Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

ध्रुवः (dhruvaH)

 
Hindi Hindi

एक

तथ्य

Apte Hindi Hindi

ध्रुवः

पुंलिङ्गम्

-

ध्रु

+

ध्रुव

तारा

ध्रुवः

पुंलिङ्गम्

-

ध्रु

+

किसी

बड़े

वृत्त

के

दोनों

सिरे

ध्रुवः

पुंलिङ्गम्

-

ध्रु

+

"नक्षत्र

राशिचक्र

के

आरंभ

से

ग्रह

की

दूरी,

ध्रुवीय

देशांतर

रेखा"

ध्रुवः

पुंलिङ्गम्

-

ध्रु

+

वटवृक्ष

ध्रुवः

पुंलिङ्गम्

-

ध्रु

+

"स्थाणु,

खूंटा"

ध्रुवः

पुंलिङ्गम्

-

ध्रु

+

तना

ध्रुवः

पुंलिङ्गम्

-

ध्रु

+

"गीत

का

आरंभिक

पाद,

टेक"

ध्रुवः

पुंलिङ्गम्

-

ध्रु

+

"समय,

काल,

युग"

ध्रुवः

पुंलिङ्गम्

-

ध्रु

+

ब्रह्मा

का

विशेषण

ध्रुवः

पुंलिङ्गम्

-

ध्रु

+

विष्णु

ध्रुवः

पुंलिङ्गम्

-

ध्रु

+

शिव

की

उपाधि

ध्रुवः

पुंलिङ्गम्

-

ध्रु

+

उत्तानपाद

के

पुत्र

और

मनु

के

पौत्र

का

नाम

ध्रुवः

पुंलिङ्गम्

-

ध्रु+क्

खूटी

ध्रुवः

पुंलिङ्गम्

-

ध्रु+क्

ज्योतिष

का

एक

योग

ध्रुवः

पुंलिङ्गम्

-

ध्रु+क्

मूलबिन्दु

ध्रुवः

पुंलिङ्गम्

-

ध्रु+क्

ध्रुव

तारा

Wordnet Sanskrit

Synonyms

स्थूणा,

स्थाणुः,

स्थाणु,

ध्रुवः,

शङ्कुः,

सस्थूणच्छिन्नः,

आव्रश्चनः

(Adjective)

छिन्नस्य

अथवा

शुष्कस्य

वृक्षस्य

शाखापत्रादिविरहितः

भूमिस्थः

काण्डाधोभागः।

"कृषकः

स्थूणां

छिनत्ति।"

Synonyms

ध्रुवः

(Noun)

उत्तानपादनृपतेः

पुत्रः

यः

सुनीतेः

जातः।

"पञ्चमे

वयसि

एव

ध्रुवः

तपः

कर्तुं

वनं

गतवान्।"

Synonyms

अक्षः,

ध्रुवः

(Noun)

दार्वादौ

चक्रधारणदण्डः।

"अक्षस्य

भङ्गेन

चक्रभङ्गः

जायते।"

