Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

नाम (nAma)

 
Shabda Sagara English

नाम

ind.

A

particle

implying.

1.

Certainty.

2.

Possibility.

3.

Anger.

4.

Reproach.

5.

Consent,

promise.

6.

Recollection.

7.

Surprise.

8.

Pretence,

&c.

as

हिमालयो

नाम

नगाधिपः

Himālaya,

evidently

the

king

of

mountains,

इह

नाम

सीता

भविष्यति

SITĀ

will

perhaps

be

here,

&c.

Etymology

णम्

to

call

or

address,

affix

ड.

Derivation

Irregular

.

नाम्यते

नामि-ड

Capeller Eng English

नाम

(

adj.

—°

&

adverb

)

v.

ना॑मन्.

Yates English

नाम

adv.

By

name

certainly.

Spoken Sanskrit English

नाम

-

nAma

-

Indeclinable

-

namely

नाम

-

nAma

-

Neuter

-

noun

भवतु

नाम

-

bhavatunAma

-

expr.

-

Leaveitatthat.

मधुरं

नाम

-

madhuraMnAma

-

phrase

-

sweetname

अस्याः

नाम

किम्

?

-

asyAHnAmakim?

-

Sentence

-

Whatisitsname?

[

object

is

feminine

]

एकैकशः

वदतु

नाम

-

ekaikazaHvadatunAma

-

Sentence

-

Speakoneatatime,

please.

अपि

एषः

नाम

फलम्

इच्छति?

-

apieSaHnAmaphalamicchati?

-

Sentence

-

Perhapsthismanwantsareward?

विना

शब्दं

भोजनं

कुर्वन्तु

नाम

-

vinAzabdaMbhojanaMkurvantunAma

-

Sentence

-

Eatwithoutmakingtoomuchnoise.

{

कन्या

नाम

भू

}

-

{

kanyA

nAma

bhU

}

-

verb

-

profess

to

be

one's

daughter

नाम

-

nAma

-

adverb

-

by

name

नाम

-

nAma

-

Indeclinable

-

of

course

नाम

-

nAma

-

Indeclinable

-

what

then?

pray

नाम

-

nAma

-

Indeclinable

-

I

dare

say

नाम

-

nAma

-

Indeclinable

-

only

in

appearance

नाम

-

nAma

-

Indeclinable

-

by

name

i.e.

named

नाम

-

nAma

-

Indeclinable

-

what?

नाम

-

nAma

-

Indeclinable

-

indeed

नाम

-

nAma

-

Indeclinable

-

pray

नाम

-

nAma

-

Indeclinable

-

called

नाम

-

nAma

-

Indeclinable

-

would

that

it

were

so

नाम

-

nAma

-

Indeclinable

-

kadA

nevertheless

नाम

-

nAma

-

Indeclinable

-

quasi

नाम

-

nAma

-

Indeclinable

-

certainly

नाम

-

nAma

-

Indeclinable

-

nevertheless

नाम

-

nAma

-

Indeclinable

-

really

नाम

-

nAma

-

Indeclinable

-

however

अपि

नाम

-

api

nAma

-

Indeclinable

-

maybe

अपि

नाम

-

api

nAma

-

Indeclinable

-

perhaps

तव

नाम

किम्?

-

tava

nAma

kim?

-

Sentence

-

What

is

your

name?

मम

नाम

मोहिनी

-

mama

nAma

mohinI

-

Sentence

-

My

name

is

Mohini.

भवतः

नाम

किम्

?

-

bhavataH

nAma

kim

?

-

m

-

What

is

your

name?

भवत्याः

नाम

किम्

?

-

bhavatyAH

nAma

kim

?

-

f

-

What

is

your

name?

मा

नाम

अकास्यं

कुर्यात्

-

mA

nAma

akAsyaM

kuryAt

-

Sentence

-

I

hope

he

will

not

do

something

wrong

नाम

-

nAma

-

Indeclinable

-

namely

तद्

यथा

-

tad

yathA

-

adverb

-

namely

अह

-

aha

-

Indeclinable

-

namely

किल

-

kila

-

Indeclinable

-

namely

त्यद्

-

tyad

-

Indeclinable

-

namely

नामतस्

-

nAmatas

-

Indeclinable

-

namely

यथा

-

yathA

-

Indeclinable

-

namely

नाम

-

nAma

-

Indeclinable

-

kadA

nevertheless

नाम

-

nAma

-

Indeclinable

-

quasi

Wilson English

नाम

ind.

