Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

नाराच (nArAca)

 
Shabda Sagara English

नाराच

Masculine.

(

-चः

)

1.

An

iron

arrow.

(

Etymology

नार

men,

आङ्

before,

चम्

to

eat

or

consume,

affix

destroying

hosts

of

men.

)

2.

A

bad

or

cloudy

day.

3.

A

species

of

the

Dhriti

metre.

(

Etymology

नार

water,

आचम्

to

spit,

affix

ड.

)

Feminine.

(

-ची

)

A

goldsmith's

scales,

a

fine

or

assay

balance.

Etymology

नाराच

an

iron

arrow,

and

ङीष्

diminutive

affix

also

with

कन्

added

in

the

fem.

from,

नाराचिका

Feminine.

(

-का

).

or

नरान्

आचामति

+

चम-डि

Capeller Eng English

नाराच

masculine

a

kind

of

arrow.

Yates English

नाराच

(

चः

)

1.

Masculine.

An

iron

arrow

cloudy

day.

Feminine.

Goldsmith's

scales.

Spoken Sanskrit English

नाराच

-

nArAca

-

Masculine

-

ironarrow

नाराच

-

nArAca

-

Masculine

-

water-elephant

नाराच

-

nArAca

-

Masculine

-

any

arrow

नाराच

-

nArAca

-

Masculine

-

bad

or

cloudy

day

नाराच

-

nArAca

-

Neuter

-

kind

of

metre

नाराच

-

nArAca

-

Neuter

-

particular

medicament

नाराच

nArAca

Masculine

water-elephant

अम्बुहस्त

ambuhasta

Masculine

water-elephant

जलद्विप

jaladvipa

Masculine

water-elephant

करियादस्

kariyAdas

Neuter

water-elephant

वारिवारण

vArivAraNa

Masculine

water-elephant

जलगन्धेभ

jalagandhebha

Masculine

scented

water-elephant

करशीकर

karazIkara

Masculine

water

expelled

by

an

elephant's

trunk

सिन्धु

sindhu

Masculine

water

ejected

from

an

elephant's

trunk

वमथु

vamathu

Masculine

water

ejected

from

an

elephant's

trunk

Wilson English

नाराच

Masculine.

(

-त्रः

)

1

An

iron

arrow.

(

Etymology

नार

men,

आङ्

before

चम

to

eat

or

consume,

affix

destroying

hosts

of

men.

)

2

A

bad

or

cloudy

day.

3

A

species

of

the

Dhṛti

metre.

(

Etymology

नार

water,

आचम

to

spit,

affix

ड.

)

Feminine.

(

-त्री

)

A

goldsmith's

scales,

a

fine

or

assay

balance.

Etymology

नाराच

an

iron

arrow,

and

ङीष्

diminutive

affix

also

with

कन्

added

in

the

fem.

form,

नाराचिका

Feminine.

(

-का

)

Apte English

नाराचः

[

nārācḥ

],

[

नरान्

आचामति

आ-चम्-ड

स्वार्थे

अण्

,

नारम्

आचामति

वा

Tv.

]

An

iron

arrow

तत्र

नाराचदुर्दिनम्

Raghuvamsa (Bombay).

4.41.

An

arrow

in

general

सर्वलोहास्तु

ये

बाणाः

नाराचास्ते

प्रकीर्तिताः

पञ्चभिः

पृथुलैः

पक्षैर्युक्ताः

सिध्यन्ति

कस्यचित्

Dhanur.

73

Rāmāyana

3.25.25

कनकनाराचपरंपराभिरिव

Kâdambarî (Bombay).

57.

Water-elephant.

A

road

running

towards

the

east

Kāmikāgama

25.3.

Apte 1890 English

नाराचः

[

नरान्

आचामति

आ-चम्ड

स्वार्थे

अण्,

नारं

आचामति

वा

Tv.

]

1

An

iron

arrow

तत्र

नाराचदुर्दिनं

R.

4.

41.

2

An

arrow

in

general

कनकनाराचपरंपराभिरिव

K.

