Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

परमात्मा (paramAtmA)

 
Hindi Hindi

सर्वोच्च

आत्मा

Wordnet Sanskrit

Synonyms

ईश्वरः,

परमेश्वरः,

परेश्वरः,

परमात्मा,

देवः,

अमरः,

विबुधः,

अनिमिषः,

अजरः,

चिरायुः,

सुचिरायुः,

भगवान्,

सर्वस्रष्टा,

धाता,

विधाता,

जगत्कर्ता,

विश्वसृक्,

भूतादिः,

परब्रह्म,

ब्रह्म,

जगदात्मा,

हम्,

स्कम्भः,

सूक्ष्मः,

सर्वेशः,

सर्वसाक्षी,

सर्वविद्,

श्वःश्रेयसम्,

शब्दातीतः

(Noun)

धर्मग्रन्थैः

अखिलसृष्टेः

निर्मातृरूपेण

स्वामिरूपेण

वा

स्वीकृता

महासत्ता।

"ईश्वरः

सर्वव्यापी

अस्ति।"

Purana English

परमात्मा

/

PARAMĀTMĀ.

The

Supreme

Spirit.

The

vitality

behind

Jīvātmā

(

soul

).

(

See

under

Jīvātmā

and

Brahman

).

Kalpadruma Sanskrit

परमात्मा,

[

न्

]

पुंलिङ्गम्

(

परमः

केवलः

आत्मा

)परं

ब्रह्म

तत्पर्य्यायः

आपोज्योतिः

२चिदात्मा

यथा,

--“परमात्मा

परं

ब्रह्म

निर्गुणः

प्रकृतेः

परः

।कारणं

कारणानाञ्च

श्रीकृष्णो

भगवान्

स्वयम्

”इति

ब्रह्मवैवर्त्ते

प्रकृतिखण्डे

२३

अध्यायः

(

विष्णुः

यथा,

महाभारते

१३

१४९

१५

।“पूतात्मा

परमात्मा

मुक्तानां

परमा

गतिः

”महादेवः

यथा,

तत्रैव

१३

१७

१३७

।“प्रीतात्मा

परमात्मा

प्रयतात्मा

प्रधानधृक्

)