A

particle

implying.

1

Certainty.

2

Possibility.

3

Anger.

4

Reproach.

5

Consent,

promise.

6

Recollection.

7

Surprise.

8

Pretence,

&c.

as

हिमालयो

नाम

नगाधिपः

Himālaya,

evidently

the

king

of

mountains,

इह

नाम

सीता

भविष्यति

SĪTĀ

will

perhaps

be

here,

&c.

Etymology

णम

to

call

or

address,

affix

ड,

Derivation

Irregular

.

Apte English

नाम

[

nāma

],

Indeclinable.

A

particle

used

in

the

following

senses:

Named,

called,

by

name

हिमालयो

नाम

नगाधिराजः

Kumârasambhava (Bombay).

1.1

तन्नन्दिनीं

सुवृत्तां

नाम

Dasakumâracharita (Bombay).

7.

Indeed,

certainly,

truly,

forsooth,

verily,

to

be

sure

मया

नाम

जितम्

Vikramorvasîyam (Bombay).

2.

17.

विनीतवेषेण

प्रवेष्टव्यानि

तपोवनानि

नाम

Sakuntalâ (Bombay).

1

आश्वासितस्य

मम

नाम

Vikramorvasîyam (Bombay).

5.16

'when

I

was

just

consoled'

तन्नाम

निष्ठुराः

पुरुषाः

Mṛichchhakaṭika

5.32

'that

means

men

are

cruel'.

Probably,

perhaps

Often times.

.

with

मा'

अये

पदशब्द

इव

मा

नाम

रक्षिणः

Mṛichchhakaṭika

3

'herhaps

(

but

I

hope

not

)

that

of

guards'

मा

नाम

अकार्यं

कुर्यात्

Mṛichchhakaṭika

4.

possibility

तवैव

नामास्त्रगतिः

Kumârasambhava (Bombay).

3.19

त्वया

नाम

मुनिर्विमान्यः

Sakuntalâ (Bombay).

5.2

'is

it

possible

Et cætera.

'

(

implying

censure

)

frequently

used

with

अपि

in

the

sense

of

'I

wish',

'would

that',

'is

it

likely

that

Et cætera.

'

see

under

अपि

A

feigned

or

pretended

action,

pretence

(

अलीक

)

कार्न्तान्तिको

नाम

भूत्वा

Dasakumâracharita (Bombay).

13

so

भीतो

नामावप्लुत्य

14

'as

if

afraid',

परिश्रमं

नाम

विनीय

क्षणम्

Kumârasambhava (Bombay).

5.32.

(

With

imperatives

)

Granted,

though,

it

may

be,

well,

it

may

be

तद्

भवतु

नाम

शोकावेगाय

Kâdambarî (Bombay).

328

अतनुषु

विभवेषु

ज्ञातयः

सन्तु

नाम

&Sacute.5.8

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

1.16

एवं

नामास्तु

'be

it

so,

if

you

like'

करोतु

नाम

नीतिज्ञो

व्यवसायमितस्ततः

Hitopadesa (Nirṇaya Ságara Edition).

2.14

'though

he

may

exert

himself'

Mâlatîmâdhava (Bombay).

1.7.

Anger

or

censure

ममापि

नाम

दशाननस्य

परैः

परिभवः

G.

M.

(

the

sentence

may

imply

'censure'

also

किं

नाम

विस्फुरन्ति

शस्त्राणि

Uttararàmacharita.

4

ममापि

नाम

सत्त्वैरभिभूयन्ते

गृहाः

Sakuntalâ (Bombay).

6.

Wonder

आश्चर्यमन्धो

नाम

पुत्रं

द्रक्ष्यति

Sk.

Recollection.

नाम

is

Often times.

en

used

with

the

interrogative

pronoun

and

its

derivatives

कथम्,

कदा

Et cætera.

in

the

sense

of

'possibly',

'indeed',

'I

should

like

to

know'

अयि

कथं

नामैतत्

Uttararàmacharita.

6

Raghuvamsa (Bombay).

16.82

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

2.44

Hitopadesa (Nirṇaya Ságara Edition).

1.14

को

नाम

राज्ञां

प्रियः

Panchatantra (Bombay).

