Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पर्जन्या (parjanyA)

 
Spoken Sanskrit English

पर्जन्या

-

parjanyA

-

wild

turmeric

or

Java

turmeric

[

Curcuma

Aromatica

or

Xanthorrhiza

-

Bot.

]

Monier Williams Cologne English

पर्ज॑न्या

feminine.

Curcuma

Aromatica

or

Xanthorrhiza,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Wordnet Sanskrit

Synonyms

दारुहरिद्रा,

पीतद्रुः,

कालीयकः,

हरिद्रवः,

दार्वी,

पचम्पचा,

पर्जनी,

पीतिका,

पीतदारु,

स्थिररागा,

कामिनी,

कटङ्कटेरी,

पर्जन्या,

पीता,

दारुनिशा,

कालीयकम्,

कामवती,

दारूपीता,

कर्कटिनी,

दारु,

निशा,

हरिद्रा

(Noun)

वृक्षविशेषः।

"दारुहरिद्रायाः

काण्डः

मूलं

औषधरूपेण

उपयुज्यते।"

Kalpadruma Sanskrit

पर्ज्जन्या,

स्त्रीलिङ्गम्

(

पर्ज्जन्य

+

ठाप्

)

दारुहरिद्रा

।इति

राजनिर्घण्टः