Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

नेत्रम् (netram)

 
Apte English

नेत्रम्

[

nētram

],

[

नयति

नीयते

वा

अनेन

नी-ष्ट्रन्

]

Leading,

conducting,

directing

कर्मणा

दैवनेत्रेण

जन्तुदेहोपपत्तये

Bhágavata (Bombay).

3.31.1.

The

eye

प्रायेण

गृहिणीनेत्राः

कन्यार्थेषु

कृटुम्बिनः

Kumârasambhava (Bombay).

6.85

2.29,

3

7.13.

The

string

of

a

churning-stick

मन्थानं

मन्दरं

कृत्वा

तथा

नेत्रं

वासुकिम्

Mahâbhârata (Bombay).

*

1.18.13

Bhágavata (Bombay).

8.6.22.

Woven

silk,

a

fine

silken

garment

नेत्र-

क्रमेणोपरुरोध

सूर्यम्

Raghuvamsa (Bombay).

7.39.

(

where

some

commentators

take

नेत्रम्

in

its

ordinary

sense

of

the

'eye'

).

The

root

of

a

tree.

An

enema

pipe.

A

carriage,

conveyance

in

general.

The

number

'two'.

A

leader

सूर्योदये

सञ्जय

के

नु

पूर्वं

युयुत्सवो

हृष्यमाणा

इवासन्

मामका

वा

भीष्मनेत्राः

समीपे

पाण्डवा

वा

भीमनेत्रास्तदानीम्

Mahâbhârata (Bombay).

*

6.2.1.

A

constellation,

star.

(

said

to

be

Masculine.

only

in

these

two

senses

).

A

river

Nm.

A

kind

of

vein

Nm.

A

bug

Nm.

A

bark

of

a

tree

Nm.

Compound.

-अञ्जनम्

a

collyrium

for

the

eyes

Ś.

Til.7.-अतिथि

Adjective.

One

who

has

become

visible.

-अन्तः

the

outer

corner

of

the

eye.

-अम्बु,

-अम्भस्

Neuter.

tears.-अभिष्यन्दः

running

of

the

eyes,

a

kind

of

eye-disease-अरिः

Euphorbia

Antiquorum

(

Marâṭhî.

निवडुंग,

शेर

).-आमयः

ophthalmia.

-उत्सवः

any

pleasing

or

beautiful

object.

-उपमम्

the

almond

fruit.

औषधम्

collyrium

green

sulphate

of

iron

(

Marâṭhî.

हिराकस

).

-कार्मणम्

a

spell

for

the

eyes

Vikr.

-कनीनिका

the

pupil

of

the

eye.

-कूटः,

-टम्

a

front

apartment,

a

side-hall,

a

corner

tower

प्रधानावासनेत्रस्थनेत्रकूटद्वयं

न्यसेत्

Kāmikāgama

35.75.

कोषः

the

eye-ball.

the

bud

of

a

flower.-गोचर

Adjective.

within

the

range

of

sight,

perceptible,

visible.

-चपल

Adjective.

restless

with

the

eyes,

winking

नेत्रचपलो$नृजुः

Manusmṛiti.

4.177.

-छदः

the

eyelid.

-जम्,

-जलम्,

-वारि

Neuter.

tears.

-र्निसिन्

Adjective.

kissing

or

touching

the

eye

(

sleep

).

-पत्रम्

the

eye-brows.

-पर्यन्त

Adjective.

as

far

as

the

eye,

up

to

the

eye.

(

-तः

)

the

outer

corner

of

the

eye.

-पाकः

inflammation

of

the

eye

Suśr.

पिण़्डः

the

eye-ball.

a

cat.

-बन्धः

hood-winking,

playing

at

hide-and-seek

Bhāg.

-भवः,

-मलम्

the

mucus

of

the

eyes.

-मुष्

Adjective.

stealing

or

captivating

the

eye.

योनिः

an

epithet

of

Indra

(

who

had

on

his

body

a

thousand

marks

resembling

the

female

organ

inflicted

by

the

curse

of

Gautama

).

the

moon.

-रञ्जनम्

a

collyrium.

-रोमन्

Neuter.

the

eyelash.

-वस्तिः

Masculine.

,

Feminine.

a

clyster-pipe

with

a

bag.

-वस्त्रम्

a

veil

over

the

eye,

the

eyelid.

-विष्

Feminine.

excretion

of

the

eyes.

-विष

Adjective.

having

poison

in

the

eyes

(

the

Brāhmaṇa

)

Mahâbhârata (Bombay).

*

2.-स्तम्भः

rigidity

of

the

eyes.