1.146

को

नाम

पाकाभिमुखस्य

जन्तुर्द्वाराणि

दैवस्य

पिधातुमीष्टे

Uttararàmacharita.

7.4.

Apte 1890 English

नाम

ind.

A

particle

used

in

the

following

senses:

1

Named,

called,

by

name

हिमालयो

नाम

नगाधिराजः

Ku.

1.

1

तन्नंदिनीं

सुवृत्तां

नाम

Dk.

7.

2

Indeed,

certainly,

truly,

forsooth,

verily,

to

be

sure

मया

नाम

जितं

V.

2.

17

विनीतवेषेण

प्रवेष्टव्यानि

तपोवनानि

नान

Ś.

1

आश्वासितस्य

मम

नाम

V.

5.

16

‘when

I

was

just

consoled’

तन्नाम

निष्ठुराः

पुरुषाः

Mk.

5.

32

‘that

means

men

are

cruel’.

3

Probably,

perhaps

oft.

with

मा

अये

पदशब्द

इव

मा

नाम

रक्षिणः

Mk.

3.

‘perhaps

(

but

I

hope

not

)

that

of

guards’

मा

नाम

अकार्यं

कुर्यात्

Mk.

4.

4

possibility

तवैव

नामास्त्रगतिः

Ku.

3.

19

त्वया

नाम

मुनिर्विमान्यः

Ś.

5.

20

‘is

it

possible

&c’.

(

implying

censure

)

frequently

used

with

अपि

in

the

sense

of

‘I

wish’,

‘would

that’,

‘is

it

likely

that

&c.’

see

under

अपि.

5

A

feigned

or

pretended

action,

pretence

(

अलीक

)

कार्तांतिको

नाम

भूत्वा

Dk.

130

so

भीतो

नामावप्लुत्य

104

‘as

if

afraid

परिश्रमं

नाम

विनीय

क्षण

Ku.

5.

32.

6

(

With

imperatives

)

Granted,

though,

it

may

be,

well,

it

may

be

तद्भवतु

नाम

शोकावेगाय

K.

328

अतनुषु

विभवेषु

ज्ञातयः

संतु

नाम

Ś.

5.

8

Bh.

1.

16

एवं

नामास्तु

‘be

it

so,

if

you

like,

करोतु

नाम

नीतिज्ञो

व्यवसायमितस्ततः

H.

2.

14

‘though

he

may

exert

himself’

so

Māl.

10.

7.

7

Anger

or

censure

ममापि

नाम

दशाननस्य

परैः

परिभवः

G.

M.

(

the

sentence

may

imply

‘censure’

also

)

किं

नाम

विस्फुरंति

शस्त्राणि

U.

4

ममापि

नाम

सत्त्वैरभिभूयंते

गृहाः

Ś.

6.

8

Wonder

आश्चर्यमंधो

नाम

पुत्रं

द्रक्ष्यति

Sk.

9

Recollection.

नाम

is

often

used

with

the

interrogative

pronoun

and

its

derivatives

कथं,

कदा

&c.

in

the

sense

of

‘possibly’,

‘indeed’,

‘I

should

like

to

know’

अयि

कथं

नामैतत्

U.

6

R.

16.

82

Bh.

2.

44

H.

1.

104

को

नाम

राज्ञां

प्रियः

Pt.

1.

146

को

नाम

पाकाभिमुखस्य

जंतुर्द्वाराणि

दैवस्य

पिधातुमीष्टे

U.

7.

4.

Monier Williams Cologne English

1.

ना॑म

indeclinable, either an indeclinable participle or an adverb or a case used adverbially.

(

accusative case.

of

ना॑मन्

)

by

name

i.e.

named,

called,

ṛg-veda

et cetera.

et cetera.

(

also

with

नामतस्

and

नाम्ना

)

indeed,

certainly,

really,

of

course,

ib.

quasi,

only

in

appearance,

jātakamālā

however,

nevertheless,

ib.

after

an

interr.

equal, equivalent to, the same as, explained by.

then,

pray,

e.g.

किं

न्°,

कथं

न्°,

कदा

n°,

what

then?

pray,

what?

et cetera.

,

mahābhārata

kāvya literature

et cetera.

after

an

Imperative.

equal, equivalent to, the same as, explained by.

may

it

be

so,

no

matter,

e.g.

