Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

धरित्री (dharitrI)

 
Shabda Sagara English

धरित्री

Feminine.

(

-त्री

)

The

earth.

Etymology

धृ

to

contain,

(

beings.

)

इत्र

Unādi

affix,

fem.

affix

ङीप्.

Capeller Eng English

ध॑रित्री

feminine

female

bearer,

the

earth.

Yates English

धरित्री

(

त्री

)

3.

Feminine.

The

earth.

Wilson English

धरित्री

Feminine.

(

-त्री

)

The

earth.

Etymology

धृ

to

contain,

(

beings,

)

इत्र

Uṇādi

affix,

fem.

affix

ङीप्.

Apte English

धरित्री

[

dharitrī

],

[

धृ-इत्र

गौरा

˚ङीप्

]

The

earth

नैतच्चित्रं

यदयमुदधि-

श्यामसीमां

धरित्रीमेकः

कृत्स्नां

नगरपरिघप्राशुबाहुर्भुनक्ति

Ś2.16

Raghuvamsa (Bombay).

14.54

Kumârasambhava (Bombay).

1.2,

17.

Ground,

soil.

Compound.

-पुत्रः

the

planet

Mars.

-भृत्

Masculine.

a

king.

Apte 1890 English

धरित्री

[

धृ-इत्र

गौरा°ङीप्

]

1

The

earth

Ś.

2.

15

R.

14.

54

Ku.

1.

2,

17.

2

Ground,

soil.

Monier Williams Cologne English

ध॑रित्री

feminine.

a

female

bearer

or

supporter,

vājasaneyi-saṃhitā

taittirīya-saṃhitā

harivaṃśa

the

earth,

varāha-mihira

kāvya literature

purāṇa

Monier Williams 1872 English

धरित्री,

f.

a

female

bearer,

supporter

the

earth.

Macdonell English

धरित्री

dhar-i-trī,

Feminine.

supporter

earth.

Benfey English

धरित्री

धरित्री,

i.

e.

धृ

+

तृ

+

ई,

Feminine.

1.

A

supporter,

Hariv.

7419.

2.

The

earth,

Bhartṛ.

2,

37.

Apte Hindi Hindi

धरित्री

स्त्रीलिङ्गम्

-

धृ

+

इत्र

+

ङीष्

पृथ्वी

धरित्री

स्त्रीलिङ्गम्

-

धृ

+

इत्र

+

ङीष्

"भूमि,

मिट्टी"

Shabdartha Kaustubha Kannada

धरित्री

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಭೂಮಿ

/ಪೃಥ್ವಿ

निष्पत्तिः

धृञ्

(

धारणे

)

-

"इत्रः"

(

उ०

४-१७३

)

गौरा०

"ङीष्"

(

४-१-४१

)

प्रयोगाः

"लम्भा

धरित्री

तव

विक्रमेण

ज्यायांश्च

वीर्यास्त्रबलैर्विपक्षः"

"गुरुर्धरित्री

क्रियतेतरां

त्वया"

उल्लेखाः

किरा०

३-१७,

माघ०

१-३६

L R Vaidya English

DaritrI

{%

f.

%}

The

earth,

the

soil,

R.xiv.54,

K.S.i.2,

Am.S.50.

