Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पर्व (parva)

 
Shabda Sagara English

पर्व

r.

1st.

cl.

(

पर्वति

)

To

fill.

भ्वा०

पर०

सक०

सेट्

Capeller Eng English

पर्व

(

adj.

—°

)

=

प॑र्वन्.

Yates English

पर्व

पर्वति

1.

a.

To

go

or

move.

पर्व

पर्वति

1.

a.

To

fill.

Spoken Sanskrit English

पर्व

-

parva

-

Neuter

-

auspiciouscelebration

पर्व

-

parva

-

Neuter

-

node

(

of

bamboo

tree

)

पर्व

-

parva

-

Neuter

-

festival

Wilson English

पर्व

r.

1st

cl.

(

पर्वति

)

To

fill.

Monier Williams Cologne English

पर्व

in

comp.

for

°वन्.

Monier Williams 1872 English

पर्व,

अस्,

आ,

अम्,

(

at

the

end

of

a

comp.

)

=

पर्वन्,

p.

556,

col.

1.

Macdonell English

पर्व

parva,

—°,

Adjective.

=

parvan

-gupta,

Masculine.

N..

Benfey English

ऽपर्व

-पर्व,

a

substitute

for

पर्वन्

as

latter

part

of

a

comp.

Adjective.

,

Feminine.

वा,

e.

g.

कर्कश-,

One

whose

(

fingers'

)

joints

are

hard.

त्रि-,

Having

three

knots.

Bhutasankhya Sanskrit

५,

अक्ष,

अनिल,

अनुत्तर,

अर्थ,

असु,

आशुग,

इन्द्रिय,

इषु,

कङ्कपत्री,

करणीय,

कलङ्क,

कामगुण,

कामदेव,

खग,

तत्त्व,

तन्मात्र,

धी,

नाराच,

नालीक,

पक्षि,

पञ्च,

पतङ्ग,

पत्रिन्,

पर्व,

पवन,

पाण्डव,

पुत्र,

पृषत्क,

प्राण,

बाण,

भाव,

भूत,

भेदक,

मरुत्,

महाभूत,

महाव्रत,

मार्गण,

रत्न,

लेय,

लेयक,

वध,

वर्ष्मन्,

वात,

वायु,

विशिख,

विषय,

व्रत,

शर,

शरीर,

शस्त्र,

शिलीमुख,

शूक,

श्वसन,

समिति,

सायक,

स्मरबाण,

स्मरेषु

Edgerton Buddhist Hybrid English

parva,

see

parvan.

Dhatu Pata (Krishnacharya) Sanskrit

धातुः →

पर्व्

मूलधातुः →

पर्व

धात्वर्थः →

पूरणे

गणः →

भ्वादिः

कर्मकत्वं →

सकर्मकः

इट्त्वं →

सेट्

उपग्रहः →

परस्मैपदी

रूपम् →

पर्वति

Wordnet Sanskrit

Synonyms

काण्डः,

काण्डम्,

सर्गः,

अध्यायः,

उल्लासः,

पर्व

(Noun)

कस्यापि

विषयस्य

ग्रन्थस्य

वा

विभागः।

"रामायणस्य

सप्त

काण्डाः

सन्ति।"

Synonyms

सन्धिः,

पर्व,

अस्थिसन्धिः,

कोरः,

ग्रन्थिः

(Noun)

शरीरे

अवयवानाम्

अस्थ्नां

योगः

येन

अवयवानाम्

उन्नमनम्

उपनमनम्

वा

शक्यं

भवति।

"अहम्

अङ्गुलीनां

संधिषु

वेदनाम्

अनुभवामि।"

Synonyms

क्षणः,

निमिषः,

पर्व,

प्रवणः

(Noun)

कालस्य

लघुत्तमं

परिमाणम्।

"क्षणः

इति

परिमाणः

पलम्

इति

परिमाणस्य

चतुर्थः

अंशः।"

Synonyms

उत्सवः,

पर्व,

पर्वाहः,

पर्वरीणम्,

उत्सवदिनम्,

महः,

महः,

उद्धर्षः,

यात्रा,

उद्धवः,

क्षणः,

अभ्युदयः,

चर्चरी

(Noun)

किमपि

धार्मिकं

सामाजिकं

वा

मङ्गलं

वा

शुभं

कार्यं

यत्

सोत्साहं

निर्वर्त्यते।

"स्वतंत्रतादिनम्

अस्माकं

राष्ट्रियः

उत्सवः

अस्ति।"

Kalpadruma Sanskrit

पर्व्व,

गतौ

(

भ्वां-परं-सकं-सेट्

)

पर्व्वति

।इति

दुर्गादासः

पर्व्व,

पूर्त्तौ

इति

कविकल्पद्रुमः

(

भ्वां-परं-सकं-सेट्

)

पर्व्वति

पयसा

कुम्भं

चेटी

इतिदुर्गादासः

पर्व्व,

[

न्

]

