Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पद्धती (paddhatI)

 
Apte Hindi Hindi

पद्धती

स्त्रीलिङ्गम्

पद्-हती

-

"रास्ता,

पथ,

मार्ग,

बटिया"

पद्धती

स्त्रीलिङ्गम्

पद्-हती

-

"रेखा,

पंक्ति,

शृंखला"

पद्धती

स्त्रीलिङ्गम्

पद्-हती

-

"उपनाम,

वंशनाम,

उपाधि

या

विशेषण,

व्यक्तिवाचक

संज्ञा

शब्दों

के

समास

में

प्रयुक्त

होने

वाला

शब्द

जो

जाति

या

व्यवसाय

का

बोधक

हो"

पद्धती

स्त्रीलिङ्गम्

पद्-हती

-

विवाहादि

विधि

को

सूचित

करने

वाली

पुस्तक

L R Vaidya English

padDatI

{%

f.

%}

1.

a

way,

a

road

(

lit.

and

fig.

),

R.vi.55,

xi.87,

iii.46

2.

a

line,

a

row

3.

a

model,

R.xv.33

4.

a

word

at

the

end

of

compounds

denoting

caste

or

occupation,

(

e.g.

गुप्त,

दास

&c.

).

Wordnet Sanskrit

Synonyms

मार्गः,

पन्थाः,

अयनम्,

वर्त्म,

सृतिः,

पद्या,

वर्तनिः,

शरणिः,

पद्धती,

वर्तनिः,

अध्वा,

वीथिः,

सरणिः,

पद्धतिः,

पदविः,

पदवी,

पद्वा,

पित्सलम्,

प्रचरः,

प्रपथः,

माचः,

माथः,

मारुण्डः,

रन्तुः,

वहः,

प्रपाथ

पेण्डः,

अमनिः,

इतम्,

एमा,

एवा,

गन्तुः

(Noun)

येन

गत्वा

गन्तव्यं

प्राप्यते।

"विमानस्यापि

विशिष्टः

मार्गः

अस्ति।"

Synonyms

मार्गः,

पथः,

पन्थाः,

अध्वा,

वर्त्म,

वर्त्मनी,

वर्त्मनिः,

अयनम्,

वर्त्तनम्,

वर्त्तनी,

वर्त्तनिः,

सरणी,

सरणिः,

पदवी,

पद्धतिः,

पद्धती,

पद्या,

पद्वा,

पदविः,

सृतिः,

सञ्चरः,

पद्वः,

उपनिष्क्रमणम्,

एकपदी,

एकपाद्,

तरः,

वीथिः,

शरणिः,

एकपदी,

एकपाद्,

तरः,

वीथिः,

माचः,

माठः,

माठ्यः,

प्रपाथः,

पित्सलम्,

खुल्लमः

(Noun)

एकस्थानाद्

अन्यस्थानं

गन्तुम्

उपयुज्यमानः

भूभागः

यः

गमनस्य

आधारो

भवति।

"मम

गृहम्

अस्मिन्

एव

मार्गस्य

वामतः

वर्तते।

"

Synonyms

पङ्क्तिः,

श्रेणिः,

श्रेणी,

राजिः,

राजी,

आवलिः,

आवली,

पद्धतिः,

पद्धती,

राजिका,

ततिः,

वीथिः,

विथी,

आलिः,

आली,

पालिः,

पाली,

धारणी,

रेखा,

सरणिः,

सरणी,

माला,

विञ्चोली

(Noun)

सजातीयवस्तूनां

सक्रमं

रचनायाः

परम्परा।

"जनाः

पङ्क्त्याम्

उपविश्य

भोजनं

गृह्णन्ति।"

Kalpadruma Sanskrit

पद्धती,

स्त्रीलिङ्गम्

(

पद्भ्यां

हन्ति

गच्छतीति

हनगतौ

+

क्तिन्

“हिमकाषिहतिषुच

।”

५४

इति

पद्भावः

“बह्वादिभ्यश्च

।”४

४५

इति

वा

ङीष्

)

वर्त्म

(

यथा,

रघुः३

४६

।“पथः

श्रुतेर्दर्शयितार

ईश्वराःमलीमसामाददते

पद्धतिम्

)पंक्तिः

इति

मेदिनी

ग्रन्थार्थबोधकग्रन्थः

।इति

हेमचन्द्रः

पदवी

सा

घोषवसु-मित्रादिरूपा

यथा

“षष्ठेऽन्नप्राशनं

मासियद्वेष्टं

मङ्गलं

कुले

इति

मनुवचनात्

चूडाकार्य्यायथाकुलमिति

याज्ञवल्क्यवचनात्

देशानु-शिष्टं

कुलधर्म्ममुख्यं

सगोत्रधर्म्मं

नहि

संत्यजेच्चइति

वामनपुराणाच्च

संस्कारमात्रे

कुलधर्म्मानु-रोधेन

कालान्तरे

मङ्गलविशेषाचरणवत्शूद्राणां

नामकरणे

वसुघोषादिरूपपद्धतियुक्त-नामत्वञ्च

बोध्यम्

एवमेव

कुल्लूकभट्टः

।”

इत्यु-द्वाहतत्त्वम्

Vachaspatyam Sanskrit

पद्धति(

ती

)

स्त्री

पादेन

हन्यते

गम्यते

हन--गतौ

आधारेक्तिन्

पदादेशः

वा

ङीप्

पथि

पङ्क्तौ

मेदि०

।३

ग्रन्थस्य

निष्कृष्टार्थबोधके

ग्रन्थभेदे

हेमच०

उपनाम-भेदे

शूद्रस्य

यसुघोषादिः

“शूद्राणां

नामकरणेवसुथोषमित्रादिरूपपद्धतियुक्तनामत्वम्”

उद्वा०

रघु०