Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

पत्रिन् (patrin)

 
Shabda Sagara English

पत्रिन्

Masculine, Feminine, Neuter

(

-त्री-त्रिणी-त्रि

)

1.

Winged.

2.

Feathered.

3.

Having

a

page

or

leaf.

Masculine.

(

-त्री

)

1.

An

arrow.

2.

A

bird.

3.

A

falcon.

4.

A

tree.

5.

A

mountain.

6.

A

chariot.

7.

A

rider

in

a

car

or

car-

riage.

Feminine.

(

-णी

)

A

sprout,

a

shoot.

Etymology

पत्र

a

leaf,

&c.

इनि

Affix.

Yates English

पत्रिन्

(

त्री-त्रिणी-त्रि

)

a.

Winged

fea-

thered

leaved.

Masculine.

An

arrow

bird

a

falcon

a

mountain

a

chariot,

a

charioteer.

Feminine.

A

sprout.

Wilson English

पत्रिन्

Masculine, Feminine, Neuter

(

-त्री-त्रिणी-त्रि

)

1

Winged.

2

Feathered.

3

Having

a

page

or

leaf.

Masculine.

(

-त्री

)

1

An

arrow.

2

A

bird.

3

A

falcon.

4

A

tree.

5

A

mountain.

6

A

chariot.

7

A

rider

in

a

car

or

carriage.

Feminine.

(

-णी

)

A

sprout,

a

shoot.

Etymology

पत्र

a

leaf,

&c.

इनि

Affix.

Apte English

पत्रिन्

[

patrin

],

Adjective.

(

-णी

Feminine.

)

[

पत्रम्

अस्त्यर्थे

इनि

]

Winged,

feathered

मयूर˚

Raghuvamsa (Bombay).

3.56.

Having

leaves

or

pages.

Masculine.

An

arrow

तां

विलोक्य

वनितावधे

घृणां

पत्रिणा

सह

मुमोच

राघवः

Raghuvamsa (Bombay).

11.17

3.53,

57

9.61.

A

bird

तं

क्षुरप्रशकलीकृतं

कृती

पत्रिणां

व्यभजदाश्रमाद्बहिः

Raghuvamsa (Bombay).

11.29.

A

falcon

नभसि

महसां

घ्वान्तध्वाङ्क्षप्रमापणपत्रिणामिह

विहरणैः

श्येनं

पातां

रवेरवधारयन्

Naishadhacharita.

19.12.

A

mountain.

A

chariot.

A

tree

(

wine-palm

).

Compound.

-वाहः

a

bird.

Apte 1890 English

पत्रिन्

a.

(

णी

f.

)

[

पत्रं

अस्त्यर्थे

इनि

]

1

Winged,

feathered

मयूर°

R.

3.

56.

2

Having

leaves

or

pages.

m.

1

An

arrow

तां

विलोक्य

वनितावधे

घृणां

पत्रिणा

सह

मुमोच

राघवः

R.

11.

17,

3.

53,

57

9.

61.

2

A

bird

R.

11.

29.

3

A

falcon.

4

A

mountain.

5

A

chariot.

6

A

tree.

Comp.

वाहः

a

bird.

Benfey English

पत्रिन्

पत्रिन्,

i.

e.

पत्र

+

इन्,

I.

Adjective.

,

Feminine.

इणि।

1.

Winged,

Hariv.

5470.

2.

Feathered,

MBh.

3,

709.

II.

Masculine.

1.

A

bird,

Śāk.

78,

19.

2.

An

arrow,

Ka-

thās.

33,

203.

3.

A

mountain.

--

Compound

कङ्क-,

Masculine.

an

arrow,

MBh.

4,

1804.

पुष्प-,

Adjective.

having

flowers

for

ar-

rows,

Kumāras.

4,

29.

Apte Hindi Hindi

पत्रिन्

वि*

-

पत्रम्

अस्त्यर्थ

इनि

"पंखो

से

युक्त,

परों

वाला"

पत्रिन्

वि*

-

पत्रम्

अस्त्यर्थ

इनि

जिसमें

पत्ते

या

पृष्ठ

हो

पत्रिन्

पुंलिङ्गम्

-

पत्रम्

अस्त्यर्थ

इनि

बाण

पत्रिन्

पुंलिङ्गम्

-

पत्रम्

अस्त्यर्थ

इनि

पक्षी

पत्रिन्

पुंलिङ्गम्

-

पत्रम्

अस्त्यर्थ

इनि

बाज

पत्रिन्

पुंलिङ्गम्

-

पत्रम्

अस्त्यर्थ

इनि

पहाड़

पत्रिन्

पुंलिङ्गम्

-

पत्रम्

अस्त्यर्थ

इनि

रथ

पत्रिन्

पुंलिङ्गम्

-

पत्रम्

अस्त्यर्थ

इनि

वृक्ष

L R Vaidya English

patrin

{%

(

I

)

a.

(

f.

णी

)

%}

1.

Winged,

feathered

2.

having

leaves.

patrin

{%

(

II

)

m.

%}

1.

An

arrow,

R.iii.56

2.

a

bird,

R.xi.29

3.

a

falcon

4.

a

tree

5.

a

mountain

6.

a

chariot.

