Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

नगणा (nagaNA)

 
Shabda Sagara English

नगणा

Feminine.

(

-णा

)

Heart

pea,

(

Cordiospermum

halicacabum.

)

Yates English

नगणा

(

णा

)

1.

Feminine.

Heart-pea.

Wilson English

नगणा

Feminine.

(

-णा

)

Heart-pea,

(

Cardiospermum

halicacabum.

)

Monier Williams Cologne English

नगणा

feminine.

Cardiospermum

Halicacabum,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

(

v.l.

नग्ना

).

Monier Williams 1872 English

नगणा

नगणा,

f.

a

plant,

Cardiospermum

Halicacabum

(

also

read

नग्ना।

)

Wordnet Sanskrit

Synonyms

ज्योतिष्मती,

पारावताङ्घ्री,

कटभी,

पिण्या,

पारावतपदी,

नगणा,

स्फुटबन्धनी,

पूतितैला,

इङ्गुदी,

स्वर्णलता,

अनलप्रभा,

ज्योतिर्लता,

सुपिङ्गला,

दीप्ता,

मेध्या,

मतिदा,

दुर्जरा,

सरस्वती,

अमृता

(Noun)

लताविशेषः-यस्याः

बीजात्

तैलं

प्राप्यते

तथा

या

वातकफहारिणी

अस्ति।

"ज्योतिष्मतेः

बीजस्य

तैलं

बहु

उपयुक्तम्

अस्ति।"

Synonyms

कटभी,

अनलप्रभा,

कुकुन्दनी,

पारापतपदी,

पीततैला,

कनकप्रभा,

गीर्लता,

ज्योतिर्लता,

ज्योतिष्का,

तेजस्विनी,

तेजोह्वा,

तिक्तका,

निफला,

पण्या,

पारावतपदी,

पिण्या,

पूतितैला,

बहुरसा,

लगणा,

नगणा,

लता,

लतापुटकी,

लवणकिंशुका,

श्लेष्मघ्नी,

सारस्वती,

सुपिङ्गला,

स्फुटरङ्गिणी,

स्फुटवल्कली,

सुमेधा,

सुवर्णलता,

सुवेगा,

स्वर्णलता,

दीप्तः,

लवणः,

शृङ्गी,

नग्नः

(Noun)

क्षुपविशेषः

"कटभ्याः

वर्णनं

सुश्रुतेन

कृतम्"

Kalpadruma Sanskrit

नगणा,

स्त्रीलिङ्गम्

(

नास्ति

गणो

यस्याः

)

लता-विशेषः

नयाफट्की

इति

भाषा

तत्पर्य्यायः

।पारावतपदी

पिण्या

स्फुटबन्धनी

ज्योति-ष्मती

पूतितैला

इङ्गुदी

इति

रत्नमाला