Bhutasankhya Sanskrit

१,

अंशुमान्,

अचला,

अब्ज,

अमृतांशु,

अवनि,

आदि,

आस्य,

इन्दु,

इला,

उडुपति,

उर्वरा,

उर्वी,

ऋक्षेश,

एक,

एणधर,

औषधीश,

क,

कलाधर,

कलि,

कु,

कुमुदाकरप्रिय,

क्षपाकर,

क्षमा,

क्षिति,

क्षोणि,

क्षोणी,

क्षमा,

गो,

गोत्र,

गोत्रा,

ग्लौ,

चन्द्र,

चन्द्रमस्,

जगती,

जैवातृक,

ज्या,

तनु,

दाक्षायणीप्राणेश,

धरणी,

धरा,

धरित्री,

नायक,

निशाकर,

निशेश,

पितामह,

पृथिवी,

पृथ्वी,

प्रालेयांशु,

ब्रह्मा,

भुवन्यु,

भू,

भूमि,

मही,

मुख,

मृगलाञ्छन,

मृगाङ्क,

मेदिनी,

रजनीकर,

रजनीश,

रात्रिप,

रात्रीश,

रुग्ण,

रूप,

लपन,

वक्त्र,

वदन,

वसुधा,

वसुन्धरा,

वाक्,

विधु,

विरञ्चि,

विश्वम्भरा,

शशधर,

शशभृत्,

शशलाञ्छन,

शशाङ्क,

शशि,

शशी,

शीतकर,

शीतकिरण,

शीतद्युति,

शीतमयूख,

शीतरश्मि,

शीतांशु,

शुभ्रभानु,

श्वेत,

श्वेतांशु,

सितरश्मि,

सुधांशु,

सोम,

स्थिरा,

हरिणधृत्,

हरिणाङ्क,

हिमकर,

हिमगु,

हिमरश्मि,

हिमांशु

Bopp Latin

धरित्री

f.

(

quae

fert,

r.

धृ

s.

तृ

adjecto

fem.

signo

)

terra.

AM.

Kridanta Forms Sanskrit

धॄ

(

धॄ꣡

वयोहानौ

इत्यन्ये

-

क्र्यादिः

-

सेट्

)

ल्युट् →

धरणम्

अनीयर् →

धरणीयः

-

धरणीया

ण्वुल् →

धारकः

-

धारिका

तुमुँन् →

धरितुम्

/

धरीतुम्

तव्य →

धरितव्यः

/

धरीतव्यः

-

धरितव्या

/

धरीतव्या

तृच् →

धरिता

/

धरीता

-

धरित्री

/

धरीत्री

क्त्वा →

धीर्त्वा

ल्यप् →

प्रधीर्य

क्तवतुँ →

धीर्णवान्

-

धीर्णवती

क्त →

धीर्णः

-

धीर्णा

शतृँ →

धृणन्

-

धृणती

Wordnet Sanskrit

Synonyms

पृथिवी,

भूः,

भूमिः,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणी,

क्षौणी,

ज्या,

काश्यपी,

क्षितिः,

सर्वसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कुः,

पृथ्वी,

क्ष्मा,

अवनिः,

मेदिनी,

मही,

धरणी,

क्षोणिः,

क्षौणिः,

क्षमा,

अवनी,

महिः,

रत्नगर्भा,

सागराम्बरा,

अब्धिमेखला,

भूतधात्री,

रत्नावती,

देहिनी,

पारा,

विपुला,

मध्यमलोकवर्त्मा,

धारणी,

गन्धवती,

महाकान्ता,

खण्डनी,

गिरिकर्णिका,

धारयित्री,

धात्री,

अचलकीला,

गौः,

अब्धिद्वीपा,

इडा,

इडिका,

इला,

इलिका,

इरा,

आदिमा,

ईला,

वरा,

आद्या,

जगती,

पृथुः,

भुवनमाता,

निश्चला,

श्यामा

(Noun)

मर्त्याद्यधिष्ठानभूता।

"पृथिवी

पञ्चमम्

भूतम्"

Synonyms

पृथ्वी,

धरती,

धरा,

भू,

वसुन्धरा,

धरणी,

धरित्री,

अवनी,

उर्वी,

रत्नगर्भा,

वसुधा,

क्षितिः,

महिः,

मही,

अचलकीला,

अचला,

भूमण्डलः,

पृथिवीमण्डलम्,

विश्वम्भरा,

प्रथी,

विश्वधारिणी,

मेदिनी,

विश्वधेना

(Noun)

सौरमालायां

सूर्यं

परितः

भ्रममाणः

सूर्यात्

तृतीयः

मर्त्याद्यधिष्ठानभूतः

ग्रहगोलः।

"चन्द्रः

पृथ्वेः

उपग्रहः

अस्ति।"