क्लीबम्

(

पर्व्वतीति

पर्व्व

गतौ

+

बाहु-लकात्

कनिन्

यद्वा,

पिपर्त्तीति

पॄ

+

“स्ना-मदिपद्यर्त्तिपॄशकिभ्यो

वनिप्

।”

उणां

।११२

इति

वनिप्

)

महः

ग्रन्थिः

(

यथा,

भागवते

२१

१७

“तथा

वालखिल्याऋषयोऽङ्गुष्ठपर्व्वमात्राः

षष्टिसहस्राणि

पुरतःसूर्य्यं

सूक्तवाकाय

नियुक्ताः

संस्तुवन्ति

)प्रस्तावः

लक्षणान्तरम्

दर्शप्रतिपदोः

सन्धिः

।(

पूर्णिमाप्रतिपदोःसन्धिश्च

यथा,

साहित्यदर्पणे

।“अकालजलदावली

किरतु

नाम

मुक्तावली-रपर्व्वणि

विधुन्तुदस्तुदतु

नाम

शीतद्युतिम्

)विषुवत्प्रभृति

इति

मेदिनी

ने,

८८

ग्रन्थ-विच्छेदः

इति

त्रिकाण्डशेषः

(

यथा,

महा-भारते

अष्टादशपर्व्वाणि

तानि

उक्तानि

यथातट्टीकायाम्

।“आदिः

सभावनविराटमथोद्यमश्चभीष्मो

गुरू

रविजमद्रकसौप्तिकश्च

।स्त्रीपर्व्व

शान्तिरनुशासनमश्वमेध-व्यासाश्रमो

मुषलयानदिवावरोहः

)क्षणः

इति

शब्दचन्द्रिका

(

भङ्गी

यथा,

रघुवंशे

१६

४६

।दिने

दिने

शैवलवन्त्यधस्तात्सोपानपर्व्वाणि

विमुञ्चदम्भः

)पञ्चपर्व्वाणि

यथा

विष्णुपुराणम्

।“चतुर्द्दश्यष्टमी

चैव

अमावास्याथ

पूर्णिमा

।पर्व्वाण्येतानि

राजेन्द्र

!

रविसंक्रान्तिरेव

स्त्रीतैलमांससम्भोगी

पर्व्वस्वेतेषु

वै

पुमान्

।विण्मूत्रभोजनं

नाम

प्रयाति

नरकं

मृतः

”पर्व्वसु

कर्त्तव्याकर्त्तव्यानि

यथा

ब्रह्मपुराणे

।“नित्यं

द्वयोरयनयोर्नित्यं

विषुवतोर्द्वयोः

।चन्द्रार्कयोर्ग्रहणयोर्व्यतीपातेषु

पर्व्वसु

अहोरात्रोषितः

स्नानं

श्राद्धं

दानं

तथा

जपम्

।यः

करोति

प्रसन्नात्मा

तस्य

स्यादक्षयञ्च

तत्

”पराशरभाष्ये

कूर्म्मपुराणम्

।“अनध्यायस्तु

नाङ्गेषु

नेतिहासपुराणयोः

।न

धर्म्मशास्त्रेष्वन्येषु

पर्व्वस्वेतानि

वर्ज्जयेत्

”पैठीनसिः

पर्व्वसु

तैलं

क्षौरं

मांसमभ्यु-पेयात्

नामावस्यायां

हरितमपि

छिन्द्यात्

।इति

तिथ्यादितत्त्वम्

Vachaspatyam Sanskrit

पर्व

पूर्त्तौ

भ्वादिः

परस्मैपदी

सकर्मकः

सेट्

पर्वति

अपर्वीत्

पपर्व

KridantaRupaMala Sanskrit

1

{@“पर्व

पूरणे”@}

2

पर्वकः-र्विका,

पर्वकः-र्विका,

पिपर्विषकः-षिका,

पापर्वकः-र्विका

इत्यादीनि

सर्वाण्यपि

रूपाणि

भौवादिककर्वतिवत्

3

ज्ञेयानि।

4

इत्यादिना

अतच्प्रत्यये

रूपम्।

]

]

पर्वतः

5।

प्रासङ्गिक्यः

01

(

९८०

)

02

(

१-भ्वादिः-५७७।

सक।

सेट्।

पर।

)

03

(

१७३-आ

)

04

[

[

१।

‘भृदृशीङ्यजिपर्वि--’

[

द।

उ।

६।

१४

]

05

[

[

आ।

‘दुदूर्विषून्

धूर्वितुमेव

गूर्वणं

मूर्वन्तमापूर्वितपर्वताध्वरम्।।’

धा।

का।

१।

७३।

]

]

Capeller German

पर्व

(

adj.

—°

)

=

पर्वन्.

Burnouf French

पर्व

पर्व

masculine

certaines

époques

du

mois

lunaire,

Vd.

cf.

पर्वन्।

Stchoupak French

पर्व-

iic.

pour

पर्वन्-।