Apte Hindi Hindi

नेत्रम्

नपुंलिङ्गम्

-

नयति

नीयते

वा

अनेन

-

वी+ष्ट्रन्

"नेतृत्व

करना,

संचालन"

नेत्रम्

नपुंलिङ्गम्

-

नयति

नीयते

वा

अनेन

-

वी+ष्ट्रन्

आँख

नेत्रम्

नपुंलिङ्गम्

-

नयति

नीयते

वा

अनेन

-

वी+ष्ट्रन्

रई

के

डंडे

की

रस्सी

नेत्रम्

नपुंलिङ्गम्

-

नयति

नीयते

वा

अनेन

-

वी+ष्ट्रन्

"बुनी

हुई

रेशम,

महीन

रेशमी

वस्त्र"

नेत्रम्

नपुंलिङ्गम्

-

नयति

नीयते

वा

अनेन

-

वी+ष्ट्रन्

वृक्ष

की

जड़

नेत्रम्

नपुंलिङ्गम्

-

नयति

नीयते

वा

अनेन

-

वी+ष्ट्रन्

बस्तिक्रिया

की

नली

नेत्रम्

नपुंलिङ्गम्

-

नयति

नीयते

वा

अनेन

-

वी+ष्ट्रन्

"गाड़ी,

वाहन"

नेत्रम्

नपुंलिङ्गम्

-

नयति

नीयते

वा

अनेन

-

वी+ष्ट्रन्

दो

की

संख्या

नेत्रम्

नपुंलिङ्गम्

-

नयति

नीयते

वा

अनेन

-

वी+ष्ट्रन्

"नेता,

अगुआ"

नेत्रम्

नपुंलिङ्गम्

-

नयति

नीयते

वा

अनेन

-

वी+ष्ट्रन्

"नक्षत्र

पुंज,

तारा"

नेत्रम्

नपुंलिङ्गम्

-

नी+ष्ट्रन्

खटमल

नेत्रम्

नपुंलिङ्गम्

-

-

"बक्कल,

वृक्ष

की

छाल"

नेत्रम्

नपुंलिङ्गम्

-

-

आँख

Wordnet Sanskrit

Synonyms

नलिका,

नाडी,

नाली,

नेत्रम्,

सुषिः

(Adjective)

या

स्वस्मिन्

वस्तूनि

स्थापयित्वा

अन्यत्र

नयति।

"धमनिरूपा

नलिका

हृदयं

प्रति

रक्तं

वहति

ततः

अपनयति

च।"

Synonyms

चक्षुः,

लोचनम्,

नयनम्,

नेत्रम्,

ईक्षणम्,

अक्षि,

दृक्,

दृष्टिः,

अम्बकम्,

दर्शनम्,

तपनम्,

विलोचनम्,

दृशा,

वीक्षणम्,

प्रेक्षणं,

दैवदीपः,

देवदीपः,

दृशिः,

द्शी

(Noun)

अवयवविशेषः-दर्शनेन्द्रियम्।

"तस्याः

चक्षुंषी

मृगीवत्

स्तः।"

Tamil Tamil

நேத்ரம்

:

கண்,

கயிறு,

பட்டு,

ஆடை,

வாஹனம்,

எஜமான்,

தலைவன்.

