Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पद्मा (padmA)

 
Monier Williams Cologne English

पद्मा

(

),

feminine.

‘the

lotus-hued

one’,

nalopākhyāna

of

Śrī,

manu-smṛti

mahābhārata

et cetera.

(

confer, compare.

पद्म-श्री

)

a

species

of

plant,

suśruta

(

Clerodendrum

Siphonanthus

or

Hibiscus

Mutabilis,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

)

cloves,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

the

flower

of

Carthamus

Tinctoria,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

the

mother

of

Muni-suvrata

(

the

20th

Arhat

of

the

present

Avasarpiṇī

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

of

a

female

serpent-demon

(

equal, equivalent to, the same as, explained by.

the

goddess

Manasā,

wife

of

the

sage

Jarat-kāru

confer, compare.

पद्म-प्रिया

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

of

a

daughter

of

king

Bṛhadratha

and

wife

of

Kalki,

purāṇa

Apte Hindi Hindi

पद्मा

स्त्रीलिङ्गम्

-

-

"सौभाग्य

की

देवी

लक्ष्मी,

विष्णु

की

पत्नी"

पद्मा

स्त्रीलिङ्गम्

-

-

"पगडंडी,

पथ,

बटिया"

Shabdartha Kaustubha Kannada

पद्मा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಲಕ್ಷ್ಮಿ

निष्पत्तिः

"अच्"

(

५-२-१२७

)

व्युत्पत्तिः

पद्ममस्त्यस्याः

प्रयोगाः

"पद्मा

पद्मातपत्रेण

भेजे

साम्राज्यदीक्षितम्"

उल्लेखाः

रघु०

४-५

पद्मा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಲವಂಗ

पद्मा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಬೆಟ್ಟದಾವರೆ

पद्मा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮನಸಾದೇವಿ

पद्मा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಬೃಹದ್ರಥರಾಜನ

ಮಗಳು/ಕಲ್ಕಿದೇವನ

ಪತ್ನಿ

पद्मा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪಂಜಿಕೆ/ವ್ಯಾಖ್ಯಾನ/ಟೀಕೆ

विस्तारः

"पद्मोऽस्त्री

पद्मके

व्यूहनिधिसङ्ख्यान्तरेऽम्बुजे।

ना

नागे

स्त्री

फञ्जिकाश्रीचारटीपन्नगीषु

च"

मेदि०

पद्मा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಭಾರಂಗಿ

ಗಿಡ

विस्तारः

"हञ्जिका

ब्राह्मणी

पद्मा"

अम०

L R Vaidya English

padmA

{%

f.

%}

An

epithet

of

Lakshmī,

the

goddess

of

fortune

and

wife

of

Vishṇu,

पद्मापयोधरतटीपरिरंभलग्नकाश्मीरमुद्रितमुरोमधुसूदनस्य

Git.G.i.

Bopp Latin

पद्मा

f.

(

fem.

τοῦ

पद्म

)

cognomen

deae

Laks'miae.

HIT.

57.

13.

Edgerton Buddhist Hybrid English

Padmā,

(

1

)

n.

of

a

brahman

woman

who

entertained

the

Bodhisattva:

LV

〔238.7〕

(

2

)

n.

of

a

lokadhātu:

ŚsP

〔50.6〕

(

3

)

(

Padumā

)

n.

of

a

rākṣasī:

Māy

〔243.9〕

(

prose

).

Wordnet Sanskrit

Synonyms

पद्मा,

पद्मानदी

(Noun)

बंगलादेशे

वर्तमाना

नदी।

"पद्मायाः

जलाप्लवनेन

कदाचित्

पश्चिमबङ्गालराज्यस्य

मुर्शिदाबादमण्डलं

तथा

नादियामण्डलं

प्रभावितं

भवति।"

Synonyms

रुक्मिणी,

ईः,

रमा,

सिन्धुजा,

सामा,

चला,

हीरा,

चठ्चला,

वृषाकपायी,

चपला,

इन्दिरा,

लक्ष्मीः,

पदमालया,

पद्मा,

कमला,

श्रीः,

हरिप्रिया

(Noun)

कृष्णस्य

राज्ञी

वैदर्भपुत्री

च।

"रुक्मिणेः

गर्भात्

प्रद्युम्नः

जातः।"

Synonyms

लक्ष्मीः,

रमा,

कमला,

नारायणी,

पद्महस्ता,

श्रीः,

विष्णुप्रिया,

मा,

माया,

हरिप्रिया,

पद्मा,

पद्मालया,

भार्गवी,

चञ्चला,

इन्दिरा,

अब्जवाहना,

अब्जा,

अब्धिजा,

अम्बुजासना,

अमला,

ईश्वरी,

देवश्री,

पद्ममालिनी,

पद्मगुणा,

पिङ्गला,

मङ्गला,

श्रिया,

श्रीप्रदा,

सिन्धुजा,

जगन्मयी,

अमला,

वरवर्णिनी,

वृषाकपायी,

सिन्धुकन्या,

सिन्धुसुता,

जलधिजा,

क्षीरसागरसुता,

दुग्धाब्धितनया,

क्षीरसागरकन्यका,

क्षीरोदतनया,

लोकजननी,

लोकमाता

(Noun)

धनस्य

अधिष्ठात्री

देवता

या

विष्णुपत्नी

अस्ति

इति

मन्यते।

"धनप्राप्त्यर्थे

जनाः

लक्ष्मीं

पूजयन्ति।"

Synonyms

पद्मा

(Noun)

बृहद्रथस्य

कन्या

"पद्मा

कल्केः

पत्नी

आसीत्"

Synonyms

पद्मा

(Noun)

एका

सर्पसदृशा

राक्षसी

"पद्मायाः

उल्लेखः

कोशे

वर्तते"

Synonyms

पद्मा

(Noun)

मुनिसुव्रतस्य

माता

"पद्मायाः

उल्लेखः

कोशे

वर्तते"

Tamil Tamil

பத்3மா

:

பத்3மாலயா

=

பத்3மஹஸ்தா

=

பத்3மாவதி

=

லக்ஷ்மி

தேவி.

