Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पवितः (pavitaH)

 
Kridanta Forms Sanskrit

पू

(

पू꣡ङ्

पवने

-

भ्वादिः

-

सेट्

)

ल्युट् →

पवनम्

अनीयर् →

पवनीयः

-

पवनीया

ण्वुल् →

पावकः

-

पाविका

तुमुँन् →

पवितुम्

तव्य →

पवितव्यः

-

पवितव्या

तृच् →

पविता

-

पवित्री

क्त्वा →

पवित्वा

/

पूत्वा

ल्यप् →

प्रपूय

क्तवतुँ →

पवितवान्

/

पूतवान्

-

पवितवती

/

पूतवती

क्त →

पवितः

/

पूतः

-

पविता

/

पूता

शानच् →

पवमानः

-

पवमाना

Kalpadruma Sanskrit

पवितः,

त्रि,

(

पूयते

स्म

पूङ्

शोधे

+

क्तः

“पूङ्श्च

।”७

५१

इति

इट्

“पूङः

क्त्वा

।”

२२

।इति

कित्त्वम्

)

पूतः

इति

मुग्धबोध-व्याकरणम्

मरीचे,

क्ली

इति

राजनिर्घण्टः