Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पयः (payaH)

 
Monier Williams Cologne English

पयः

in

comp.

for

°यस्.

Wordnet Sanskrit

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Synonyms

दुग्धम्,

क्षीरम्,

पीयूषम्,

उधस्यम्,

स्तन्यम्,

पयः,

अमृतम्,

बालजीवनम्

(Noun)

स्त्रीजातिस्तननिःसृतद्रवद्रव्यविशेषः।

"धारोष्णं

दुग्धम्

अमृततुल्यम्

अस्ति।"

Kalpadruma Sanskrit

पयः,

[

स्

]

क्लीबम्

(

पय्यते

पीयते

वा

पय

गतौ

पी

ङपाने

वा

+

“सर्व्वधातुभ्योऽसुन्

।”

उणां

।१८८

इत्यसुन्

)

जलम्

(

यथा,

रघुः

६७

।“पयः

पूर्व्वैः

स्वनिश्वासैः

कवोष्णमुपभुज्यते

)दुग्धम्

इति

मेदिनी

(

यथा,

मनुः

८२

।“कुर्य्यादहरहः

श्राद्धमन्नाद्येनोदकेन

वा

।पयोमूलफलैर्व्वापि

पितृभ्यः

प्रीतिमावहन्

)

KridantaRupaMala Sanskrit

1

{@“पि

गतौ”@}

2

पायकः-यिका,

पायकः-यिका,

3

पिपीषकः-षिका,

4

पेपीयकः-यिका

पेता-त्री,

पाययिता-त्री,

पिपीषिता-त्री,

पेपीयिता-त्री,

5

पियन्

6

-न्ती-ती,

पाययन्-न्ती,

पिपीषन्-न्ती

--

पेष्यन्-न्ती-ती,

पाययिष्यन्-न्ती-ती,

पिपीषिष्यन्-न्ती-ती

--

--

पाययमानः,

पाययिष्यमाणः,

--

पेपीयमानः,

पेपीयिष्यमाणः

सुपित्-पितौ-पितः

--

--

--

पितम्-तः,

पायितः,

पिपीषितः,

पेपीयितः-तवान्

पयः,

पायः,

पिपीषुः,

पेप्यः

पेतव्यम्,

पाययितव्यम्,

पिपीषितव्यम्,

पेपीयितव्यम्

पयनीयम्,

पायनीयम्,

पिपीषणीयम्,

पेपीयनीयम्

पेयम्,

पाय्यम्,

पिपीष्यम्,

पेपीय्यम्

ईषत्पयः-दुष्पयः-सुपयः

--

--

पीयमानः,

पाय्यमानः,

पिपीष्यमाणः,

पेपीय्यमानः

7

8

पयः,

पायः,

पिपीषः,

पेपीयः

पेतुम्,

पाययितुम्,

पिपीषितुम्,

पेपीयितुम्

पितिः,

पायना,

पिपीषा,

पेपीया

पयनम्,

पायनम्,

पिपीषणम्,

पेपीयनम्

पित्वा,

पाययित्वा,

पिपीषित्वा,

पेपीयित्वा

प्रपित्य,

प्रपाय्य,

प्रपिपीष्य,

प्रपेपीय्य

पायम्

२,

पित्वा

२,

पायम्

२,

पाययित्वा

२,

पिपीषम्

२,

पिपीषित्वा

२,

पेपीयम्

पेपीयित्वा

२।

प्रासङ्गिक्यः

01

(

९९१

)

02

(

६-तुदादिः-१४०५।

सक।

अनि।

पर।

)

03

[

[

२।

सन्नन्तात्

ण्वुलि,

‘इको

झल्’

(

१-२-९

)

इति

सनः

कित्त्वे,

‘अज्झनगमां

सनि’

(

६-४-१६

)

इति

दीर्घः।

एवं

सन्नन्ते

सर्वत्र

ज्ञेयम्।

]

]

04

[

[

३।

यङन्तात्

ण्वुलि,

‘अकृत्सार्वधातुकयोः--’

(

७-४-२५

)

इति

दीर्घः।

एवं

यङन्ते

सर्वत्र

ज्ञेयम्।

]

]

05

[

[

४।

शतरि,

‘तुदादिभ्यः--’

(

३-१-७७

)

इति

शप्रत्यये,

‘अचि

श्नुधातुभ्रुवाम्--’

(

६-४-७७

)

इतीयङादेशः।

]

]

06

[

[

B।

‘व्यापारेऽत्र

तदाऽमरानपि

रियन्

आशाः

पियन्

आधित-

क्रौर्योत्क्षीणधनुष्प्रसूतनिनदः

कंसे

व्यकारीद्

गरम्।’

धा।

का।

२।

८३।

]

]

07

[

पृष्ठम्०८६०+

२५

]

08

[

[

१।

भावे,

‘एरच्’

(

३-३-५६

)

इत्यच्प्रत्ययः।

घञपवादः।

]

]