śakuntalā

v,

8

अपि

न्°

at

the

beginning

of

a

sentence

equal, equivalent to, the same as, explained by.

perhaps,

I

dare

say,

e.g.

अप्य्

एष

नाम

फलम्

इच्छति,

this

man

wants

perhaps

a

reward,

Mṛcch.

viii,

25

with

Potential.

often

equal, equivalent to, the same as, explained by.

would

that,

e.g.

अपि

नामैवं

स्यात्,

would

that

it

were

so,

vikramorvaśī

v,

19/20

opp.

to

मा

न्°

with

Potential.

would

that

not,

I

should

think

not,

e.g.

मा

नाम

अकार्यं

कुर्यात्,

I

hope

he

will

not

do

something

wrong,

Mṛcch.

iii,

26.

2.

नाम

in

comp.

for

नामन्,

q.v.

(

sometimes

ifc.

as

in

सत्य-,

q.v.

)

Monier Williams 1872 English

नाम

नाम,

ind.

See

under

नामन्

below.

Benfey English

नाम

नाम,

see

नामन्।

Hindi Hindi

नाम

Apte Hindi Hindi

नाम

अव्य*

-

नम्

+

णिच्

+

"नामधारी,

नामक,

नाम

से"

नाम

अव्य*

-

नम्

+

णिच्

+

"निस्सन्देह,

निश्चय

ही,

सचमुच,

वास्तव

में,

यथार्थ

में,

अवश्य,

वस्तुतः

"

नाम

अव्य*

-

नम्

+

णिच्

+

"संभवतः,

कदाचित्"

नाम

अव्य*

-

नम्

+

णिच्

+

"संभवतः,

कदाचित्"

नाम

अव्य*

-

नम्

+

णिच्

+

संभावना

नाम

अव्य*

-

नम्

+

णिच्

+

"झूठमूठ

का

कार्य,

बहाना"

नाम

अव्य*

-

नम्

+

णिच्

+

"झूठमूठ

का

कार्य,

बहाना"

नाम

अव्य*

-

नम्

+

णिच्

+

"माना

कि,

यद्यपि,

हो

सकता

है,

अच्छा"

नाम

अव्य*

-

नम्

+

णिच्

+

आश्चर्य

नाम

अव्य*

-

नम्

+

णिच्

+

रोष

या

निन्दा

Shabdartha Kaustubha Kannada

नाम

पदविभागः

अव्ययम्

कन्नडार्थः

ಅಂಗೀಕಾರ

/ಒಪ್ಪಿಗೆ

निष्पत्तिः

णम

(

प्रह्वत्वे

शब्दे

)

-

"डः"

(

३-२-१०२

)

व्युत्पत्तिः

नाम्यते

अनेन

प्रयोगाः

"एवं

नामास्तु"

नाम

पदविभागः

अव्ययम्

कन्नडार्थः

ಕುತ್ಸನ

/ನಿಂದೆ

/ದೂಷಣೆ

प्रयोगाः

"को

नामायं

सवितुरुदिते

स्वापमेवं

विधत्ते"

नाम

पदविभागः

अव्ययम्

कन्नडार्थः

ಪ್ರಸಿದ್ಧಿ

प्रयोगाः

"हिमालयो

नाम

नगाधिराजः"

उल्लेखाः

कुमा०

१-१

नाम

पदविभागः

अव्ययम्

कन्नडार्थः

ಕ್ರೋಧ

/ಕೋಪ

प्रयोगाः

"ममापि

नाम

दशाननस्य

परैरभिभवः"

नाम

पदविभागः

अव्ययम्

कन्नडार्थः

ವಿಸ್ಮಯ

/ಆಶ್ಚರ್ಯ

प्रयोगाः

"अन्धो

नाम

गिरिमारोहति"

नाम

पदविभागः

अव्ययम्

कन्नडार्थः

ಮಿಥ್ಯೆ

/ಸುಳ್ಳು

प्रयोगाः

"अहं

भीतो

नामावप्लुतः"

नाम

पदविभागः

अव्ययम्

कन्नडार्थः

ಸ್ಮರಣೆ

नाम

पदविभागः

अव्ययम्

कन्नडार्थः

ವಿಕಲ್ಪ

नाम

पदविभागः

अव्ययम्

कन्नडार्थः

ಊಹೆ

/ಸಂಭಾವನೆ

विस्तारः

"नाम

कोपेऽभ्युपगमे

विस्मये

स्मरणेऽपि

सम्भाव्यकुत्साप्राकाश्यविकल्पेऽपि

दृश्यते"

-

मेदि०

L R Vaidya English

nAma

{%

ind.

