Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

धारयित्री (dhArayitrI)

 
Shabda Sagara English

धारयित्री

Feminine.

(

-त्री

)

The

earth.

Etymology

धृ

to

contain,

in

the

causal

form,

तृच्

Affix.

Yates English

धारयित्री

(

त्री

)

3.

Feminine.

The

earth.

Wilson English

धारयित्री

Feminine.

(

-त्री

)

The

earth.

Etymology

धृ

to

contain,

in

the

causal

form,

तृच्

Affix.

Apte English

धारयित्री

[

dhārayitrī

],

The

earth.

Apte 1890 English

धारयित्री

The

earth.

Monier Williams Cologne English

धा°रयित्री

feminine.

the

earth,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Apte Hindi Hindi

धारयित्री

स्त्रीलिङ्गम्

-

धृ

+

णिच्

+

तृच्

+

ङीप्

पृथ्वी

Shabdartha Kaustubha Kannada

धारयित्री

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

धारयितृ

ಪದದ

ಸ್ತ್ರೀಲಿಂಗ

ರೂಪ

निष्पत्तिः

स्त्रियां

"ङीप्"(

४-१-५

)

L R Vaidya English

DArayitrI

{%

f.

%}

The

earth.

Wordnet Sanskrit

Synonyms

पृथिवी,

भूः,

भूमिः,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणी,

क्षौणी,

ज्या,

काश्यपी,

क्षितिः,

सर्वसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कुः,

पृथ्वी,

क्ष्मा,

अवनिः,

मेदिनी,

मही,

धरणी,

क्षोणिः,

क्षौणिः,

क्षमा,

अवनी,

महिः,

रत्नगर्भा,

सागराम्बरा,

अब्धिमेखला,

भूतधात्री,

रत्नावती,

देहिनी,

पारा,

विपुला,

मध्यमलोकवर्त्मा,

धारणी,

गन्धवती,

महाकान्ता,

खण्डनी,

गिरिकर्णिका,

धारयित्री,

धात्री,

अचलकीला,

गौः,

अब्धिद्वीपा,

इडा,

इडिका,

इला,

इलिका,

इरा,

आदिमा,

ईला,

वरा,

आद्या,

जगती,

पृथुः,

भुवनमाता,

निश्चला,

श्यामा

(Noun)

मर्त्याद्यधिष्ठानभूता।

"पृथिवी

पञ्चमम्

भूतम्"

Synonyms

धारकः,

धारिका,

धारयिता,

धारयित्री,

ग्राहकः,

ग्राहिका

(Noun)

यः

दधाति।

"दशरूप्यकाणां

मुद्रापत्रेषु

लिखितं

यत्

अहं

धारकाय

दशरूप्यकाणां

दानाय

वचनबद्धः

इति।"

Kalpadruma Sanskrit

धारयित्री,

स्त्रीलिङ्गम्

(

धारयति

सर्व्वमिति

धृ

+णिच्

+

तृच्

स्त्रियां

ङीप्

)

पृथिवी

इतिशब्दरत्नावली

(

धारके,

त्रि

यथा,

महा-भारते

९५

।“त्वं

हि

धारयिता

श्रेष्ठः

कुरूणां

कुरुसत्तम

!

)