Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पथ्या (pathyA)

 
Monier Williams Cologne English

पथ्या᳡

(

आ᳡

),

feminine.

a

path,

way,

road

(

with

रेव॑ती,

‘the

auspicious

path’,

personified

as

a

deity

of

happiness

and

welfare

),

ṛg-veda

taittirīya-saṃhitā

brāhmaṇa

Terminalia

Chebula

or

Citrina

and

other

plants,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

sev.

metres,

mādhava-nidāna

Colebrooke

nalopākhyāna

of

a

woman,

kathāsaritsāgara

Chandas Sanskrit

सम-वृत्तम्,

अक्षराणि →

56,

पादेऽक्षराणि →

14

मात्राः →

20

सङ्ख्याजातिः

-

शक्वरी

मात्रा-विन्यासः

दा

दा

दा

दा

दा

दा

लक्षण-मूलम् →

आनन्दमिश्र-जालक्षेत्रम्

Shabdartha Kaustubha Kannada

पथ्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಹರೀತಕೀವೃಕ್ಷ/ಅಳಲೆ

ಗಿಡ

निष्पत्तिः

"यत्"

(

४-४-९२

)

व्युत्पत्तिः

पथोऽनपेता

पथ्या

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಆರ್ಯಾವೃತ್ತದ

ಒಂದು

ಭೇದ

विस्तारः

ಆರ್ಯಾವೃತ್ತದ

ಪೂರ್ವಾರ್ಧ

ಮತ್ತು

ಉತ್ತರಾರ್ಧಗಳಲ್ಲಿ

ಮೊದಲನೆಯ

ಮೂರು

ಗಣಗಳಿಗೆ

ಒಂದು

ಪಾದವು

ನಿಲ್ಲುವಂತಾದರೆ

"पथ्यार्या"

ವೃತ್ತವಾಗುವುದು.

"त्रिष्वंशकेषु

पादो

दलयोराद्येषु

दृश्यते

यस्याः।

पथ्येति

नाम

तस्याः

छन्दोविद्भिः

समाख्यातम्"

वृ०

र०

L R Vaidya English

paTya

{%

(

I

)

a.

(

f.

थ्या

)

%}

1.

Wholesome,

salutary,

beneficial

(

as

diet

or

advice

),

Yaj.iii.65

2.

fit,

proper,

suitable.

Wordnet Sanskrit

Synonyms

पथ्या

(Noun)

आर्याछन्दसः

भेदः।

"पथ्यायाः

अपि

नैके

उपभेदाः

सन्ति।"

Synonyms

शिवा,

हरितकी,

अभया,

अव्यथा,

पथ्या,

वयःस्था,

पूतना,

अमृता,

हैमवती,

चेतकी,

श्रेयसी,

सुधा,

कायस्था,

कन्या,

रसायनफला,

विजया,

जया,

चेतनकी,

रोहिणी,

प्रपथ्या,

जीवप्रिया,

जीवनिका,

भिष्गवरा,

भिषक्प्रिया,

जीवन्ति,

प्राणदा,

जीव्या,

देवी,

दिव्या

(Noun)

हरितकीवृक्षस्य

फलं

यद्

हरितपीतवर्णीयम्

अस्ति।

"शुष्ककासे

शिवा

अतीव

उपयुक्ता

अस्ति।"

Amarakosha Sanskrit

पथ्या

स्त्री।

हरीतकी

समानार्थकाः

अभया,

अव्यथा,

पथ्या,

कायस्था,

पूतना,

अमृता,

हरीतकी,

हैमवती,

चेतकी,

श्रेयसी,

शिवा

2।4।59।1।3

अभया

त्वव्यथा

पथ्या

कायस्था

पूतनामृता॥

हरीतकी

हैमवती

चेतकी

श्रेयसी

शिवा।

अवयव

==>

हरीतक्याः_फलम्

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

वृक्षः

Kalpadruma Sanskrit

पथ्या,

स्त्रीलिङ्गम्

(

पथ्य

+

टाप्

)

हरीतकी

(

यथा,

हठयोगदीपिकायाम्

३५

।“ततः

सैन्धवपथ्याभ्यां

चूर्णिताभ्यां

प्रकर्षयेत्

।”पुनः

सप्तदिने

प्राप्ते

रोममात्रं

समुच्छिनेत्

)मृगेर्व्वारुः

चिर्भिटा

बन्ध्या

कर्कोटकी

इतिराजनिर्घण्टः

(

संसाररोगस्य

पथ्यस्वरूपत्वात्गङ्गापि

पथ्यस्वरूपा

यथा,

काशीस्वण्डे२९

११२

।“पद्मनाभपदार्घ्येण

प्रसूता

पद्ममालिनी

।परर्द्ध्विदा

पुष्टिकरी

पथ्या

पूर्त्तिः

प्रभावती

)

Grassman German

(

pathyā̀

),

pathíā,

f.

[

von

path

]

Pfad,

Weg,

auch

in

bildlichem

Sinne

insbesondere

2〉

[

Page769

]

pathíā

ṛtásya

=

pathí

(

pánthās

)

ṛtásya

3〉

pathíā

revátī

der

reiche

Pfad,

als

Göttin

des

Wohlstandes.

-e

3〉

revati

{405,

14}.

{288,

5}

(

devā́n

áchā

)

{289,

15}

(

sadhrīcīnā́

)

{534,

3}

(

rāyás

)

{839,

1}

(

sūrés

).

-ām

{885,

7}

(

yā́

suastís

)

{560,

5}.

2〉

{265,

5}

{807,

2}

{906,

6}.

-ās

[

N.

pl.

]

{408,

9}

(

antárikṣiās

)

{460,

5}

(

rā́yas

),

wol

rāyás

zu

lesen

(

vgl.

{534,

3}

).

-ās

[

A.

]

{269,

8}

{523,

2}

{507,

7}

{591,

1}

{595,

1}

(

jánānām

)

(

P.

)

{840,

2}.

2〉

{246,

7}.

-ābhis

{248,

3}

(

vā́tasya

)

{583,

3}

{801,

1}.

-āsu

{889,

15}.