%}

A

particle

expressing-

(

1

)

namely,

by

name,

named,

called,

हिमालयो

नाम

नगाधिराजः

K.S.i.1,

R.i.11

(

2

)

indeed,

certainly,

really,

विनीतवेषेण

प्रवेष्टव्यानि

तपोवनानि

नाम

Sak.i.

(

3

)

possibly,

perhaps,

probably,

ये

नाम

केचिदिह

नः

प्रथयंत्यवज्ञाम्

M.M.i.

(

4

)

granted,

granting,

it

may

be

that,

if

you

like,

(

with

implied

disapprobation

),

यदि

गर्जति

वारिधरो

गर्जतु

तन्नाम

निष्ठुराः

पुरुषाः

Mrich.v.

(

5

)

wonder,

e.g.

अंधो

नाम

पर्वतमारोहति

G.M.

(

6

)

censure,

त्वया

नाम

मुनिर्विमान्यः

Sak.v.

(

7

)

anger,

ममापि

नाम

दशाननस्य

परैः

परिभवः

G.M.

(

8

)

pretence,

अहं

भितो

नामवाप्लुतः

D.K.

नाम,

like

इव,

is

used

with

किं

and

its

derivatives

to

add

elegance

and

force

to

the

meaning

and

may

be

rendered

by

‘possibly,

‘indeed,

को

नाम

राज्ञां

प्रियः

Panch.i.,

को

नाम

पाकाभिमुखस्य

जन्तुर्द्वाराणि

दैवस्य

पिधातुमीष्टे

Ut.vii.

For

अपिनाम

and

कथंनाम,

See

under

अपि

and

कथम्.

Bopp Latin

नाम

(

accus.

τοῦ

नामन्

)

1

)

Adv.

nomine.

H.

2.

1.

SU.

1.

2.

N.

1.

1.

18.

5.

DR.

7.

9.

12.

2

)

particula

interrog.

N.

11.

4.

12.

19.:

ननु

नाम

SAK.

51.

2.

infr.

et

HIT.

75.

2.:

को

नाम

N.

24.

10.

Edgerton Buddhist Hybrid English

1

nāma

=

avanāma,

q.v.,

depression

(

of

spirits

),

only

in

Śikṣ

〔108.12〕,

see

s.v.

unnāma.

In

this

verse

avanāma

or

onāma

would

be

unmetrical

but

it

is

barely

possible

that

the

text

unnāmanāmāni

should

be

taken

for

unnāma-(

o

)nāmāni,

with

MIndic

elision

in

saṃdhi

of

initial

o

(

for

ava

)

after

final

a

in

comp.

2

nāma,

adv.,

particle,

pretendedly,

quasi-:

hitakāma

iva

nāma

Jm

〔20.9〕,

as

if

pretendedly

desiring

his

welfare

dharmātmako

nāma

bhūtvā

Jm

〔143.21〕,

assuming

a

righteous

character,

forsooth

so

also

in

Aśvaghoṣaʼs

language:

Buddhac.

〔iv.29〕

(

see

Johnstonʼs

note

),

Saundaran.

〔iv.15,

17〕.

Schmidt Nachtrage zum Sanskrit Worterbuch German

नाम

(

m.

)

°Herunterziehen

der

Brauen,

S

I,

155,

8

v.u.

(

Ko.

)

207,

10

(

Ko.

).

Wordnet Sanskrit

Synonyms

पदम्,

शब्दः,

नाम,

वाचकः

(Noun)

अक्षरवर्णादिभिः

युक्तः

तथा

मुखेन

उच्चार्यमाणः

लिख्यमानः

वा

सः

सङ्केतः

यः

कस्यापि

भावस्य

कार्यस्य

वा

बोधकः

अस्ति।

"पदानाम्

उचितेन

संयोजनेन

वाक्यं

भवति।"

Synonyms

संज्ञा,

नाम

(Noun)

व्याकरणशास्त्रे

प्रयुज्यमानः

सः

शब्दः

यः

वास्तविकं

कल्पितं

वा

वस्तु

बोधयति।

"सः

संज्ञायाः

विषये

अध्ययनं

करोति।"