Synonyms

विष्णुः,

नारायणः,

कृष्णः,

वैकुण्ठः,

विष्टरश्रवाः,

दामोदरः,

हृषीकेशः,

केशवः,

माधवः,

स्वभूः,

दैत्यारिः,

पुण्डरीकाक्षः,

गोविन्दः,

गरुडध्वजः,

पीताम्बरः,

अच्युतः,

शार्ङ्गी,

विष्वक्सेनः,

जनार्दनः,

उपेन्द्रः,

इन्द्रावरजः,

चक्रपाणिः,

चतुर्भुजः,

पद्मनाभः,

मधुरिपुः,

वासुदेवः,

त्रिविक्रमः,

दैवकीनन्दनः,

शौरिः,

श्रीपतिः,

पुरुषोत्तमः,

वनमाली,

बलिध्वंसी,

कंसारातिः,

अधोक्षजः,

विश्वम्भरः,

कैटभजित्,

विधुः,

श्रीवत्सलाञछनः,

पुराणपुरुषः,

वृष्णिः,

शतधामा,

गदाग्रजः,

एकशृङ्गः,

जगन्नाथः,

विश्वरूपः,

सनातनः,

मुकुन्दः,

राहुभेदी,

वामनः,

शिवकीर्तनः,

श्रीनिवासः,

अजः,

वासुः,

श्रीहरिः,

कंसारिः,

नृहरिः,

विभुः,

मधुजित्,

मधुसूदनः,

कान्तः,

पुरुषः,

श्रीगर्भः,

श्रीकरः,

श्रीमान्,

श्रीधरः,

श्रीनिकेतनः,

श्रीकान्तः,

श्रीशः,

प्रभुः,

जगदीशः,

गदाधरः,

अजितः,

जितामित्रः,

ऋतधामा,

शशबिन्दुः,

पुनर्वसुः,

आदिदेवः,

श्रीवराहः,

सहस्रवदनः,

त्रिपात्,

ऊर्ध्वदेवः,

गृध्नुः,

हरिः,

यादवः,

चाणूरसूदनः,

सदायोगी,

ध्रुवः,

हेमशङ्खः,

शतावर्त्ती,

कालनेमिरिपुः,

सोमसिन्धुः,

विरिञ्चिः,

धरणीधरः,

बहुमूर्द्धा,

वर्धमानः,

शतानन्दः,

वृषान्तकः,

रन्तिदेवः,

वृषाकपिः,

जिष्णुः,

दाशार्हः,

अब्धिशयनः,

इन्द्रानुजः,

जलशयः,

यज्ञपुरुषः,

तार्क्षध्वजः,

षड्बिन्दुः,

पद्मेशः,

मार्जः,

जिनः,

कुमोदकः,

जह्नुः,

वसुः,

शतावर्तः,

मुञ्जकेशी,

बभ्रुः,

वेधाः,

प्रस्निशृङ्गः,

आत्मभूः,

सुवर्णबिन्दुः,

श्रीवत्सः,

गदाभृत्,

शार्ङ्गभृत्,

चक्रभृत्,

श्रीवत्सभृत्,

शङ्खभृत्,

जलशायी,

मुरमर्दनः,

लक्ष्मीपतिः,

मुरारिः,

अमृतः,

अरिष्टनेमः,

कपिः,

केशः,

जगदीशः,

जनार्दनः,

जिनः,

जिष्णुः,

विक्रमः,

शर्वः

(Noun)

देवताविशेषः

हिन्दुधर्मानुसारं

जगतः

पालनकर्ता।

"एकादशस्तथा

त्वष्टा

द्वादशो

विष्णुरुच्यते

जघन्यजस्तु

सर्वेषामादित्यानां

गुणाधिकः।"

