Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पल्वलम् (palvalam)

 
Apte English

पल्वलम्

[

palvalam

],

A

small

pool

or

pond,

a

puddle,

tank

(

अल्पं

सरः

)

पल्वलजले$धुना......कथं

वर्तताम्

Bhâminîvilâsa (Bombay).

1.3

Raghuvamsa (Bombay).

2.17

3.3.

Compound.

-आवासः

a

tortoise.

-कर्षक

Adjective.

ploughing

a

pool.

-पङ्कः

the

mud

of

a

pool.

Apte Hindi Hindi

पल्वलम्

नपुंलिङ्गम्

-

पल्

+

ववच्

"छोटा

तालाब,

छप्पड़,

जोहड़,

तडाग"

Wordnet Sanskrit

Synonyms

पल्वलम्,

गोष्पदम्

(Noun)

वर्षाऋतौ

भूमौ

जातः

गर्तः

यस्मिन्

वृष्टेः

जलं

सञ्चितं

भवति।

"मार्गे

विविधे

स्थले

पल्वलानि

सन्ति।"

Tamil Tamil

பல்வலம்

:

சிறு

குட்டை