Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पदकः-दिका (padakaH-dikA)

 
KridantaRupaMala Sanskrit

1

{@“पद

गतौ”@}

2

अदन्तः।

आगर्वीयः।

‘--श्यनि

गत्यर्थे

पद्यते

पदयेत

णौ।।’

3

इति

देवः।

पदकः-दिका,

पिपदयिषकः-षिका

इत्यादीनि

सर्वाण्यपि

रूपाणि

चौरादिक-

कथयतिवत्

4

ज्ञेयानि।

प्रासङ्गिक्यः

01

(

९७३

)

02

(

१०-चुरादिः-१८९८।

सक।

सेट्।

आत्म।

)

03

(

श्लो।

१०९

)

04

(

१६२

)