KridantaRupaMala Sanskrit

1

{@“णीङ्

प्रापणे”@}

2

प्रापणम्

=

आसादनम्।

नायकः-

3

परिणायकः-यिका,

नायकः-यिका,

4

निनीषकः-षिका-नेनीयकः-यिका

नेता-त्री,

5

दुरितापनेत्री,

नाययिता-त्री,

निनीषिता-त्री

अनुनयन्-न्ती,

6

7

विनयन्,

नाययन्-न्ती,

निनीषन्-न्ती

--

नेष्यन्-न्ती-ती,

नाययिष्यन्-न्ती-ती,

निनीषिष्यन्-न्ती-ती

8

9

नयमानः,

10

11

नयमानः,

12

उन्नयमानः,

13

14

उपनयमानः-15

नयमानः,

16

उपनयमानः,

17

विनयमानः,

18

विनयमानः,

19

20

विनयमानः,

नाययमानः,

निनीषमाणः,

नेनीयमानः

नेष्यमाणः,

नाययिष्यमाणः,

निनीषिष्यमाणः,

नेनीयिष्यमाणः

21

अग्रणीः,

ग्रामणीः-ग्रामण्यौ-ग्रामण्यः,

22

तिथिप्रणीः,

सेनानीः

23

--

नीतः-नीतम्-नीतवान्,

नायितः,

निनीषितः,

नेनीयितः-तवान्

24

नायः,

अनुनयः-नयः,

25

उष्ट्रप्रणायः-

26

नेष्टा-नेता,

27

नेत्रम्,

28

अनुनायकः,

अनुनायिका,

नायः,

निनीषुः,

अनुनिनीषुः,

29

30

नेन्यः

नेतव्यः,

नाययितव्यः,

निनीषितव्यः,

नेनीयितव्यः

नयनीयः,

नायनीयः

निनीषणीयः,

नेनीयनीयः

31

नेयम्-

32

विनीयः-33

विनेयः,

34

आनाय्यः

35

आनेयः

36,

37

प्रणाय्यः

38

39,

प्रणेयः,

40

सान्नाय्यम्

41,

नाय्यम्,

निनीष्यम्,

नेनीय्यम्

--

--

ईषन्नयः-

42

दुर्नयः-सुनयः

--

--

--

नीयमानः,

नाय्यमानः,

निनीष्यमाणः,

नेनीय्यमानः

43

नायः,

निर्णयः-दुर्नयः-प्रणयः-सुनयः-अनुनयः-विनयः-उपनयः,

44

नयः,

उन्नयः,

45

अवनायः-उन्नायः,

46

परिणायः-परिणयः,

47

आनायः

48,

नायः,

निनीषः,

नेनीयः

नेतुम्,

नाययितुम्,

निनीषितुम्,

नेनीयितुम्

नीतिः,

नायना,

निनीषा,

नेनीया

49

नयनम्,

नायनम्,

निनीषणम्,

नेनीयनम्

नीत्वा,

नाययित्वा,

निनीषित्वा,

नेनीयित्वा

प्रणीय,

प्रणाय्य,

प्रणिनीष्य,

प्रणेनीय्य

नायम्

२,

नीत्वा

२,

नायम्

२,

नाययित्वा

२,

निनीषम्

२,

निनीषित्वा

२,

नेनीयम्

नेनीयित्वा

२।

50

इति

ऋप्रत्ययः,

डिद्वद्

भवति।

नयतीति

ना

=

मनुष्यः।

]

]

ना,

नेमः,

51

मन्प्रत्यये

गुणः।

नेमः

=

अर्धम्।

]

]

नीरम्।

52

रक्प्रत्यये

रूपम्।

नीरम्

=

जलम्।

]

]

प्रासङ्गिक्यः

01

(

६८०

)

02

(

१-भ्वादिः-९०१।

सक।

अनि।

उभ।

)

03

[

[

B।

‘अनुदेहमागतवतः

प्रतिमां

परिणायकस्य

गुरुमुद्वहता।’

शि।

व।

९।

७३।

९-७३।

]

]

04

[

[

२।

धातोरस्यानुदात्तत्वात्,

‘एकाच

उपदेशेऽनुदात्तात्’

(

७-२-१०

)

इतीण्णिषेधे,

‘इको

झल्’

(

१-२-९

)

इति

सनः

कित्त्वात्

गुणः।

‘अज्झनगमां

सनि’

(

६-४-१६

)

इति

दीर्घः।

एवं

सन्नन्ते

सर्वत्र

ज्ञेयम्।

]

]

05

[

[

C।

‘धृतप्रमोदो

दुरितापनेत्रीं

स्नातुं

नदीमाप

गान्दिनेयः।।’

धा।

का।

२।

२९।

]

]

06

[

गडुं

]

07

[

[

३।

‘कर्तृस्थे

चाशरीरे

कर्मणि’

(

१-३-३७

)

इत्यत्र

शरीरावयवभिन्ने

कर्मणि

इति

व्या-

ख्यानात्,

कर्तृगामिन्यपि

क्रियाफले

नात्मनेपदं

शानज्

भवति।

अपि

तु

शतैव।

]

]

08

[

अजां

ग्रामं

]

09

[

[

४।

‘नीङ्धातोः

संयोगानुकूलव्यापारानुकूलव्यापारार्थकत्वेन

‘कर्तुरीप्सिततमं

कर्म’

(

१-४-४९

)

इत्यनेनाजायाः

प्रधानकर्मत्वम्।

ग्रामस्य

तु

अप्रधानकर्मत्वमिति

द्विती-

याप्रयोगः

सङ्गच्छते।

यद्वा,

‘अकथितं

च’

(

१-४-५१

)

इत्यनेनाधारस्य

ग्रामस्य

तत्त्वाविवक्षायां

कर्मसंज्ञा

भवति,

इति

वा

बोध्यम्।

]

]

10

[

शास्त्रे

]

11

[

[

५।

‘सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु

नियः’