Mahabharata English

Padmā

=

Śrī:

II,

2294

(

?

B.

reads

padbhyāṃ

)

IV,

186

(

yathā

Pºā

Nārāyaṇaparigrahaḥ

)

XII,

8347

(

Śº

),

8353

(

do.

)

XIII,

507

(

do.

)

XIV,

1489.

Amarakosha Sanskrit

पद्मा

स्त्री।

लक्ष्मी

समानार्थकाः

लक्ष्मी,

पद्मालया,

पद्मा,

कमला,

श्री,

हरिप्रिया,

इन्दिरा,

लोकमातृ,

मा,

क्षीरोदतनया,

रमा,

भार्गवी,

लोकजननी,

क्षीरसागरकन्यका,

वृषाकपायी

1।1।27।2।3

ब्रह्मसूर्विश्वकेतुः

स्यादनिरुद्ध

उषापतिः।

लक्ष्मीः

पद्मालया

पद्मा

कमला

श्रीर्हरिप्रिया।

इन्दिरा

लोकमाता

मा

क्षीरोदतनया

रमा।

भार्गवी

लोकजननी

क्षीरसागरकन्यका॥

पति

==>

विष्णुः

पदार्थ-विभागः

,

द्रव्यम्,

आत्मा,

देवता

पद्मा

स्त्री।

भार्गी

समानार्थकाः

हञ्जिका,

ब्राह्मणी,

पद्मा,

भार्गी,

ब्राह्मणयष्टिका,

अङ्गारवल्ली,

बालेयशाक,

बर्बर,

वर्धक

2।4।89।2।3

प्रत्यक्पर्णी

केशपर्णी

किणिही

खरमञ्जरी।

हञ्जिका

ब्राम्हणी

पद्मा

भर्गी

ब्राह्मणयष्टिका॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

ओषधिः

पद्मा

स्त्री।

पद्माकः

समानार्थकाः

अव्यथा,

अतिचरा,

पद्मा,

चारटी,

पद्मचारिणी

2।4।146।1।3

अव्यथातिचरा

पद्मा

चारटी

पद्मचारिणी।

काम्पिल्यः

कर्कशश्चन्द्रो

रक्ताङ्गो

रोचनीत्यपि॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

ओषधिः

Kalpadruma Sanskrit

पद्मा,

स्त्रीलिङ्गम्

(

पद्मं

वासस्थलत्वेनास्त्यस्याः

“अर्शआदिभ्योऽच्

।”

१२७

इति

अच्टाप्

)

लक्ष्मीः

(

यथा,

रघुः

।“छायामण्डललक्ष्येण

तमदृश्या

किल

स्वयम्

।पद्मा

पद्मातपत्रेण

भेजे

साम्राज्यदीक्षितम्

)लवङ्गम्

पद्मचारिणी

इत्यमरः

(

पद्यते

इति

।“अर्त्तिस्तुस्विति

।”

उणां

१४०

इति

मन्टाप्

)

पन्नगी

सा

तु

मनसा

फञ्जिका

।इति

मेदिनीशब्दरत्नावल्यौ

वृत्तार्हत्माता

।इति

हेमचन्द्रः

कुसुम्भपुष्पम्

इति

रत्नमाला

बृहद्रथराजकन्या

कल्किदेवेन

विवाहिता

।यथा,

कल्किपुराणे

१०

अध्यायः

“हरेरागमनं

श्रुत्वा

सहर्षोऽभूदवृहद्रथः

।पुरोधसा

ब्राह्मणैश्च

पात्रैर्मित्रैः

सुमङ्गलैः

वाद्यताण्डवगीतैश्च

पूजायोजनपाणिभिः

।जगामानयितुं

कल्किं

सार्द्धं

निजजनैः

प्रभुः

ततो

जलाशयाभ्यासं

गत्वा

विष्णुयशःसुतम्

।मणिवेदिकमासीनं

भुवनैकगतिं

पतिम्

ददर्श

पुरतो

राजा

रूपशीलगुणाकरम्

।साश्रुः

सपुलकः

श्रीशं

दृष्ट्वा

साधु

तमर्च्चयत्

ज्ञानागोचरमेतन्मे

तवागमनमीश्वर

!

।यथा

मान्धातृपुत्त्रस्य

यदुनाथेन

कानने

इत्यक्त्रा

तं

पूजयित्वा

समानीय

निजाश्रमे

।हर्म्यप्रासादसंबाधे

स्थापयित्वा

ददौ

सुताम्

पद्मां

पद्मविशालाक्षीं

पद्मनेत्राय

पद्मिनीम्

।पद्मजादेशितः

पद्मनाभायादादयथा

श्रियम्

कल्किर्लब्ध्वा

प्रियां

भार्य्यां

सिंहले

साधु

सत्कृतः

।समुवास

विशेषज्ञः

समीक्ष्य

द्वीपमुत्तमम्

Vachaspatyam Sanskrit

पद्मा

स्त्री

पद्मनाधारत्वेनास्त्यस्याः

अच्

लक्ष्म्यां

ल-वङ्गे

पद्मचारिण्यां

लतायां

अमरः

मनसादेव्यांपन्नग्यां

फञ्जिकावृक्षे

मेदि०

अर्हन्मातृभेदे

हेमच०७

कुमुम्भपुष्पे

रत्नमाला

वृहद्रथराजदुहितरि

कल्किदेवपत्न्याञ्च

कल्किपु०