Synonyms

शिवः,

शम्भुः,

ईशः,

पशुपतिः,

पिनाकपाणिः,

शूली,

महेश्वरः,

ईश्वरः,

सर्वः,

ईशानः,

शङ्करः,

चन्द्रशेखरः,

फणधरधरः,

कैलासनिकेतनः,

हिमाद्रितनयापतिः,

भूतेशः,

खण्डपरशुः,

गिरीशः,

गिरिशः,

मृडः,

मृत्यञ्जयः,

कृत्तिवासाः,

पिनाकी,

प्रथमाधिपः,

उग्रः,

कपर्दी,

श्रीकण्ठः,

शितिकण्ठः,

कपालभृत्,

वामदेवः,

महादेवः,

विरूपाक्षः,

त्रिलोचनः,

कृशानुरेताः,

सर्वज्ञः,

धूर्जटिः,

नीललोहितः,

हरः,

स्मरहरः,

भर्गः,

त्र्यम्बकः,

त्रिपुरान्तकः,

गङ्गाधरः,

अन्धकरिपुः,

क्रतुध्वंसी,

वृषध्वजः,

व्योमकेशः,

भवः,

भौमः,

स्थाणुः,

रुद्रः,

उमापतिः,

वृषपर्वा,

रेरिहाणः,

भगाली,

पाशुचन्दनः,

दिगम्बरः,

अट्टहासः,

कालञ्जरः,

पुरहिट्,

वृषाकपिः,

महाकालः,

वराकः,

नन्दिवर्धनः,

हीरः,

वीरः,

खरुः,

भूरिः,

कटप्रूः,

भैरवः,

ध्रुवः,

शिविपिष्टः,

गुडाकेशः,

देवदेवः,

महानटः,

तीव्रः,

खण्डपर्शुः,

पञ्चाननः,

कण्ठेकालः,

भरुः,

भीरुः,

भीषणः,

कङ्कालमाली,

जटाधरः,

व्योमदेवः,

सिद्धदेवः,

धरणीश्वरः,

विश्वेशः,

जयन्तः,

हररूपः,

सन्ध्यानाटी,

सुप्रसादः,

चन्द्रापीडः,

शूलधरः,

वृषाङ्गः,

वृषभध्वजः,

भूतनाथः,

शिपिविष्टः,

वरेश्वरः,

विश्वेश्वरः,

विश्वनाथः,

काशीनाथः,

कुलेश्वरः,

अस्थिमाली,

विशालाक्षः,

हिण्डी,

प्रियतमः,

विषमाक्षः,

भद्रः,

ऊर्द्धरेता,

यमान्तकः,

नन्दीश्वरः,

अष्टमूर्तिः,

अर्घीशः,

खेचरः,

भृङ्गीशः,

अर्धनारीशः,

रसनायकः,

उः,

हरिः,

अभीरुः,

अमृतः,

अशनिः,

आनन्दभैरवः,

कलिः,

पृषदश्वः,

कालः,

कालञ्जरः,

कुशलः,

कोलः,

कौशिकः,

क्षान्तः,

गणेशः,

गोपालः,

घोषः,

चण्डः,

जगदीशः,

जटाधरः,

जटिलः,

जयन्तः,

रक्तः,

वारः,

विलोहितः,

सुदर्शनः,

वृषाणकः,

शर्वः,

सतीर्थः,

सुब्रह्मण्यः

(Noun)

देवताविशेषः-

हिन्दूधर्मानुसारं

सृष्टेः

विनाशिका

देवता।

"शिवस्य

अर्चना

लिङ्गरूपेण

प्रचलिता

अस्ति।"

Tamil Tamil

த்4ருவ:

:

துருவ

நட்சத்திரம்,

தீர்க்க

ரேகை,

ஆலமரம்,

கட்டு

முளை,

பிரமன்,

விஷ்ணு,

சிவன்,

பாட்டின்

முதல்

அடி.

Kalpadruma Sanskrit

ध्रुवः,

पुंलिङ्गम्

(

ध्रुवति

स्थिरीभवतीति

ध्रु

+

बाहुलकात्कः

)

शङ्कुः

हरः

(

यथा,

महाभारते

।१३

१७

१०३

।“घाता

शक्रश्च

विष्णुश्च

मित्रस्त्वष्टा

ध्रुवो

धरः

)विष्णुः

(

यथा,

महाभारते

१३

१४९

१९

।“विश्वकर्म्मा

मनुस्त्वष्टा

स्थविष्ठः

स्थविरो

ध्रुवः

)वटः

उत्तानपादजः

(

अस्य

विवरणन्तुपश्चात्

द्रष्टव्यम्

)

वसुभेदः

(

यथा,

मात्स्ये

।५

२१

।“आपो

ध्रुवश्च

सोमश्च

धरश्चैवानिलोऽनलः

।प्रत्यूषश्च

प्रभासश्च

वसवोऽष्टौ

प्रकीर्त्तिताः

)योगभेदः

इति

मेदिनी

वे,

१३

(

यथा,

ज्योतिषे

।“गण्डो

वृद्धिर्ध्रुवश्चैव

व्याघातो

हर्षणस्तथा

)स्थाणुः

इत्यमरः

शरारि-पक्षी

इति

त्रिकाण्डशेषः

ध्रुवकः

इतिसङ्गीतदामोदरः

*

(

रोहिणीगर्भे

वसुदेवा-ज्जातः

पुत्त्रविशेषः

यथा,

भागवते

२४

४६

।“बलं

गदं

सारणञ्च

दुर्म्मदं

विपुलं

ध्रुवम्

।वसुदेवस्तु

रोहिण्यां

कृतादीनुदपादयत्

”पाण्डवपक्षीयः

कश्चित्

क्षत्त्रियवीरः

इतिमहाभारते

१५६

३७

नहुषस्य

पुत्त्र-विशेषः

यथा,

महाभारते

७५

३०

।“यतिं

ययातिं

संयातिमायातिमयतिं

ध्रुवम्

।नहुषो

जनयामास

षट्

सुतान्

प्रियवाससि

”पुरुवंशीयरन्तिनावस्य

पुत्त्रविशेषः

यथा,

भागवते

२०

।“ऋतेयो

रन्तिनावोऽभूत्

त्रयस्तस्यात्मजा

नृप

!