(

१-३-३६

)

इत्यनेन

क्रमेण

सप्तस्वर्थेषु

विषयभूतेषु

आत्मनेपदं

भवति--परगामिन्यपि

क्रियाफले।

सम्माननम्

=

पूजनम्।

‘शास्त्रे

नयमान’

इत्यत्र

शास्त्रबोध्यम्

अर्थं

शिष्येभ्यः

प्रापयतीत्यर्थः।

तेन

शिष्यसम्माननं

फलितम्।

उत्सञ्जनम्

=

उत्क्षेपणम्।

आचार्यकरणम्

=

आचार्यक्रिया।

विधिना

आत्मसमीपं

प्रापयन्

इत्यर्थः।

ज्ञानम्

=

प्रमेयनिश्चयः।

भृतिः

=

वेतनम्।

भृतिदानेन

स्वसमीपं

प्रापयन्

इत्यर्थः।

विगणनम्

=

ऋणादेर्नियातनम्।

राज्ञे

देयं

भागं

परिशोधयन्

इत्यर्थः।

व्ययः

=

धर्मार्थं

विनियोगः।

धर्मार्थिं

शतं

विनियुञ्जान

इत्यर्थः।

]

]

12

[

दण्डम्

]

13

[

पृष्ठम्०६२९+

२८

]

14

[

माणवकं

]

15

[

तत्त्वं

]

16

[

कर्मकरान्

]

17

[

करं

]

18

[

शतं

]

19

[

क्रोधं

]

20

[

[

१।

‘कर्तृस्थे

चाशरीरे

कर्मणि’

(

१-३-३७

)

इति

शानच्।

क्रोधम्

अपगमयन्

इत्यर्थः।

]

]

21

[

[

२।

‘सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि

क्विप्’

(

३-२-६१

)

इति

क्विप्।

‘अग्रग्रामाभ्यां

नयतेर्णो

वाच्यः’

इति

वचनेन

णत्वम्।

नयतेरित्युक्तेः

‘ग्रामणायः’

इति

कर्मण्यण्यपि

णत्वं

भवति।

स्पष्टमिदं

‘वाऽसरूपोऽस्त्रियाम्’

(

३-१-९४

)

इत्यत्र

भाष्ये।

]

]

22

[

[

आ।

‘सायन्तनीं

तिथिप्रण्यः

पङ्कजानां

दिवातनीम्’।

भ।

का।

५।

६५।

]

]

23

[

[

B।

‘सार्धं

कुमारसेनान्या

शून्यश्चासीति

को

नयः।।’

भ।

का।

५।

७।

]

]

24

[

[

३।

‘दुन्योरनुपसर्गे’

(

३-१-१४२

)

इति

कर्तरि

णप्रत्ययः।

उपसृष्टात्तु

पचाद्यजेव।

केवलात्

नीधातोः

कर्तरि

नय

इति

प्रयोगस्तु

बाहुलकात्

बोध्यः।

‘दुन्योः--’

(

३-१-१४२

)

इत्यत्र,

‘वेति

केचित्’

इति

प्रक्रियाकौमुदी।

]

]

25

[

[

४।

‘कर्मण्यण्’

(

३-२-१

)

इति

प्रपूर्वकनीधातोरणि,

‘उपसर्गादसगासे--’

(

८-४-१४

)

इति

णत्वे

रूपम्।

]

]

26

[

[

५।

‘तृन्’

(

३-२-१३५

)

इति

ताच्छीलिके

तृनि,

‘नयतेः

षुक्

च’

(

वा।

३-२-१३५

)

इति

षुगागमे

रूपम्।

नेष्टा

=

ऋत्विग्विशेषः।

]

]

27

[

[

६।

‘दाम्नीश--’

(

३-२-१८२

)

इत्यादिना

करणे

ष्ट्रन्प्रत्ययः।

नेत्रम्

=

चक्षुरिन्द्रियम्।

]

]

28

[

[

७।

‘तुमुन्ण्वुलौ

क्रियायां

क्रियार्थायाम्’

(

३-३-१०

)

इति

क्रियार्थायां

क्रियायां

सत्यां

भविष्यति

ण्वुल्।

स्त्रियाम्,

‘प्रत्ययस्थात्--’

(

७-३-४४

)

इतीत्वम्।

]

]

29

[

[

C।

‘पराक्रपज्ञः

प्रि{??}सन्ततिस्तं

नम्रः

क्षितीन्द्रोऽतुनितीषुरूचे।।’

भ।

का।

२।

५१।

]

]

30

[

[

८।

यङन्तात्

पचाद्यचि

(

३-१-१३४

)