57.

3

Waterelephant.

Monier Williams Cologne English

नाराच

masculine gender.

(

from.

?

)

an

iron

arrow,

any

a°,

mahābhārata

kāvya literature

et cetera.

(

confer, compare.

अर्ध-

)

water-elephant

(

equal, equivalent to, the same as, explained by.

जलेभ

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

bad

or

cloudy

day

(

?

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

नाराच

neuter gender.

a

kind

of

metre,

Colebrooke

(

confer, compare.

नर्°

)

a

partic.

medicament,

cāṇakya

Monier Williams 1872 English

नाराच

नाराच,

अस्,

m.

an

iron

arrow,

an

arrow

in

general

a

water-elephant

(

=

जलेभ,

अम्बु-हस्तिन्

)

a

bad

or

cloudy

day

(

?

)

a

species

of

the

Dhṛti

metre,

also

called

Narāca,

consisting

of

4

times

8

iambics

(

नाराची

or

नाराचिका

),

f.

a

gold-

smith's

scales,

a

fine

or

assay

balance.

Macdonell English

नाराच

nārāca,

Masculine.

(

kind

)

of

arrow:

-durdina,

Neuter.

shower

of

arrows.

Benfey English

नाराच

नाराच

(

perhaps

नर-अञ्च्

+

),

Masculine.

A

kind

of

arrow,

MBh.

1,

5522.

Apte Hindi Hindi

नाराचः

पुंलिङ्गम्

-

"नरान्

आचमति-

+

चम्

+

स्वार्थे

अण्,

नारम्

आचामति

वा

तारा*"

लोहे

का

बाण

नाराचः

पुंलिङ्गम्

-

"नरान्

आचमति-

+

चम्

+

स्वार्थे

अण्,

नारम्

आचामति

वा

तारा*"

बाण

नाराचः

पुंलिङ्गम्

-

"नरान्

आचमति-

+

चम्

+

स्वार्थे

अण्,

नारम्

आचामति

वा

तारा*"

जल

हाथी

नाराचः

पुंलिङ्गम्

-

"नरान्

आचायति+आ+चम्+ड,

स्वार्थे

अण्,

नारम्

आचामति

वा"

पूर्वदिशा

को

जाने

वाली

सड़क

नाराचः

पुंलिङ्गम्

-

"नरान्

आचायति+आ+चम्+ड,

स्वार्थे

अण्,

नारम्

आचामति

वा"

मूर्ति

को

उसके

स्थान

पर

जमाने

के

लिए

धातु

की

बनी

चटखनी

या

कील

Shabdartha Kaustubha Kannada

नाराच

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಲೋಹಮಯವಾದ

ಬಾಣ

निष्पत्तिः

+

चमु

(

अदने

)

-

"डः"

(

३-२-१०२

)

व्युत्पत्तिः

नारं

नरसमूहमाचामति

प्रयोगाः

"नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलम्"

उल्लेखाः

रघु०

४-७७

नाराच

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ನೀರಿನ

ಆನೆ

L R Vaidya English

nArAca

{%

m.

%}

1.

An

iron

arrow,

तत्र

नाराचदुर्दुनम्

R.iv.41

2.

an

arrow

in

general

3.

a

water-elephant.

Bhutasankhya Sanskrit

५,

अक्ष,

अनिल,

अनुत्तर,

अर्थ,

असु,

आशुग,

इन्द्रिय,

इषु,

कङ्कपत्री,

करणीय,

कलङ्क,

कामगुण,

कामदेव,

खग,

तत्त्व,

तन्मात्र,

धी,

नाराच,

नालीक,

पक्षि,

पञ्च,

पतङ्ग,

पत्रिन्,

पर्व,

पवन,

पाण्डव,

पुत्र,

पृषत्क,

प्राण,

बाण,

भाव,

भूत,

भेदक,

मरुत्,

महाभूत,

महाव्रत,

मार्गण,

रत्न,

लेय,

लेयक,

वध,

वर्ष्मन्,

वात,

वायु,

विशिख,

विषय,

व्रत,

शर,

शरीर,

शस्त्र,

शिलीमुख,

शूक,

श्वसन,

समिति,

सायक,

स्मरबाण,

स्मरेषु

Bopp Latin

नाराच

m.

sagitta

ferrea.

