Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पद्धतिः (paddhatiH)

 
Apte Hindi Hindi

पद्धतिः

स्त्रीलिङ्गम्

पद्-हतिः

-

"रास्ता,

पथ,

मार्ग,

बटिया"

पद्धतिः

स्त्रीलिङ्गम्

पद्-हतिः

-

"रेखा,

पंक्ति,

शृंखला"

पद्धतिः

स्त्रीलिङ्गम्

पद्-हतिः

-

"उपनाम,

वंशनाम,

उपाधि

या

विशेषण,

व्यक्तिवाचक

संज्ञा

शब्दों

के

समास

में

प्रयुक्त

होने

वाला

शब्द

जो

जाति

या

व्यवसाय

का

बोधक

हो"

पद्धतिः

स्त्रीलिङ्गम्

पद्-हतिः

-

विवाहादि

विधि

को

सूचित

करने

वाली

पुस्तक

Wordnet Sanskrit

Synonyms

मार्गः,

पन्थाः,

अयनम्,

वर्त्म,

सृतिः,

पद्या,

वर्तनिः,

शरणिः,

पद्धती,

वर्तनिः,

अध्वा,

वीथिः,

सरणिः,

पद्धतिः,

पदविः,

पदवी,

पद्वा,

पित्सलम्,

प्रचरः,

प्रपथः,

माचः,

माथः,

मारुण्डः,

रन्तुः,

वहः,

प्रपाथ

पेण्डः,

अमनिः,

इतम्,

एमा,

एवा,

गन्तुः

(Noun)

येन

गत्वा

गन्तव्यं

प्राप्यते।

"विमानस्यापि

विशिष्टः

मार्गः

अस्ति।"

Synonyms

रीतिः,

पद्धतिः

(Noun)

भाषाकलासङ्गीतादीनाम्

अभिव्यक्तेः

प्रत्येकस्य

मनुष्यस्य

समुदायस्य

वा

वैशिष्ट्यम्।

"सर्वे

पत्रकाराः

वर्तमानपत्राणां

रीतिम्

अनुसर्तुम्

इच्छन्ति।"

Synonyms

विधिः,

विधानम्,

रीतिः,

पद्धतिः

(Noun)

कार्यसञ्चालनस्य

प्रणालिः।

"इह

संसारे

सर्वं

नियतेः

विधिम्

अनुसृत्य

एव

प्रचलति।"

Synonyms

रीतिः,

पद्धतिः,

शैली

(Noun)

कार्यादीनां

विधिः।

"एतया

रीत्या

कृतेन

कार्येण

अग्रे

समस्या

भविष्यति।"

Synonyms

मार्गः,

पथः,

पन्थाः,

अध्वा,

वर्त्म,

वर्त्मनी,

वर्त्मनिः,

अयनम्,

वर्त्तनम्,

वर्त्तनी,

वर्त्तनिः,

सरणी,

सरणिः,

पदवी,

पद्धतिः,

पद्धती,

पद्या,

पद्वा,

पदविः,

सृतिः,

सञ्चरः,

पद्वः,

उपनिष्क्रमणम्,

एकपदी,

एकपाद्,

तरः,

वीथिः,

शरणिः,

एकपदी,

एकपाद्,

तरः,

वीथिः,

माचः,

माठः,

माठ्यः,

प्रपाथः,

पित्सलम्,

खुल्लमः

(Noun)

एकस्थानाद्

अन्यस्थानं

गन्तुम्

उपयुज्यमानः

भूभागः

यः

गमनस्य

आधारो

भवति।

"मम

गृहम्

अस्मिन्

एव

मार्गस्य

वामतः

वर्तते।

"

Synonyms

पङ्क्तिः,

श्रेणिः,

श्रेणी,

राजिः,

राजी,

आवलिः,

आवली,

पद्धतिः,

पद्धती,

राजिका,

ततिः,

वीथिः,

विथी,

आलिः,

आली,

पालिः,

पाली,

धारणी,

रेखा,

सरणिः,

सरणी,

माला,

विञ्चोली

(Noun)

सजातीयवस्तूनां

सक्रमं

रचनायाः

परम्परा।

"जनाः

पङ्क्त्याम्

उपविश्य

भोजनं

गृह्णन्ति।"

Synonyms

पद्धतिः,

प्रक्रिया,

प्रणाली

(Noun)

वस्तूनाम्

उत्पादिका

सनियमा

रीतिः।

"यूरिया

निर्माणम्

रासायनिकया

प्रक्रियया

भवति।"

Tamil Tamil

பத்3த4தி:

:

வழி,

முறை,

வரிசை.

Kalpadruma Sanskrit

पद्धतिः,

स्त्रीलिङ्गम्

(

पद्भ्यां

हन्ति

गच्छतीति

हनगतौ

+

क्तिन्

“हिमकाषिहतिषुच

।”

५४

इति

पद्भावः

“बह्वादिभ्यश्च

।”४

४५

इति

वा

ङीष्

)

वर्त्म

(

यथा,

रघुः३

४६