Synonyms

जलम्,

वारि,

अम्बु,

अम्भः,

पयः,

सलिलम्,

सरिलम्,

उदकम्,

उदम्,

जडम्,

पयस्,

तोयम्,

पानीयम्,

आपः,

नीरम्,

वाः,

पाथस्,

कीलालम्,

अन्नम्,

अपः,

पुष्करम्,

अर्णः,

पेयम्,

सलम्,

संवरम्,

शंवरम्,

संम्बम्,

संवत्सरम्,

संववरः,

क्षीरम्,

पायम्,

क्षरम्,

कमलम्,

कोमलम्,

पीवा,

अमृतम्,

जीवनम्,

जीवनीयम्,

भुवनम्,

वनम्,

कबन्धम्,

कपन्धम्,

नारम्,

अभ्रपुष्पम्,

घृतम्,

कं,

पीप्पलम्,

कुशम्,

विषम्,

काण्डम्,

सवरम्,

सरम्,

कृपीटम्,

चन्द्रोरसम्,

सदनम्,

कर्वुरम्,

व्योम,

सम्बः,

सरः,

इरा,

वाजम्,

तामरस,

कम्बलम्,

स्यन्दनम्,

सम्बलम्,

जलपीथम्,

ऋतम्,

ऊर्जम्,

कोमलम्,

सोमम्,

अन्धम्,

सर्वतोमुखम्,

मेघपुष्पम्,

घनरसः,

वह्निमारकः,

दहनारातिः,

नीचगम्,

कुलीनसम्,

कृत्स्नम्,

कृपीटम्,

पावनम्,

शरलकम्,

तृषाहम्,

क्षोदः,

क्षद्मः,

नभः,

मधुः,

पुरीषम्,

अक्षरम्,

अक्षितम्,

अम्ब,

अरविन्दानि,

सर्णीकम्,

सर्पिः,

अहिः,

सहः,

सुक्षेम,

सुखम्,

सुरा,

आयुधानि,

आवयाः,

इन्दुः,

ईम्,

ऋतस्ययोनिः,

ओजः,

कशः,

कोमलम्,

कोमलम्,

क्षत्रम्,

क्षपः,

गभीरम्,

गम्भनम्,

गहनम्,

जन्म,

जलाषम्,

जामि,

तुग्र्या,

तूयम्,

तृप्तिः,

तेजः,

सद्म,

स्रोतः,

स्वः,

स्वधा,

स्वर्गाः,

स्वृतिकम्,

हविः,

हेम,

धरुणम्,

ध्वस्मन्वतु,

नाम,

पवित्रम्,

पाथः,

अक्षरम्,

पूर्णम्,

सतीनम्,

सत्,

सत्यम्,

शवः,

शुक्रम्,

शुभम्,

शम्बरम्,

वूसम्,

वृवूकम्,

व्योमः,

भविष्यत्,

वपुः,

वर्वुरम्,

वर्हिः,

भूतम्,

भेषजम्,

महः,

महत्,

महः,

महत्,

यशः,

यहः,

यादुः,

योनिः,

रयिः,

रसः,

रहसः,

रेतम्

(Noun)

सिन्धुहिमवर्षादिषु

प्राप्तः

द्रवरुपो

पदार्थः

यः

पान-खान-सेचनाद्यर्थम्

उपयुज्यते।

"जलं

जीवनस्य

आधारम्।

/अजीर्णे

जलम्

औषधं

जीर्णे

बलप्रदम्।

आहारकाले

आयुर्जनकं

भुक्तान्नोपरि

रात्रौ

पेयम्।"

Synonyms

नामधेयम्,

नाम,

नामधेयः,

संज्ञा,

अभिधानम्,

अभिधा,

अभिधेयम्,

आख्या,

अभिख्या,

आह्वा,

आह्वयः,

उपाधिः

(Noun)

सः

शब्दः

येन

किञ्चित्

वस्तु

कश्चित्

व्यक्तिः

बुध्यते

सम्बोध्यते

वा।

"अस्माकं

प्राचार्यस्य

नामधेयं

पुष्पक

भट्टाचार्य

इति

अस्ति।"

Kalpadruma Sanskrit

नाम,

अव्ययम्

(

नामयतीति

नाम्यतेऽनेन

वा

नम

+

णिच्+

बाहुलकात्

डः

)

