Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

धनिका (dhanikA)

 
Monier Williams Cologne English

धनिका

feminine.

a

virtuous

or

excellent

woman

any

young

woman

or

wife,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Panicum

Italicum,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

Shabdartha Kaustubha Kannada

धनिका

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಉತ್ತಮ

ಹೆಂಗಸು

/ಸದಾಚಾರಸಂಪನ್ನಳಾದ

ಹೆಂಗಸು

विस्तारः

"धनिकः

साधुधन्याकधवेषु

धनिका

स्त्रियाम्"

-

मेदि०

"धनिका

साधुनार्यां

ना

धन्याके

त्रिषु

साधुधनिनोश्च"

-

मेदि०

धनिका

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಯುವತಿ

/ಪ್ರಾಯದ

ಹೆಂಗಸು

धनिका

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಪ್ರಿಯಂಗು

ವೃಕ್ಷ

/ಪ್ರೇಂಕಣ

ಗಿಡ

L R Vaidya English

DanikA

{%

f.

%}

1.

A

virtuous

or

excellent

woman

2.

a

wife

3.

the

wife

of

a

wealthy

man

4.

a

young

girl.

Wordnet Sanskrit

Synonyms

युवती,

युवतिः,

तरुणी,

यूनी,

तलुनी,

दिक्करी,

धनिका,

धनीका,

मध्यमा,

दृष्टरजाः,

मध्यमिका,

ईश्वरी,

वर्या

(Noun)

प्राप्तयौवना

स्त्री।

(

प्राग्

यौवना

युवतिः

इति

वात्स्यायनः।

)

"यो

यं

विचिन्तयति

यानि

तन्मयत्वम्।

यस्स्माद्

अतः

सुभगया

इव

गता

युवत्यः॥"

Synonyms

स्त्री,

नारी,

नरी,

मानुषी,

मनुषी,

मानवी,

ललना,

ललिता,

रमणी,

रामा,

वनिता,

प्रिया,

महिला,

योषा,

योषिता,

योषित्,

योषीत्,

वधूः,

भरण्या,

महेला,

महेलिका,

मानिनी,

वामा,

अङ्गना,

अबला,

कामिनी,

जनिः,

जनी,

जोषा,

जोषिता,

जोषित्,

धनिका,

परिगृह्या,

प्रमदा,

प्रतीपदर्शिनी,

विलासिनी,

सिन्दूरतिलका,

सीमन्तिनी,

सुभ्रूः,

शर्वरी

(Noun)

मनुष्यजातीयानां

स्त्री-पुंरूपीययोः

प्रभेदद्वययोः

प्रथमा

या

प्रजननक्षमा

अस्ति।

"अधुना

विविधेषु

क्षेत्रेषु

स्त्रीणाम्

आधिपत्यम्

वर्तते।

"

Kalpadruma Sanskrit

धनिका,

स्त्रीलिङ्गम्

(

धनिक

+

टाप्

)

साधुनारी

।इति

मेदिनी

के,

१०६

बधूः

इति

हेम-चन्द्रः

युवती

इति

शब्दरत्नावली

प्रियङ्गु-वृक्षः

इति

शब्दचन्द्रिका