जलपित्तः,

अपित्तम्,

हिमारातिः,

फुत्करः,

शुक्रः,

आशरः,

समिधः,

चित्रभानुः,

ज्वालाजिह्वा,

कपिलः,

विभावसुः,

तमोनुद्,

शुचिः,

शुक्रः,

दमुनः,

दमीनः,

अगिरः,

हरिः,

कविः

(Noun)

तेजःपदार्थविशेषः।

"पर्वते

दृश्यमानः

धूमः

अग्नेः

सूचकः।"

Kalpadruma Sanskrit

पाचकः,

पुंलिङ्गम्

(

पचतीति

पच्

+

ण्वुल्

)

अग्निः

।इति

हलायुधः

(

“तच्चादृष्टहेतुकेन

विशेषेणपक्वामाशयमध्यस्थं

पित्तं

चतुर्व्विधमन्नपानंपचति

विरेचयति

रसदोषमूत्रपुरीषाणितत्रस्थमेव

चात्मशक्त्या

शेषाणां

पित्तस्थानानांशरीरस्य

चाग्निकर्म्मणानुग्रहं

करोति

तस्मिन्पित्ते

पाचकोऽग्निरिति

संज्ञा

।”

इति

सुश्रुतेसूत्रस्थाने

एकविंशेऽध्याये

)

त्रि,

सूपकारः

।पाककर्त्ता

यथा,

--“पुत्त्रपौत्त्रगुणोपेतः

शास्त्रज्ञो

मिष्टपाचकः

।शूरश्च

कठिनश्चैव

सूपकारः

उच्यते

”इति

चाणक्यम्

अन्नादिपाककारकौषधादिश्च