Bhutasankhya Sanskrit

५,

अक्ष,

अनिल,

अनुत्तर,

अर्थ,

असु,

आशुग,

इन्द्रिय,

इषु,

कङ्कपत्री,

करणीय,

कलङ्क,

कामगुण,

कामदेव,

खग,

तत्त्व,

तन्मात्र,

धी,

नाराच,

नालीक,

पक्षि,

पञ्च,

पतङ्ग,

पत्रिन्,

पर्व,

पवन,

पाण्डव,

पुत्र,

पृषत्क,

प्राण,

बाण,

भाव,

भूत,

भेदक,

मरुत्,

महाभूत,

महाव्रत,

मार्गण,

रत्न,

लेय,

लेयक,

वध,

वर्ष्मन्,

वात,

वायु,

विशिख,

विषय,

व्रत,

शर,

शरीर,

शस्त्र,

शिलीमुख,

शूक,

श्वसन,

समिति,

सायक,

स्मरबाण,

स्मरेषु

Bopp Latin

पत्रिन्

m.

(

a

praec.

s.

इन्

)

1

)

avis.

RAGH.

11.

29.

2

)

sa-

gitta.

RAGH.

3.

53.

Wordnet Sanskrit

Synonyms

पर्णिन्,

पत्रिन्,

पर्णस,

दलस,

बहुपत्र,

बहुपर्ण,

प्रचूरपर्ण,

सपत्र,

पर्णमय,

पर्णवत्

(Adjective)

यस्मिन्

पर्णानि

सन्ति।

"आम्रस्य

पर्णिनीषु

शाखासु

पर्णानि

लग्नानि।"

Amarakosha Sanskrit

पत्रिन्

पुं।

श्येनः

समानार्थकाः

शशादन,

पत्रिन्,

श्येन

2।5।15।1।1

पत्री

श्येन

उलूकस्तु

वायसारातिपेचकौ।

दिवान्धः

कौशिको

घूको

दिवाभीतो

निशाटनः।

व्याघ्राटः

स्याद्भरद्वाजः

खञ्जरीटस्तु

खञ्जनः॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

चलसजीवः,

मनुष्येतरः,

जन्तुः,

पक्षी

पत्रिन्

पुं।

पक्षी

समानार्थकाः

खग,

विहङ्ग,

विहग,

विहङ्गम,

विहायस्,

शकुन्ति,

पक्षिन्,

शकुनि,

शकुन्त,

शकुन,

द्विज,

पतत्रिन्,

पत्रिन्,

पतग,

पतत्,

पत्ररथ,

अण्डज,

नगौकस्,

वाजिन्,

विकिर,

वि,

विष्किर,

पतत्रि,

नीडोद्भव,

गरुत्मत्,

पित्सन्त्,

नभसङ्गम,

पतङ्ग,

वयस्

2।5।33।1।2

पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः।

नगौकोवाजिविकिरविविष्किरपतत्रयः॥

अवयव

==>

पक्षिपक्षः,

पक्षमूलम्,

अण्डम्

वैशिष्ट्यवत्

==>

पक्षिशब्दः,

पक्षिगतिविशेषः

वृत्तिवान्

==>

पक्षीणां_हन्ता

==>

गरुडः,

कपोतः,

श्येनः,

उलूकः,

भरद्वाजपक्षी,

खञ्जनः,

कङ्कः,

चाषः,

भृङ्गः,

काष्ठकुट्टः,

चातकपक्षी,

कुक्कुटः,

चटकः,

अशुभवादिपक्षिविशेषः,

अशुभपक्षिभेदः,

कोकिलः,

काकः,

कालकण्ठकः,

चिल्लः,

गृध्रः,

शुकः,

क्रौञ्चः,

बकः,

सारसः,

चक्रवाकः,

कलहंसः,

कुररः,

हंसः,

आडिः,

जतुका,

तैलपायिका,

मयूरः,

पक्षिजातिविशेषः,

भासः,

मत्स्यात्खगः

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

चलसजीवः,

मनुष्येतरः,

जन्तुः,

पक्षी

पत्रिन्

पुं।

बाणः

समानार्थकाः

पृषत्क,

बाण,

विशिख,

अजिह्मग,

खग,

आशुग,

कलम्ब,

मार्गण,

शर,

पत्रिन्,

रोप,

इषु,

सायक,

शिलीमुख,

गो,

काण्ड,

वाजिन्,

किंशारु,

प्रदर,

स्वरु,

पीलु

2।8।87।1।4

कलम्बमार्गणशराः

पत्री

रोप

इषुर्द्वयोः।

प्रक्ष्वेडनास्तु

नाराचाः

पक्षो

वाजस्त्रिषूत्तरे॥

अवयव

==>

शरपक्षः,

शराधारः

वृत्तिवान्

==>

बाणधारिः

वैशिष्ट्य

==>

बाणधारिः

==>

कामबाणः,

सर्वलोहमयशरः,

प्रक्षिप्तबाणः,

विषसम्बद्धबाणः

पदार्थ-विभागः

उपकरणम्,

आयुधम्