।सुमतिर्ध्रुवोऽप्रतिरथः

कण्वोऽप्रतिरथात्मजः

”रोमावर्त्तविशेषः

यथा,

शब्दार्थचिन्तामणौ

।“आवर्त्तसाम्यादावर्त्तो

रोमसंस्थानमङ्गिनाम्

”ते

दशधा

यथा,

--“द्वावुरस्यौ

शिरस्यौ

द्वौ

द्बौ

द्वौ

रन्ध्रोप-रन्ध्रयोः

।एको

भाले

ह्यपाने

दशावर्त्ता

ध्रुवाःस्मृताः

”यज्ञीयग्रहपात्रविशेषः

यथा,

कात्यायनश्रौत-सूत्रे

१७

।“यजमानस्ततो

ग्रहग्रहणमा

ध्रुवात्

)नासाग्रम्

तत्तु

आसन्नमृत्युर्न

पश्यति

यथा,

“अरुन्धतीं

ध्रुवञ्चैव

विष्णोस्त्रीणि

पदानि

।आसन्नमृत्युर्नो

पश्येच्चतुर्थं

मातृमण्डलम्

अरुन्धती

भवेज्जिह्वा

ध्रुवो

नासाग्रमुच्यते

।विष्णोः

पदानि

भ्रूमध्ये

नेत्रयोर्म्मातृमण्डलम्

”इति

काशीखण्डे

१२

१३

--

१४

ध्रुवलोकोत्पत्तिर्यथा,

--“प्रियव्रतोत्तानपादौ

मनोः

स्वायम्भुवस्य

तु

।द्वौ

पुत्त्रौ

सुमहावीर्य्यौ

धर्म्मज्ञौ

कथितौ

तव

तयोरुत्तानपादस्य

सुरुच्यामुत्तमः

सुतः

।अभीष्टायामभूद्ब्रह्मन्

!

पितुरत्यन्तवल्लभः

सुनीतिर्नाम

या

राज्ञस्तस्याभून्महिषी

द्बिज

!

।स

नातिप्रीतिमांस्तस्यां

तस्याश्चाभूद्ध्रुवः

सुतः

राजासनस्थितस्याङ्कं

पितुर्भ्रातरमाश्रितम्

।दृष्ट्वोत्तमं

ध्रुवश्चक्रे

तमारोढुं

मनोरथम्

सपत्नीतनयं

दृष्ट्वा

तमङ्कारोहणोत्सुकम्

।पुत्त्रं

पितुस्तथारूढं

सुरुचिर्वाक्यमब्रवीत्

एतद्राजासनं

सर्व्वभूभृत्संश्रयकेतनम्

।योग्यं

ममैव

पुत्त्रस्य

किमात्मा

क्लिश्यते

त्वया

उत्सृज्य

पितरं

बालस्तत्

श्रुत्वा

मातृभाषितम्

।जगाम

कुपितो

मातुर्निजाया

द्विज

!

मन्दिरम्

तं

दृष्ट्वा

कुपितं

पुत्त्रमीषत्प्रस्फुरिताधरम्

।सुनीतिरङ्कमारोप्य

मैत्रेयेदमभाषत

वत्स

!

कः

कोपहेतुस्ते

कश्च

त्वां

नाभिनन्दति

।कोऽवजानाति

पितरं

तव

यस्तेऽपराध्यति

इत्युक्तः

सकलं

मात्रे

कथयामास

तद्यथा

।सुरुचिः

प्राह

भूपालप्रत्यक्षमतिगर्व्विता

सुनीतिरुवाच

।सुरुचिः

सत्यमाहेदं

स्वल्पभाग्योऽसि

पुत्त्रक

!