अङ्गस्यानेकाचत्वात्

‘एरनेकाचः--’

(

६-४-८२

)

इति

यणादेशः।

]

]

31

[

पृष्ठम्०६३०+

३०

]

32

[

[

१।

‘विपूयविनीयजित्या

मुञ्जकल्कहलिषु’

(

३-१-११७

)

इति

सूत्रेण

विपूर्वकादस्मात्

क्यपि

रूपं

निपातितम्।

विनीयः

=

कल्कः।

‘पिष्टौषधे

पक्वान्नतैलादीना-

मृजीषे,

पाके

वर्तते।’

इति

माधवधातुवृत्तिः।

]

]

33

[

कल्कः

]

34

[

[

२।

‘आनाय्योऽनित्ये’

(

३-१-१२७

)

इत्यनेन

आङ्पूर्वादस्माण्ण्यति,

आयादेशो

निपात्यते।

आनीयते

इत्यानाथ्यः

=

दक्षिणाग्निविशेषः।

‘स

हि

गार्हपत्यादा-

नीयते,

अनित्यश्च

सततमप्रज्वलनात्।

‘आनाय्यः

=

गोधुक्।’

इति

क्षीरस्वामी।

आनेयोऽन्यः

घटादिः।’

इति

सिद्धान्तकौमुदी।

]

]

35

[

दक्षिणाग्निः

]

36

[

घटः

]

37

[

[

३।

‘प्रणाय्योऽसम्मतौ’

(

३-१-१२८

)

इति

प्रपूर्वकादस्मात्

ण्यदायादेशौ

निपात्येते

असम्मतावर्थे।

सम्मतिः

=

प्रीतिविषयीभवनम्,

भोगेष्वादरश्च।

तद्भिन्नोऽर्थो-

ऽसम्मतिः।

चोरः

प्रणाथ्यः

=

प्रीत्यनर्हः।

शिष्यः

प्रणाय्यः

=

विरक्तः।

]

]

38

[

[

आ।

‘न

प्रणाय्यो

जनः

कच्चिन्निकाय्यं

तेऽधितिष्ठति।’

भ।

का।

६।

६७।

]

]

39

[

चोरः,

विरक्तश्च

]

40

[

[

४।

‘पाय्यसान्नाय्य--’

(

३-१-१२९

)

इत्यादिना

ण्यदायादेशयो

रूपमेवम्।

सान्ना-

य्यम्

=

दधिपयसी।

]

]

41

[

हविः

]

42

[

[

५।

माधवधातुवृत्तौ

तु

‘दुर्णयः’

इति

णत्वविशिष्टतया

रूपमुपलभ्यते।

‘दुरः

षत्वणत्वयोः--’

(

वा।

१-४-६०

)

इति

वचनात्

णत्वाभावविशिष्ट

एव

शब्दः

साधुरिति

प्रतिभाति।

]

]

43

[

[

६।

‘श्रिणीभुवोऽनुपसर्गे’

(

३-३-२४

)

इति

भावेऽजपवादो

घञ्।

उपसृष्टात्तु

‘एरच्’

(

३-३-५६

)

इत्यजेव--निर्णयः

इत्यादि।

]

]

44

[

[

७।

भावे

नय

इति

तु

बाहुलकात्

ज्ञेयः।

एवम्

उन्नय

इत्यपि।

]

]

45

[

[

८।

‘अवोदोर्नियः’

(

३-३-२६

)

इति

अव-उत्पूर्वकादस्मात्

घञि

साधुः।

]

]

46

[

[

९।

‘परिन्योर्नीणोर्द्यूताभ्रेषयोः’

(

३-३-३७

)

इति

परौ

उपसर्गे

घञ्

द्यूतेऽभिधेये।

परिणा-

येन

शारान्

हन्ति।

परिणायः

=

समन्तात्

द्यूतसाधनानाम्

अक्षाणां

नयनम्।

]

]

47

[

[

१०।

‘जालमानायः’

(

३-३-१२४

)

इति

जालेऽभिधेये

आङ्पूर्वकादस्माद्

घञ्

संज्ञायाम्।

‘पुंसि

संज्ञायां

घः--’

(

३-३-११८

)

इत्यस्यापवादः।

]

]

48

[

जालम्

]

49

[

पृष्ठम्०६३१+

२५

]

50

[

[

१।

‘नयतेर्डिच्च’

[

द।

उ।

२।

८।

]

51

[

[

२।

औणादिके

[

द।

उ।

७-२६।

]

52

[

[

३।

औणादिके

[

द।

उ।

८।

३१।

]