Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

निश्चला (nizcalA)

 
Monier Williams Cologne English

निश्—चला

feminine.

the

earth,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Desmodium

Gangeticum,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Hindi Hindi

अटल

Apte Hindi Hindi

निश्चला

स्त्रीलिङ्गम्

-

-

पृथ्वी

Shabdartha Kaustubha Kannada

निश्चला

पदविभागः

स्त्रीलिङ्गः

L R Vaidya English

niScala

{%

a.

(

f.

ला

)

%}

1.

Immovable,

fixed,

still

2.

invariable,

unchangeable,

Bg.ii.53.

niScalA

{%

f.

%}

The

earth.

Wordnet Sanskrit

Synonyms

निश्चला,

निश्चलानदी

(Noun)

पौराणिकी

नदी।

"निश्चलायाः

वर्णनं

मत्स्यपुराणे

अस्ति।"

Synonyms

पृथिवी,

भूः,

भूमिः,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणी,

क्षौणी,

ज्या,

काश्यपी,

क्षितिः,

सर्वसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कुः,

पृथ्वी,

क्ष्मा,

अवनिः,

मेदिनी,

मही,

धरणी,

क्षोणिः,

क्षौणिः,

क्षमा,

अवनी,

महिः,

रत्नगर्भा,

सागराम्बरा,

अब्धिमेखला,

भूतधात्री,

रत्नावती,

देहिनी,

पारा,

विपुला,

मध्यमलोकवर्त्मा,

धारणी,

गन्धवती,

महाकान्ता,

खण्डनी,

गिरिकर्णिका,

धारयित्री,

धात्री,

अचलकीला,

गौः,

अब्धिद्वीपा,

इडा,

इडिका,

इला,

इलिका,

इरा,

आदिमा,

ईला,

वरा,

आद्या,

जगती,

पृथुः,

भुवनमाता,

निश्चला,

श्यामा

(Noun)

मर्त्याद्यधिष्ठानभूता।

"पृथिवी

पञ्चमम्

भूतम्"

Synonyms

शालपर्णी,

शालपर्णः,

त्रिपर्णी,

त्रिपर्णिका,

सरिवना,

शालिपर्णी,

धवनिः,

शालपत्रा,

तृणगन्धा,

पीतिनी,

पीतनी,

रुद्रजटा,

सौम्या,

शालानी,

दीर्घमूला,

निश्चला,

वातघ्नी,

ध्रुवा,

ग्रन्थपर्णी,

कुकुरः,

पीलुमूलः,

पीवरी,

शालिका,

शुभपत्रिका,

नीलपुष्पः,

पर्णी,

अस्तमती,

पालिन्दी,

पालिन्धी

(Noun)

एकः

क्षुपः

"शालपर्णी

भेषज्यरूपेण

उपयुज्यते"

Kalpadruma Sanskrit

निश्चला,

स्त्रीलिङ्गम्

(

निश्चलतीति

निर्

+

चल

+अच्

टाप्

)

शालपर्णी

इति

राजनिर्घण्टः

पृथिवी

(

नदीविशेषः

यथा,

मात्स्ये

।११३

२२

।“कौशिकी

तु

तृतीया

निश्चला

गण्डकी

तथा

।इक्षुर्लौहितमित्येता

हिमवत्पार्श्वनिः

सृताः

)अचले,

त्रि

यथा,

--“निवसतु

तव

गेहे

निश्चला

सिन्धुपुत्त्री

”इत्याद्युद्भटः