Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पराक्रमः (parAkramaH)

 
Apte English

पराक्रमः

[

parākramḥ

],

1

Heroism,

prowess,

courage,

valour

पराक्रमः

परिभवे

Sisupâlavadha.

2.44.

Marching

against,

attack.

Attempt,

endeavour,

enterprise.

Name.

of

Viṣṇu.

Apte 1890 English

पराक्रमः

1

Heroism,

prowess,

courage,

valour

पराक्रमः

परिभवे

Śi.

2.

44.

2

Marching

against,

attack.

3

Attempt,

endeavour,

enterprise.

4

N.

of

Viṣṇu.

Hindi Hindi

साहसी

योद्धा

Apte Hindi Hindi

पराक्रमः

पुंलिङ्गम्

-

परा

+

क्रम्

+

घञ्

"शूरवीरता,

बहादुरी,

साहस

"

पराक्रमः

पुंलिङ्गम्

-

परा

+

क्रम्

+

घञ्

"विरोधी

अभियान

करना,

आक्रमण

करना"

पराक्रमः

पुंलिङ्गम्

-

परा

+

क्रम्

+

घञ्

"प्रयत्न,

कोशिश,

उद्योग"

पराक्रमः

पुंलिङ्गम्

-

परा

+

क्रम्

+

घञ्

विष्णु

का

नाम

Wordnet Sanskrit

Synonyms

पराक्रमः,

सुकृतकर्म

(Noun)

कस्यापि

महत्त्वपूर्णस्य

कार्यस्य

वर्णनम्।

"बाल्यकाले

वयं

सिन्दबादस्य

पराक्रमस्य

कथाः

पठामः

स्म।"

Synonyms

सामर्थ्यम्,

शक्तिः,

बलम्,

प्रभावः,

वीर्यम्,

ऊर्जः,

सहः,

ओजः,

विभवः,

तेजः,

विक्रमः,

पराक्रमः,

शौर्यम्,

द्रविणम्,

तरः,

सहः,

स्थामः,

शुष्मम्,

प्राणः,

शक्तिता,

वया,

ईशा,

आयत्तिः,

आस्पदम्,

उत्साहः,

ऐधम्,

ऐश्यम्,

तवः,

प्रतापः,

प्रबलता,

प्रबलता,

सबलता,

प्रबलत्वम्,

प्रासहः,

धिष्ण्यम्,

वैभवम्,

शम्बरः

(Noun)

शारिरिकी

क्षमता

यया

मनुष्यः

कार्यं

कर्तुं

शक्यते।

"भरतस्य

सामर्थ्यं

केन

अपि

ज्ञायते।"

Synonyms

पराक्रमः,

चारभटी

(Noun)

शक्तिवीरतादीनां

ईदृशः

प्रभावः

येन

विरोधिनः

बिभ्यन्ति।

"रावणस्य

पराक्रमेण

देवताः

भयभीताः।"

Tamil Tamil

பராக்ரம:

:

வீரம்,

சூரத்தனம்,

தைர்யம்,

ஆக்கிரமித்தல்.

Kalpadruma Sanskrit

पराक्रमः,

पुंलिङ्गम्

(

पराक्रम्यतेऽनेन

(

क्रम

+

“हलश्च

।”३

१२१

इति

घञ्

“नोदात्तोप-देशस्य

।”

३४

इति

वृद्धिः

)तत्पर्पायः

द्रविणम्

तरः

सहः

बलम्

५शौर्य्यम्

स्थाम

शुष्मम्

शक्तिः

प्राणः

१०

।इत्यमरः

१०२

महः

११

शूष्म

१२सामर्थ्यम्

१३

इति

शब्दरत्नावली

(

यथा,

मार्कण्डेये

देवीमाहात्म्ये

९२

१३

।“पराक्रमञ्च

युद्धेषु

जायते

निर्भयः

पुमान्

)विक्रमः

(

यथा,

मार्कण्डेये

२०

२५

।“यस्य

मित्रगुणान्

मित्राण्यमित्राश्च

पराक्रमम्

।कथयन्ति

सदा

सत्सु

पुत्त्रवांस्तेन

वै

पिता

)उद्योगः

इति

मेदिनी

निष्क्रान्तिः

इतिशब्दरत्नावली

(

विष्णुः

यथा,

महा-भारते

१३

१४९

४४

।“औषधं

जगतः

सेतुः

सत्यधर्म्मः

पराक्रमः

)