प्राकाश्यम्

सम्भावना

।क्रोधः

उपगमः

कुत्सनम्

इत्यमरः

।२५०

प्रकाश्ये

यथा

हिमालयो

नाम

नगाधि-राजः

हिमालयः

प्रकाशोऽतिप्रसिद्ध

इत्यर्थः

सम्भाव्ये

सम्भावनानाम्

इह

नाम

सीता

भवि-ष्यति

क्रोधे

ममापि

नाम

दशाननस्य

परैरभि-भवः

उपगमः

सासूयोऽङ्गीकारः

एवं

नामास्तु

कुत्सने

को

नामायं

सवितुरुदये

स्वापमेवंविधत्ते

विस्मये

अन्धो

नाम

गिरिमारो-हति

इति

तट्टीकायां

भरतः

स्मरणम्

।विकल्पः

इति

मेदिनी

मे,

५३

नाम,

[

न्

]

क्लीबम्

म्नायते

अभ्यस्यते

यत्

तत्

।(

म्ना

अभ्यासे

+

“नामन्

सोमन्

व्योमन्निति

।”उणां

१५०

इति

मनिन्प्रत्ययेन

निपात-नात्

साधुः

)

संज्ञा

तत्पर्य्यायः

आख्या

२आह्वा

अभिधानम्

नामधेयम्

इत्य-प्तरः

आह्वानम्

लक्षणम्

व्यप-देशः

आह्वयः

संज्ञा

१०

गोत्रम्

११अभिख्या

१२

इति

शब्दरत्नावली

लिङ्गम्

।तच्च

स्यादिविमक्यर्हः

शब्दः

तत्तु

पञ्चविधंयथा,

--“उणाद्यन्तं

कृदन्तञ्च

तद्धितान्तं

समासजम्

।शब्दानुकरणञ्चैव

नाम

पञ्चविधं

स्मृतम्

”इति

गोयीचन्द्रः

अवक्तव्यनामानि

यथा,

--“आत्मनाम

गुरोर्नाम

नामानि

कृपणस्य

।प्राणान्तेऽपि

वक्तव्यं

ज्येष्ठपुत्त्रकलत्रयोः

”इति

कर्म्मलोचनम्

Vachaspatyam Sanskrit

नाम

अव्ययम्

नाम्यते

नामि--ड

कोपे

उपगमे

प्राकाश्ये४

सम्मावनायां

कुत्सने

अमरः

।तत्र

कोपे

“ममापि

नाम

दशाननस्य

परैरभिभवः”

।उपगमः

सासूयोऽङ्गीकारः

“एवं

नामास्तु”

प्राकाश्ये“हिमालयो

नाम

नगाधिराजः”

हिमालयः

प्रका-श्येनातिप्रसिद्ध

इत्यर्थः

सम्भावनायां

“इह

नाम

सीताभविष्यति”

कुत्सने

“कोनामायं

सवितुरुदये

स्वापमेवंविधत्ते”

तट्टोकायां

मरतः

विस्मये

स्मरणे

विकल्पेच

भेदि०

विस्मये

“अन्धोनाम

गिरिमारोहति”

।८

अलीके

“अहञ्च

मीतोनामावप्लुतः”

दशकु०

।मिथ्याभीत

इत्यर्थः

Capeller German

नाम

(

adj.

—°

u.

adv.

)

s.

नमन्.

Burnouf French

नाम

नाम

indéc.

du

nom,

nommé:

राजा

नलो

नाम

un

roi

nommé

Nala.

Interrog.:

को

नाम

qui?

ननु

नाम

est-ce

que..ne?

नामतस्

adv.

nommément.

नामधेय

neuter

(

धा

)

nom,

appellation.

Stchoupak French

नाम

particule

encl.

en

vérité,

certes,

bien

entendu

après

interrog.

étonnement

ou

insistance

किं

नाम

quoi

donc,

eh

quoi

!

कथं

नाम

comment

donc,

est-ce

possible

!

après

impér.

soit,

qu'importe

अपि

नाम

peut-être

(

ord.

au

commencement

de

la

phrase

)

avec

opt.

pourvu

que

मा

नाम

pourvu

que

ne

pas.

नाम-

en

comp.

pour

नामन्-

(

ifc.

qui

a

nom

de

)

-क-

ifc.

id.

-तस्

v.

नामन्-।