Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ना (nA)

 
Shabda Sagara English

ना

ind.

No,

not

(

another

form

of

)

Capeller Eng English

ना॑

adverb

not

(

=

2

न॑

).

Yates English

ना

adv.

No.

Spoken Sanskrit English

ना

-

nA

-

Feminine

-

musical

instrument

ना

-

nA

-

Feminine

-

navel

ना

-

nA

-

Feminine

-

knowledge

Wilson English

ना

ind.

No,

not.

Apte English

ना

[

],

No,

not.

(

Equal or equivalent to, same as.

quod vide, which see.

).

Apte 1890 English

ना

No,

not

(

=

q.

v.

).

Monier Williams Cologne English

ना

a

feminine.

the

navel

a

musical

instrument

knowledge.

ना॑

b

See

2.

न॑.

Monier Williams 1872 English

ना

ना,

ind.

=

न,

no,

not.

Apte Hindi Hindi

ना

अव्य*

-

नह

+

डा

"नहीं,

न"

Shabdartha Kaustubha Kannada

ना

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ನಾಭಿ

/ಹೊಕ್ಕಳು

विस्तारः

"हेरम्भे

नः

पुमान्

ना

स्त्री

नाभौ

नं

ज्ञानवाद्ययोः"

-

नानार्थर०

L R Vaidya English

na

{%

(

II

)

a.

(

f.

ना

)

%}

1.

Thin,

spare

2.

vacant,

empty

3.

identical,

same.

nA

{%

ind.

%}

No,

not

(

another

form

of

).

Bhutasankhya Sanskrit

१२,

अर्क,

आदित्य,

इन,

उष्णांशु,

गण,

चक्र,

तपन,

तरणि,

तिग्मांशु,

तीक्ष्णांशु,

दिनकर,

दिननाथ,

दिनप,

दिनमणि,

दिनेश,

दिवाकर,

द्युमणि,

नर,

नृ,

ना,

पतङ्ग,

पूषन्,

प्रद्योतन,

भगण,

भानु,

भानुमत्,

भास्कर,

मण्डल,

मार्तण्ड,

मास,

मित्र,

मिहिर,

रवि,

राशि,

विवस्वत्,

व्यय,

शङ्कु,

सवितृ,

सूर्य,

हंस

Indian Epigraphical Glossary English

nā,

cf.

nā-bhū.

Wordnet Sanskrit

Synonyms

पुरुषः,

नरः,

ना,

मनुष्यः,

मानुषः,

मानवः,

मनुजः,

जनः,

पुमान्,

मर्त्यः,

पूरुषः,

मनुः,

पञ्च़जनः,

मनुभूः,

पुंव्यक्तिः,

वीरः,

मालः,

वृधसानः,

वृधसानुः,

चर्षणिः,

भूस्पृक्

(Noun)

पुमान्

मानवजातीयः।

"द्विधा

कृत्वात्मनो

देहम्

अर्द्धेन

पुरुषोऽभवत्।

अर्द्धेन

नारी

तस्यां

विराजम्

असृजत्

प्रभुः।"

Kalpadruma Sanskrit

ना,

अव्ययम्

(

नह

बन्धे

+

बाहुलकात्

डा

)

नहि

।अभावः

इत्यमरटीकायां

भरतः

ना,

[

]

पुंलिङ्गम्

(

नयति

नीयते

वा

नी

प्रापणे

+“नयतेर्डिच्च

।”

उणां

१०१

इति

प्रत्ययः

।स

डित्

)

पुरुषः

इत्यमरः

(

यथा,

माघः

४२

।“विधाय

वैरं

सामर्षे

नरोऽरौ

उदासते

।प्रक्षिप्योदर्च्चिषं

कक्षे

शेरते

तेऽभिमारुतम्

)

Vachaspatyam Sanskrit

ना

अव्ययम्

नह--बा०

डा

निषेधे

“अमानोना

निषेधवाचकाः”

Capeller German

ना॑

Adv.

nicht

(

=

न॑

)

Burnouf French

ना

ना

conj.

non,

ne

cf.

न।