Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पर्जनी (parjanI)

 
Shabda Sagara English

पर्जनी

Feminine.

(

-नी

)

A

sort

of

Curcuma,

(

C.

zanthorrhizon.

)

Etymology

पृ

to

satisfy,

Affix.

क्विप्,

जन्

to

produce,

Affix.

अच्

and

ङीष्.

“दारुहरिद्रा”

Yates English

पर्जनी

(

नी

)

3.

Feminine.

A

sort

of

curcuma.

Spoken Sanskrit English

पर्जनी

-

parjanI

-

Feminine

-

wild

turmeric

or

Java

turmeric

[

Curcuma

Aromatica

or

Xanthorrhiza

-

Bot.

]

Wilson English

पर्जनी

Feminine.

(

-नी

)

A

sort

of

Curcuma,

(

C.

zanthorrhizon.

)

Etymology

पृ

to

satisfy,

Affix.

क्विप्,

जन

to

produce,

Affix.

अच्

and

ङीष्.

Apte English

पर्जनी

[

parjanī

]

पर्जन्या

[

parjanyā

],

पर्जन्या

A

kind

of

plant

(

दारु

हरिद्रा

Marâṭhî.

दारु

हळद

),

Curcuma

Aromatica.

Monier Williams Cologne English

पर्ज॑नी

feminine.

Curcuma

Aromatica

or

Xanthorrhiza,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Monier Williams 1872 English

पर्जनी

पर्जनी।

See

col.

2.

पर्जनी,

f.

the

plant

Cucumis

Aromatica

or

Cu-

cumis

Xanthorrhiza.

Shabdartha Kaustubha Kannada

पर्जनी

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮರದರಿಶಿನ

Wordnet Sanskrit

Synonyms

दारुहरिद्रा,

पीतद्रुः,

कालीयकः,

हरिद्रवः,

दार्वी,

पचम्पचा,

पर्जनी,

पीतिका,

पीतदारु,

स्थिररागा,

कामिनी,

कटङ्कटेरी,

पर्जन्या,

पीता,

दारुनिशा,

कालीयकम्,

कामवती,

दारूपीता,

कर्कटिनी,

दारु,

निशा,

हरिद्रा

(Noun)

वृक्षविशेषः।

"दारुहरिद्रायाः

काण्डः

मूलं

औषधरूपेण

उपयुज्यते।"

Amarakosha Sanskrit

पर्जनी

स्त्री।

दारुहरिद्रा

समानार्थकाः

पीतद्रु,

कालीयक,

हरिद्रव,

दार्वी,

पचम्पचा,

दारुहरिद्रा,

पर्जनी

2।4।102।1।4

दार्वी

पचम्पचा

दारुहरिद्रा

पर्जनीत्यपि।

वचोग्रगन्धा

षड्ग्रन्था

गोलोमी

शतपर्विका॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

Kalpadruma Sanskrit

पर्ज्जनी,

स्त्रीलिङ्गम्

(

परं

स्वास्थं

जनयतीति

पर्

+जन

+

णिच्

“कर्म्मण्यण्

।”

इत्यण्

।स्त्रियां

ङीप्

)

दारुहरिद्रा

इत्यमरः

१०२

Vachaspatyam Sanskrit

पर्जनी

स्त्री

पृज--करणे

ल्युट्

ङीप्

दारुहरिद्रायाम्अमरः

Burnouf French

पर्जनी

पर्जनी

feminine

curcuma

xanthorrhiza,

bot.