Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पवनीय (pavanIya)

 
Kridanta Forms Sanskrit

पू

(

पू꣡ङ्

पवने

-

भ्वादिः

-

सेट्

)

ल्युट् →

पवनम्

अनीयर् →

पवनीयः

-

पवनीया

ण्वुल् →

पावकः

-

पाविका

तुमुँन् →

पवितुम्

तव्य →

पवितव्यः

-

पवितव्या

तृच् →

पविता

-

पवित्री

क्त्वा →

पवित्वा

/

पूत्वा

ल्यप् →

प्रपूय

क्तवतुँ →

पवितवान्

/

पूतवान्

-

पवितवती

/

पूतवती

क्त →

पवितः

/

पूतः

-

पविता

/

पूता

शानच् →

पवमानः

-

पवमाना

पू

(

पू꣡ञ्

पवने

-

क्र्यादिः

-

सेट्

)

ल्युट् →

पवनम्

अनीयर् →

पवनीयः

-

पवनीया

ण्वुल् →

पावकः

-

पाविका

तुमुँन् →

पवितुम्

तव्य →

पवितव्यः

-

पवितव्या

तृच् →

पविता

-

पवित्री

क्त्वा →

पूत्वा

ल्यप् →

प्रपूय

क्तवतुँ →

पूतवान्

/

पूनवान्

-

पूतवती

/

पूनवती

क्त →

पूतः

/

पूनः

-

पूता

/

पूना

शतृँ →

पुनन्

-

पुनती

शानच् →

पुनानः

-

पुनाना