Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पद्मनाभः (padmanAbhaH)

 
Apte Hindi Hindi

पद्मनाभः

पुंलिङ्गम्

पद्मम्-नाभः

-

विष्णु

का

विशेषण

Wordnet Sanskrit

Synonyms

पद्मनाभः

(Noun)

धृतराष्ट्रस्य

पुत्रः।

"पद्मनाभस्य

वर्णनं

महाभारते

प्राप्यते।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Tamil Tamil

பத்3மநாப4:

:

பத்3மேச’ய:

=

விஷ்ணு.

Kalpadruma Sanskrit

पद्मनाभः,

पुंलिङ्गम्

(

पद्मं

नाभौ

यस्य

“अच्प्रत्यन्वयपूर्व्वात्

सामलोम्नः

।”

७५

इत्यत्र“अच्”

इति

योगविभागादच्

ब्रह्मोत्पत्ति-कारणीभूतपद्मस्य

नाभिजातत्वादस्य

तथात्वम्

)विष्णुः

इत्यमरः

१०

(

यथा,

महा-भारते

१३

१४९

१९

“अप्रमेयो

हृषीकेशः

पद्मनाभोऽमरप्रभुः

)शयने

तस्य

स्मरणीयत्वं

यथा,

--“औषये

चिन्तयेद्विष्णुं

भोजने

जनार्द्दनम्

।शयने

पद्मनाभञ्च

विवाहे

प्रजापतिम्

”इत्यादि

बृहन्नन्दिकेश्वरपुराणम्

(

हृदयपद्मस्यनाभौ

नाभेरीषदुपरिभागे

प्रकाश-नात्

महादवः

यथा,

महाभारते

१३

।१७

१०५

।“पद्मनाभो

महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः

”पद्ममिव

वर्त्तुलाकृतिः

नाभिर्यस्य

धृतराष्ट्रपुत्त्रा-णामन्यतमः

यथा,

महाभारते

६७

९५

।“ऊर्णनाभः

पद्मनाभस्तथा

नन्दोपनन्दकौ

”नागविशेषः

यथा,

तत्रैव

१२

३५५

।“कृताधिवासो

धर्म्मात्मा

तत्र

चक्षुःश्रवा

महान्

।पद्मनाभो

महानाभः

पद्म

इत्येव

विश्रुतः

)भाविजिनविशेषः

इति

हेमचन्द्रः

(

स्तम्भ-नास्त्रविशेषः

यथा,

गोः

रामायणे

३१

।“पद्मनाभो

महानाभः

सुनाभो

दुन्दुभिस्वनः

)