Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

निर्यासः (niryAsaH)

 
Apte English

निर्यासः

[

niryāsḥ

]

सम्

[

sam

],

सम्

1

Exudation

of

trees

or

plants,

gum,

juice,

resin

शालनिर्यासगन्धिभिः

Raghuvamsa (Bombay).

1.38

Manusmṛiti.

5.6.

Extract,

infusion,

decoction

अवकिरति

नितान्तं

कान्ति-

निर्यासमब्दस्रुतनवजलपाण्डुं

पुण्डरीकोदरेषु

Sisupâlavadha.

11.62.

Any

thick

fluid

substance.

Apte 1890 English

निर्यासः,

सं

1

Exudation

of

trees

or

plants,

gum,

juice,

resin

शालनिर्यासगंधिभिः

R.

1.

38

Ms.

5.

6.

2

Extract,

infusion,

decoction.

3

Any

thick

fluid

substance.

Hindi Hindi

(

पु

)

गम,

गोंद

Apte Hindi Hindi

निर्यासः

पुंलिङ्गम्

-

निर्+यस्+घञ्

"वृक्षों

या

पौधों

का

निःश्रवन,

गोद,

रस,

राल"

निर्यासः

पुंलिङ्गम्

-

निर्+यस्+घञ्

"अर्क,

सार,

काढ़ा"

निर्यासः

पुंलिङ्गम्

-

निर्+यस्+घञ्

कोई

गाढ़ा

तरल

पदार्थ

Wordnet Sanskrit

Synonyms

वृक्षनिर्यासः,

निर्यासः,

श्यानद्रव्यम्,

सान्द्द्रव्यम्

(Noun)

श्यानतायुक्तः

वृक्षरसः।

"वृक्षनिर्यासेन

कार्पासादि

सज्यते।"

Synonyms

रसः,

द्रवः,

सत्त्वम्,

निर्यासः

(Noun)

वृक्षेभ्यः

स्रवमाणः

द्रवपदार्थः।

"केषाञ्चित्

वृक्षाणां

रसः

औषधरूपेण

प्रयुज्यते।"

Synonyms

रसः,

द्रवः,

सारः,

निर्यासः,

आसवः

(Noun)

वनस्पतिषु

पुष्पपर्णादिषु

वर्तमानः

सः

द्रवपदार्थः

यः

तान्

निष्पीड्य

स्त्रवति।

"नीम्बस्य

रसस्य

सेवनेन

लेपनेन

वा

चर्मविकाराः

उपशाम्यन्ति।"

Synonyms

सारः,

निष्कर्षः,

निर्यासः,

कषायः,

निर्गलितार्थः,

मण्डः,

रसः

(Noun)

विचारे

स्थिरांशः।

"होरां

यावद्

प्रयत्नात्

अनन्तरं

एव

वयम्

अस्य

लेखस्य

सारं

लेखितुम्

अशक्नुम।"

Kalpadruma Sanskrit

निर्यासः,

पुंलिङ्गम्

(

निर्

+

यस

+

घञ्

)

कषायः

।क्वाथः

इति

शब्दमाला

वृक्षादिक्षीरम्

।आटा

इति

भाषा

तत्पर्य्यायः

वेष्टकः

।इति

रत्नमाला

(

यथा,

मनुः

।“लोहितान्

वृक्षनिर्यासान्

व्रश्चनप्रभवांस्तथा

।शेलुं

गव्यञ्च

पेयूषं

प्रयत्नेन

विवर्ज्जयेत्

”अर्द्धर्चादित्वात्

क्लीवेऽपि

दृश्यते

*

क्वचित्

स्वरसोऽपि

वाच्यः

यथा,

वैद्यकचिकि-त्सासंग्रहे

दलीकन्दघृते

।“कदलीकन्दनिर्यासे

तत्प्रसूनतुलां

पचेत्

।चतुर्भागावशेषेऽस्मिन्

घृतप्रस्थं

विपाचयेत्

)