Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

परमेश्वरः (paramezvaraH)

 
Wordnet Sanskrit

Synonyms

ईश्वरः,

परमेश्वरः,

परेश्वरः,

परमात्मा,

देवः,

अमरः,

विबुधः,

अनिमिषः,

अजरः,

चिरायुः,

सुचिरायुः,

भगवान्,

सर्वस्रष्टा,

धाता,

विधाता,

जगत्कर्ता,

विश्वसृक्,

भूतादिः,

परब्रह्म,

ब्रह्म,

जगदात्मा,

हम्,

स्कम्भः,

सूक्ष्मः,

सर्वेशः,

सर्वसाक्षी,

सर्वविद्,

श्वःश्रेयसम्,

शब्दातीतः

(Noun)

धर्मग्रन्थैः

अखिलसृष्टेः

निर्मातृरूपेण

स्वामिरूपेण

वा

स्वीकृता

महासत्ता।

"ईश्वरः

सर्वव्यापी

अस्ति।"

Tamil Tamil

பரமேச்’வர:

:

பரம்பொருள்,

இறைவன்,

கடவுள்,

விஷ்ணு,

சிவன்.

Kalpadruma Sanskrit

परमेश्वरः,

पुंलिङ्गम्

(

परमश्चासौ

ईश्वरश्चेति

)

शिवः

।इति

हलायुधः

(

यथा,

महालिङ्गार्च्चनतन्त्रेशिवशतनाम

प्रकरणे,

--“सहस्रारे

महापद्मे

त्रिकोणनिलयान्तरे

।विन्दुरूपे

महेशानि

!

परमेश्वर

ईरितः

)विष्णुः

यथा,

--“इदन्तु

द्वादशं

प्रोक्तं

पत्रं

वै

केशवस्य

हि

।द्वादशारं

तथा

चक्रं

यन्नाभिद्विभुजं

तथा

त्रिव्यूहन्त्वेकमूर्त्तिश्च

तथोक्तः

परमेश्वरः

।”इति

वामने

५८

अध्यायः

(

स्त्रियां

ङीप्

दुर्गा

यथा,

--देवीभागवते

३०

७०

।“देवकी

मथुरायान्तु

पाताले

परमेश्वरी

)