Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

निष्कम् (niSkam)

 
Apte Hindi Hindi

निष्कम्

नपुंलिङ्गम्

-

निष्+अच्

स्वर्णमुद्रा

निष्कम्

नपुंलिङ्गम्

-

निष्+अच्

१०८

से

१५०

कर्ष

के

तोल

का

सोना

निष्कम्

नपुंलिङ्गम्

-

निष्+अच्

छाती

या

कण्ठ

में

पहनने

का

स्वर्णाभूषण

निष्कम्

नपुंलिङ्गम्

-

निष्+अच्

सोना

निष्कम्

नपुंलिङ्गम्

-

निष्क्+अच्

"बिदाई,

प्रस्थान,

खानगी"

Wordnet Sanskrit

Synonyms

सुवर्णम्,

स्वर्णम्,

कनकम्,

हिरण्यम्,

हेम,

हाटकम्,

काञ्चनम्,

तपनीयम्,

शातकुम्भम्,

गाङ्गेयम्,

भर्मम्,

कर्वरम्,

चामीकरम्,

जातरूपम्,

महारजतम्,

रुक्मम्,

कार्तस्वरम्,

जाम्बुनदम्,

अष्टापदम्,

शातकौम्भम्,

कर्चुरम्,

रुग्मम्,

भद्रम्,

भूरि,

पिञ्जरम्,

द्रविणम्,

गैरिकम्,

चाम्पेयम्,

भरुः,

चन्द्रः,

कलधौतम्,

अभ्रकम्,

अग्निबीजम्,

लोहवरम्,

उद्धसारुकम्,

स्पर्शमणिप्रभवम्,

मुख्यधातु,

उज्ज्वलम्,

कल्याणम्,

मनोहरम्,

अग्निवीर्यम्,

अग्नि,

भास्करम्,

पिञजानम्,

अपिञ्जरम्,

तेजः,

दीप्तम्,

अग्निभम्,

दीप्तकम्,

मङ्गल्यम्,

सौमञ्जकम्,

भृङ्गारम्,

जाम्बवम्,

आग्नेयम्,

निष्कम्,

अग्निशिखम्

(Noun)

धातुविशेषः-पीतवर्णीयः

धातुः

यः

अलङ्कारनिर्माणे

उपयुज्यते।

"सुवर्णस्य

मूल्यं

वर्धितम्।"

Synonyms

नाणकम्,

निष्कः,

निष्कम्,

मुद्रा,

टङ्कः,

टङ्ककः

(Noun)

निर्दिष्टमूल्यं

क्रयविक्रयमाध्यमः

धातोः

निर्मितः

गोलः।-

धातोः

खण्डः

यस्य

मूल्यं

निर्धारितं

तथा

विनिमयस्य

साधनमपि

असौ।

"प्राचीने

काले

सुवर्णस्य

नाणकानि

आसन्।"

Synonyms

मुद्रा,

दीनारः,

नाणकम्,

ढङ्कः,

ढङ्ककः,

निष्कः,

निष्कम्,

कार्षापणम्

(Noun)

विनिमयसाधनम्।

"श्रेष्ठिनः

मञ्जूषा

मुद्रया

परिपूर्णा।"

Tamil Tamil

நிஷ்கம்

:

தங்கம்,

தங்க

நகை,

தங்க

நாணயம்.