Amarakosha Sanskrit

धरित्री

स्त्री।

भूमिः

समानार्थकाः

भू,

भूमि,

अचला,

अनन्ता,

रसा,

विश्वम्भरा,

स्थिरा,

धरा,

धरित्री,

धरणि,

क्षोणि,

ज्या,

काश्यपी,

क्षिति,

सर्वंसहा,

वसुमती,

वसुधा,

उर्वी,

वसुन्धरा,

गोत्रा,

कु,

पृथिवी,

पृथ्वी,

क्ष्मा,

अवनि,

मेदिनी,

मही,

विपुला,

गह्वरी,

धात्री,

गो,

इला,

कुम्भिनी,

क्षमा,

भूतधात्री,

रत्नगर्भा,

जगती,

सागराम्बरा,

इडा,

भूत,

इरा,

रोदस्,

रोदसी

2।1।2।2।2

भूर्भूमिरचलानन्ता

रसा

विश्वम्भरा

स्थिरा।

धरा

धरित्री

धरणिः

क्षोणिर्ज्या

काश्यपी

क्षितिः॥

अवयव

==>

भूरन्ध्रम्,

मृद्

==>

अतिनिम्नप्रदेशः,

कुमुदयुक्तदेशः,

सर्वसस्याढ्यभूमिः,

निर्जलदेशः,

हलाद्यकृष्टभूमिः,

शरावत्याः_अवधेः_प्राग्दक्षिणदेशः,

शरावत्याः_अवधेः_पश्चिमोत्तरदेशः,

भारतस्य_पश्चिमसीमाप्रदेशः,

भारतभूमेः_मध्यदेशः,

विन्ध्यहिमाद्रिमध्यदेशः,

नडाधिकदेशः,

कुमुदबहुलदेशः,

बहुवेदसदेशः,

बालतृणबहुलदेशः,

सपङ्कदेशः,

जलाधिकदेशः,

अश्मप्रायमृदधिकदेशः,

वालुकाबहुलदेशः,

सिकतायुक्तदेशः,

नद्यम्बुभिः_सम्पन्नदेशः,

वृष्ट्यम्बुभिः_सम्पन्नदेशः,

स्वधर्मपरराजयुक्तदेशः,

सामान्यराजयुक्तदेशः,

नद्यादिसमीपभूमिः,

पाषाणादिनिबद्धा_भूः,

गृहरचनापरिच्छिन्नदेशः,

गृहरचनावच्छिन्नवास्तुभूमिः,

ग्रामादिसमीपदेशः,

पर्वतः,

मेखलाख्यपर्वतमध्यभागः,

पर्वतसमभूभागः,

अद्रेरधस्थोर्ध्वासन्नभूमिः,

यागार्थं_संस्कृतभूमिः,

स्वभूमिः,

पर्वतादयः,

विजनः,

अश्वेन_दिनैकाक्रमणदेशः,

भयङ्करयुद्धभूमिः,

प्रेतभूमिः,

यज्ञे_स्तावकद्विजावस्थानभूमिः,

ऊषरदेशः,

देशः,

जन्मभूमिः

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी

Kalpadruma Sanskrit

धरित्री,

स्त्रीलिङ्गम्

(

धरति

जीवजातमिति

ध्रियतेशेषेण

वा

धृ

+

“अशित्रादिभ्य

इत्रोत्रौ

।”उणां

१७२

इति

इत्र

गौरादित्वात्

ङीष्

)पृथिवी

इत्यमरः

(

यथा,

रघुः

१४

५४

।“स्वमूर्त्तिलाभप्रकृतिं

धरित्रींलतेव

सीता

सहसा

जगाम

)

Vachaspatyam Sanskrit

धरित्री

स्त्री

धृ--इत्र

गौरा०

ङीष्

भूमौ

अमरः

“सारंधरित्रीधरणक्षमञ्च”

कुमा०

“गुरुर्धरित्री

क्रियतेतरांत्वया”

माघः

Capeller German

ध॑रित्री

Feminine.

Trägerin,

die

Erde.

Burnouf French

धरित्री

धरित्री

feminine

(

धृ

sfx.

तृ

)

la

terre.

Stchoupak French

धरित्री-

Feminine.

porteuse

terre.