।न

हि

पुण्यवतां

वत्स

!

सपत्नैरेवमुच्यते

यदि

चेद्दुःखमत्यर्थं

सुरुच्या

वचनात्तव

।तत्

पुण्योपचये

यत्नं

कुरु

सर्व्वफलप्रदे

पराशर

उवाच

।निर्जगाम

गृहान्मातुरित्युक्त्रा

मातरं

ध्रुवः

।पुराच्च

निर्गम्य

ततस्तद्बाह्योपवनं

ययौ

ददर्श

मुनींस्तत्र

सप्त

पूर्व्वागतान्

ध्रुवः

।निर्जगाम

वनात्तस्मात्

प्रणिपत्य

तानृषीन्

मधुसंज्ञं

महापुण्यं

जगाम

यमुनातटम्

।यत्रैव

देवदेवस्य

सान्निध्यं

हरिमेधसः

सर्व्वपापहरे

तस्मिन्

तपस्तीर्थे

चकार

सः

।पदाङ्गुष्ठेन

संपीड्य

यदा

वसुधां

स्थितः

।तदा

समस्तवसुधा

चचाल

सह

पर्व्वतैः

भगवानपि

सर्व्वात्मा

तन्मयत्वेन

तोषितः

।गत्वा

ध्रुवमुवाचेदं

चतुर्भुजवपुर्हरिः

औत्तानपादे

भद्रन्ते

तपसा

परितोषितः

।वरदोऽहमनुप्राप्तो

वरं

वरय

सुव्रत

!

ध्रुव

उवाच

।भगवन्

सर्व्वभूतेश

!

सर्व्वस्यास्ते

भवान्

हृदि

।किमज्ञातं

तव

स्वामिन्

!

मनसा

यन्मयेप्सितम्

नैतद्राजासनं

योम्यमजातस्य

ममोदरात्

।इति

गर्व्वादवोचन्मां

सपत्नी

मातुरुच्चकैः

आधारभूतं

जगतः

सर्व्वेषामुत्तमोत्तमम्

।प्रार्थयामि

प्रभो

!

स्थानं

त्वत्प्रसादादतोऽव्ययम्

श्रीभगवानुवाच

।त्रैलोक्यादधिके

स्थाने

सर्व्वताराग्रहाश्रयः

।भविष्यति

सन्देहो

मत्प्रसादाद्भवान्

ध्रुव

!

सूर्य्यात्

सोमात्

तथा

भौमात्

सोमपुत्त्राद्बृह-स्पतेः

।सितार्कतनयादीनां

सर्व्वर्क्षाणां

तथा

ध्रुवम्

सप्तर्षीणामशेषाणां

ये

वैमानिकाः

सुराः

।सर्व्वेषामुपरि

स्थानं

तव

दत्तं

मया

ध्रुव

!

”इति

विष्णुपुराणे

अंशे

११

अध्यायः

*

ध्रुवयोगजातफलं

यथा,

--“नरीनर्त्ति

वाणी

सदा

वक्त्रपद्मेचरीकर्त्ति

काव्यं

बरीभर्त्ति

बन्धून्

।ध्रुवाख्ये

प्रसूतिर्ध्रुवा

तस्य

कीर्त्ति-र्दिगन्ते

नितान्तं

भवेच्चारुमूर्त्तिः

”इति

कोष्ठीप्रदीपः

*

ध्रुवगणो

यथा

उत्तरफल्गुनी

उत्तराषाढा२

उत्तरभाद्रपद्

रोहिणी

इति

ज्योति-षम्

*

ताराविशेषः

यथा,

--“मेरोरुभयतो

मध्ये

ध्रुवतारे

नभःस्थिते

।निरक्षदेशसंस्थानामुभये

क्षितिजाश्रिते

भचक्रं

ध्रुवयोर्बद्धमाक्षिप्तं

प्रवहानिलैः

।पर्य्येत्यजस्रं

तन्नद्धा

ग्रहकक्षा

यथाक्रमम्

”इति

सूर्य्यसिद्धान्ते

१२

अध्यायः