DR.

8.

6.

A.

10.

20.

Anekartha-Dvani-Manjari Sanskrit

शिलीमुख

पु

शिलीमुख,

भृङ्ग,

नाराच

भृङ्गः

शिलीमुखः

ख्यातो

नाराचोऽपि

शिलीमुखः

verse

2.1.1.74

page

0012

Purana English

नाराच

/

NĀRĀCA.

A

particular

type

of

arrow.

Amarakosha Sanskrit

नाराच

पुं।

सर्वलोहमयशरः

समानार्थकाः

प्रक्ष्वेडन,

नाराच

2।8।87।2।2

कलम्बमार्गणशराः

पत्री

रोप

इषुर्द्वयोः।

प्रक्ष्वेडनास्तु

नाराचाः

पक्षो

वाजस्त्रिषूत्तरे॥

पदार्थ-विभागः

उपकरणम्,

आयुधम्

Kalpadruma Sanskrit

नाराचः,

पुंलिङ्गम्

(

नारं

नरसमूहं

आचामतीति

।चमु

अदने

+

“अन्येष्वपि

दृश्यते

।”

१०१

।इति

डः

)

समुदायलौहमयबाणः

तत्पर्य्यायः

।प्रक्ष्वेडनः

इत्यमरः

८७

लोह-नालः

इति

शब्दरत्नावली

(

यथा,

बृहत्शार्ङ्गधरे

।“सर्व्वलौहास्तु

ये

बाणा

नाराचास्ते

प्रकीर्त्तिताः

।पञ्चभिः

पृथुलैः

पक्षैर्युक्ताः

सिध्यन्ति

कस्य-चित्

)दुर्दिनम्

इति

शब्दमाला

(

अष्टादशाक्षर-वृत्तिविशेषः

इति

छन्दोमञ्जरी

अस्य

लक्ष-णादिकं

छन्दःशब्दे

द्रष्टव्यम्

वैद्यकोक्तघृत-विशेषः

यथा,

भावप्रकाशे

उदररोगाधिकारे

।“स्नुक्क्षीरदन्तीत्रिफलाविडङ्ग-सिंहीत्रिवृच्चित्रकसूर्य्यकल्कैः

।घृतं

विपक्वं

कुडवप्रमाणंतोयेन

तस्याक्षसमेन

कर्षम्

पीतोष्णमम्भोऽनुपिबेद्विरेफेपेयं

रसं

वा

प्रपिबेद्बिधिज्ञः

।नाराचमेनं

जठरामयाना-मुक्तं

प्रयुक्तं

प्रवदन्ति

सन्तः

”इति

नाराचघृतम्

*

)

Vachaspatyam Sanskrit

नाराच

पुंलिङ्गम्

नरान्

आचामति

+

चम--ड

स्वार्थे

अण्,

नारं

नरसमूहमाचामति

+

चम--ड

वा

सर्वलौहमयेवाणे

अमरः

“तत्र

नाराचदुर्दिनम्”

रघुः

नालीकशब्देदृश्यम्”

कुपित

मदनमुक्तोत्तप्तनाराचलीलाम्”

माघः

“इहगनरचतुष्कसृष्टन्तु

नाराचमाचक्षते”

उक्ते

छन्दोभेदे

नपुंलिङ्गम्

Capeller German

नाराच

Masculine.

(

eiserner

)

Pfeil.

Burnouf French

नाराच

नाराच

masculine

javelot

de

fer.

Jour

pluvieux.

--

F.

नाराची

balance

d'orfèvre.

Stchoupak French

नाराच-

Masculine.

sorte

de

flèche,

not.

en

fer,

flèche

en

général.

°दुर्दिन-

nt.

tempête

ou

nuée

de

flèches.