Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पथः (pathaH)

 
Apte English

पथः

[

pathḥ

],

A

way,

road

reach,

course

(

at

the

end

of

Compound.

)

पाणिस्पर्शाक्षमाभ्यां

मृजितपथरुजो

यो

हरीन्द्रानुजाभ्याम्

Bhágavata (Bombay).

9.1.4.

Compound.

-अतिथिः

a

traveller.

-कल्पना

juggling

tricks.

-दर्शक

a

guide

also

पथोपदेशकः

Ratn.

Apte 1890 English

पथः

A

way,

road

reach,

course

(

at

the

end

of

comp.

).

Comp.

अतिथिः

a

traveller.

कल्पना

juggling

tricks.

दर्शकः

a

guide.

Apte Hindi Hindi

पथः

पुंलिङ्गम्

-

पथ्

+

(

घञर्थे

)

"रास्था,

मार्ग,

प्रसार,

किनारा"

Wordnet Sanskrit

Synonyms

मार्गः,

पथः,

पन्थाः,

अध्वा,

वर्त्म,

वर्त्मनी,

वर्त्मनिः,

अयनम्,

वर्त्तनम्,

वर्त्तनी,

वर्त्तनिः,

सरणी,

सरणिः,

पदवी,

पद्धतिः,

पद्धती,

पद्या,

पद्वा,

पदविः,

सृतिः,

सञ्चरः,

पद्वः,

उपनिष्क्रमणम्,

एकपदी,

एकपाद्,

तरः,

वीथिः,

शरणिः,

एकपदी,

एकपाद्,

तरः,

वीथिः,

माचः,

माठः,

माठ्यः,

प्रपाथः,

पित्सलम्,

खुल्लमः

(Noun)

एकस्थानाद्

अन्यस्थानं

गन्तुम्

उपयुज्यमानः

भूभागः

यः

गमनस्य

आधारो

भवति।

"मम

गृहम्

अस्मिन्

एव

मार्गस्य

वामतः

वर्तते।

"

Tamil Tamil

பத2:

:

பாதை,

வழி.

Kalpadruma Sanskrit

पथः,

पुंलिङ्गम्

(

पथति

गच्छति

अत्र

पथ

गतौ

+

घञथअधिकरणे

कः

)

पन्थाः

इति

त्रिकाण्डशेषः