Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पद्वः (padvaH)

 
Apte English

पद्वः

[

padvḥ

]

द्वम्

[

dvam

],

द्वम्

1

The

world

of

human

beings

(

भूलोक

).

A

car.

A

road

(

also

पद्वन्

in

this

sense

).

The

earth.

Apte 1890 English

पद्वः

1

The

world

of

human

beings

(

भूलोक

).

2

A

car.

3

A

road.

Apte Hindi Hindi

पद्वः

पुंलिङ्गम्

-

पद्

+

वन्

"भूलोक,

मर्त्य

लोक"

पद्वः

पुंलिङ्गम्

-

पद्

+

वन्

रथ

पद्वः

पुंलिङ्गम्

-

पद्

+

वन्

मार्ग

Wordnet Sanskrit

Synonyms

मार्गः,

पथः,

पन्थाः,

अध्वा,

वर्त्म,

वर्त्मनी,

वर्त्मनिः,

अयनम्,

वर्त्तनम्,

वर्त्तनी,

वर्त्तनिः,

सरणी,

सरणिः,

पदवी,

पद्धतिः,

पद्धती,

पद्या,

पद्वा,

पदविः,

सृतिः,

सञ्चरः,

पद्वः,

उपनिष्क्रमणम्,

एकपदी,

एकपाद्,

तरः,

वीथिः,

शरणिः,

एकपदी,

एकपाद्,

तरः,

वीथिः,

माचः,

माठः,

माठ्यः,

प्रपाथः,

पित्सलम्,

खुल्लमः

(Noun)

एकस्थानाद्

अन्यस्थानं

गन्तुम्

उपयुज्यमानः

भूभागः

यः

गमनस्य

आधारो

भवति।

"मम

गृहम्

अस्मिन्

एव

मार्गस्य

वामतः

वर्तते।

"

Kalpadruma Sanskrit

पद्वः,

पुंलिङ्गम्

(

पद्यते

गम्यतेऽस्मिन्ननेन

वा

पद

गतौ“सर्व्वनिघृष्वरिष्वेति

।”

उणां

१५३

इतिनिपातनात्

सिद्धम्

)

भूलोकः

रथः

इतिसंक्षिप्तसारोणादिवृत्तिः

पन्थाः

इत्युणादि-कोषः