Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

निःस्नेहा (niHsnehA)

 
Monier Williams Cologne English

निः—स्नेहा

feminine.

Linum

Usitatissimum,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Shabdartha Kaustubha Kannada

निःस्नेहा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಅಗಸೆಗಿಡ

Wordnet Sanskrit

Synonyms

अतसी,

उमा,

चणका,

क्षौमी,

रुद्रपत्नी,

सुवर्चला,

पिछिला,

देवी,

नदगन्धा,

मदोत्कटा,

क्षुमा,

हैमवती,

सुनीला,

नीलपुष्पिका,

वरदा,

एकमूला,

चण्डिका,

निःस्नेहा

(Noun)

धान्य-विशेषः,

कृष्ण-पुष्प-क्षुद्र-वृक्षस्य

तैलदाः

बीजाः

(

आयुर्वेदे

अस्य

उष्णत्व-तिक्तत्व-अम्लत्वादयः

गुणाः

प्रोक्ताः

वातहारित्वं

श्लेष्म-पित्तकारित्वं

)

"अतसी

मधुरा

तिक्ता

स्निग्धा

पाके

कटुर्गुरु

[

]"

Kalpadruma Sanskrit

निःस्नेहा,

स्त्रीलिङ्गम्

(

निर्गतः

स्नेहः

रसो

यस्याः

)अतसी

इति

त्रिकाण्डशेषः

(

अनुरागरहिते,

त्रि

यथा,

पञ्चतन्त्रे

४७

।“यदर्थे

स्वकुलं

त्यक्तं

जीवितार्द्धञ्च

हारितम्

।सा

मां

त्यजति

निःस्नेहा

कः

स्त्रीणां

विश्वसे-न्नरः

)