Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

निमित्तम् (nimittam)

 
Apte English

निमित्तम्

[

nimittam

],

[

नि-मिद्-क्त

Tv.

]

A

cause,

motive,

ground

reason

निमित्तनैमित्तिकयोरयं

क्रमः

Sakuntalâ (Bombay).

7.3.

The

instrumental

or

efficient

cause

(

Opposite of.

उपादान

)

धर्मार्थकाममोक्षाणां

निमित्तान्यविरोधतः

Bhágavata (Bombay).

3.7.32.

Any

apparent

cause,

pretext

निमित्तमात्रं

भव

सव्यसाचिन्

Bhagavadgîtâ (Bombay).

11.33

निमित्तमात्रेण

पाण्डवक्रोधेन

भवितव्यम्

Veṇîsamhâra.

1.

A

mark,

sign,

token.

A

butt,

mark,

target

निमित्ते

दूरपातित्वे

लघुत्वे

दृढवेधने

Mahâbhârata (Bombay).

*

7.74.23

निमित्तादपराद्धेषोर्धानुष्कस्येव

वल्गितम्

Sisupâlavadha.

2.27.

An

omen,

prognostic

(

good

or

bad

)

निमित्तं

सूचयित्वा

Sakuntalâ (Bombay).

1

निमित्तानि

पश्यामि

विपरीतानि

केशव

Bhagavadgîtâ (Bombay).

1.31

Raghuvamsa (Bombay).

1.86

Manusmṛiti.

6.5

Yâjñavalkya (Mr. Mandlik's Edition).

1.23

3.171.

Means

of

knowledge

तस्य

निमित्तपरीष्टिः

MS.*

1.1.3.

Function,

ceremony

एतान्येव

निमित्तानि

मुनीनामूर्ध्वरेतसाम्

(

कर्तव्यानि

)

Mahâbhârata (Bombay).

*

12.61.6.

(

निमित्त

is

used

at

the

end

of

Compound.

in

the

sense

of

'caused

or

occasioned

by'

किन्निमित्तो$यमातङ्कः

Sakuntalâ (Bombay).

3.

निमित्तम्,

निमित्तेन,

निमित्तान्

'because

of',

'on

occount

of'.

)Comp.

-अर्थः

the

infinitive

mood

(

in

gram

).

-आवृत्तिःf.

dependence

on

a

special

cause.

-कारणम्,

हेतुः

an

instrumental

or

efficient

cause.

-कालः

a

specific

time.-कृत्

Masculine.

a

crow

-ज्ञ

Adjective.

acquainted

with

omens

(

as

an

astrologar

).

धर्मः

expiation.

an

occasional

rite.-नैमित्तिकम्

(

Dual.

)

cause

and

effect

निमित्तनैमित्तिकयोरयं

क्रमः

Sakuntalâ (Bombay).

7.3.

-परीष्टि

Feminine.

scrutiny

of

the

means

(

of

knowing

)

तस्य

निमित्तपरीष्टिः

MS.*

1.1.3.

-मात्रम्

the

mere

efficient

cause

or

instrument

Bhagavadgîtâ (Bombay).

11.33.

-विद्

Adjective.

knowing

good

or

bad

omens.

(

Masculine.

)

an

astrologer.

Apte Hindi Hindi

निमित्तम्

नपुंलिङ्गम्

-

नि

+

मिद्

+

क्त

"कारण,

प्रयोजन,

आधार,

हेतु"

निमित्तम्

नपुंलिङ्गम्

-

नि

+

मिद्

+

क्त

करणात्मक

या

कौशलदर्शी

करण

निमित्तम्

नपुंलिङ्गम्

-

नि

+

मिद्

+

क्त

"प्रतीयमान

कारण,

ब्याज"

निमित्तम्

नपुंलिङ्गम्

-

नि

+

मिद्

+

क्त

"चिह्न,

संकेत,

निशानी"

निमित्तम्

नपुंलिङ्गम्

-

नि

+

मिद्

+

क्त

"ठूंठ,

लक्ष्य,

निशाना"

निमित्तम्

नपुंलिङ्गम्

-

नि

+

मिद्

+

क्त

भविष्यसूचक

शकुन

निमित्तम्

अव्य*

-

-

"के

कारण,

क्योंकि,

इस

कारण

कि"

निमित्तम्

नपुंलिङ्गम्

-

नि+मिद्+क्त

ज्ञान

का

साधन

निमित्तम्

नपुंलिङ्गम्

-

-

"कार्य,

उत्सव"

Wordnet Sanskrit

Synonyms

कारणम्,

हेतुः,

निमित्तम्

(Noun)

यत्

प्रमाणीक्रियते।

"न्यायनिपुणः

कारणम्

अन्विष्यति।"

Synonyms

कारणम्,

हेतुः,

निमित्तम्,

मूलम्

(Noun)

येन

विना

कार्यं

प्रवर्तते

फलस्वरूपम्

आप्नोति

वा।

"धूमस्य

कारणम्

अग्निः

अस्ति।"

Tamil Tamil

நிமித்தம்

:

காரணம்,

நோக்கம்,

அடையாளம்,

குறி.