Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पदविः (padaviH)

 
Apte English

पदविः

[

padaviḥ

]

वी

[

],

वी

Feminine.

[

पद्-अवि

वा

ङीप

]

A

way,

road,

path,

course

(

Figuentative.

also

)

पवनपदवी

Meghadūta (Bombay).

8

अनुयाहि

साधुपदवीम्

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

2.77

'follow

in

the

footsteps

of

the

good'

Sakuntalâ (Bombay).

4.

14

Raghuvamsa (Bombay).

3.5

7.7

8.11

15.99

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

3.46

Veṇîsamhâra.

6.27

so

यौवनपदवीमारूढः

Panchatantra (Bombay).

1,

'he

attained

his

majority'

(

grew

up

to

man's

estate

).

Position,

station,

rank,

dignity,

office,

post

एतत्

स्तोत्रं

प्रपठता

विचार्य

गुरवाक्यतः

प्राप्यते

ब्रह्मपदवी

सत्यं

सत्यं

संशयः

Tattvamasi

Strotra.

12.

A

place,

site.

Good

conduct

or

behaviour.

Apte 1890 English

पदविः

वी

f.

[

पद्-अवि

वा

ङीप्

]

1

A

way,

road,

path,

course

(

fig.

also

)

पवनपदवी

Me.

8

अनुयाहि

साधुपदवीं

Bh.

2.

77

‘follow

in

the

footsteps

of

the

good’

Ś.

4.

13

R.

3.

50,

7.

7

8.

11

15.

99

Bh.

3.

46

Ve.

6.

27

so

यौवनपदवीमारूढः

Pt.

1

‘he

attained

his

majority’

(

grew

up

to

man's

estate

).

2

Position,

station,

rank,

dignity,

office,

post.

3

A

place,

site.

4

Good

conduct

or

behaviour.

Apte Hindi Hindi

पदविः

स्त्रीलिङ्गम्

-

पद्

+

अवि

"रास्ता,

मार्ग,

पथ,

बटिया,

पवन

पदवी"

पदविः

स्त्रीलिङ्गम्

-

पद्

+

अवि

"अवस्था,

स्थिति,

दर्जा,

मर्यादा,

पदवी,

पद"

पदविः

स्त्रीलिङ्गम्

-

पद्

+

अवि

"जगह,

स्थान"

Shabdartha Kaustubha Kannada

पदविः

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಮಾರ್ಗ/ದಾರಿ

निष्पत्तिः

पद

(

गतौ

)

"अविः"।

व्युत्पत्तिः

पद्यतेऽनया

Wordnet Sanskrit

Synonyms

मार्गः,

पन्थाः,

अयनम्,

वर्त्म,

सृतिः,

पद्या,

वर्तनिः,

शरणिः,

पद्धती,

वर्तनिः,

अध्वा,

वीथिः,

सरणिः,

पद्धतिः,

पदविः,

पदवी,

पद्वा,

पित्सलम्,

प्रचरः,

प्रपथः,

माचः,

माथः,

मारुण्डः,

रन्तुः,

वहः,

प्रपाथ

पेण्डः,

अमनिः,

इतम्,

एमा,

एवा,

गन्तुः

(Noun)

येन

गत्वा

गन्तव्यं

प्राप्यते।

"विमानस्यापि

विशिष्टः

मार्गः

अस्ति।"

Synonyms

मार्गः,

पथः,

पन्थाः,

अध्वा,

वर्त्म,

वर्त्मनी,

वर्त्मनिः,

अयनम्,

वर्त्तनम्,

वर्त्तनी,

वर्त्तनिः,

सरणी,

सरणिः,

पदवी,

पद्धतिः,

पद्धती,

पद्या,

पद्वा,

पदविः,

सृतिः,

सञ्चरः,

पद्वः,

उपनिष्क्रमणम्,

एकपदी,

एकपाद्,

तरः,

वीथिः,

शरणिः,

एकपदी,

एकपाद्,

तरः,

वीथिः,

माचः,

माठः,

माठ्यः,

प्रपाथः,

पित्सलम्,

खुल्लमः

(Noun)

एकस्थानाद्

अन्यस्थानं

गन्तुम्

उपयुज्यमानः

भूभागः

यः

गमनस्य

आधारो

भवति।

"मम

गृहम्

अस्मिन्

एव

मार्गस्य

वामतः

वर्तते।

"

Tamil Tamil

பத3வி:

:

பத3வி

=

இடம்,

வழி,

நிலைமை.

Kalpadruma Sanskrit

पदविः,

स्त्रीलिङ्गम्

(

पद्यते

गम्यतेऽनया

पद

गतौ

+“पद्यटिभ्यामविः

।”

इति

अविः

)

पद्धती

।पन्थाः

इत्यमरः

१५