Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

द्वारम् (dvAram)

 
Apte English

द्वारम्

[

dvāram

],

[

द्वृ-णिच्-अच्

Tv.

]

A

door,

gateway,

gate.

A

passage,

entrance,

ingress,

opening

अथवा

कृतवाग्-

द्वारे

वंशे$स्मिन्

Raghuvamsa (Bombay).

1.4

11.8.

An

aperture

of

the

human

body

(

they

are

nine

)

see

खम्

and

Kumârasambhava (Bombay).

3.5

Bhagavadgîtâ (Bombay).

8.12

and

Manusmṛiti.

6.48

also

द्वारि

द्वाराणि

शेषाणि

Sāṅ.

Kâdambarî (Bombay).

35.

Way,

medium,

means

(

द्वारेण

'through',

'by

means

of'

Panchatantra (Bombay).

1.

).

-री

A

door.

Compound.

-अधिपः

a

porter,

door-keeper.

-अररिः

the

leaf

of

a

door

Rāj.

T.

-कण्टकः

the

bolt

of

a

door.

-कपाटः,

-टम्

the

leaf

or

panel

of

a

door.

-कोष्टकः

the

gate-chamber.

-गोपः,

-नायकः,

-पः,

-पालः,

पालकः

a

door-keeper,

porter,

warder.

(

-पः

)

Name.

of

Viṣṇu.

-दर्शिन्

Masculine.

,

-नायकः

a

doorkeeper.

-दारुः

teak-wood.

पक्षः,

पट्टः

the

panel

of

a

door.

the

curtain

of

a

door.

-पिण्डी

the

threshold

of

a

door.

-पिधानः

the

bolt

of

a

door,

closure,

end

द्वारपिधानमिव

धृतेर्मन्ये

तस्यास्तिरस्करणम्

Mâlavikâgnimitra (Bombay).

2.11.

-फलकम्

see

द्वारकपाट.

-बलिभुज्

Masculine.

a

crow.

a

sparrow.-बाहुः

a

door-post,

jamb.

-यन्त्रम्

a

lock,

bolt.

-वंशः

the

cross-beam

of

a

door.

-वृत्तम्

black-pepper.

-शाखा,

-स्तम्भः

the

leaf

of

a

door.

-स्थः

a

door-keeper.

Apte Hindi Hindi

द्वारम्

नपुंलिङ्गम्

-

द्वृ

+

णिच्

+

अच्

"दरवाजा,

तोरण,

प्रवेशद्वार,

फाटक"

द्वारम्

नपुंलिङ्गम्

-

द्वृ

+

णिच्

+

अच्

"मार्ग,

प्रवेश,

घुंसना,

मुंह"

द्वारम्

नपुंलिङ्गम्

-

द्वृ

+

णिच्

+

अच्

शरीर

के

द्वार

या

छिद्र

द्वारम्

नपुंलिङ्गम्

-

द्वृ

+

णिच्

+

अच्

"मार्ग,

माध्यम,

साधन

या

उपाय"

द्वारम्

नपुंलिङ्गम्

-

द्वृ+णिच्+अच्

दरवाजा

द्वारम्

नपुंलिङ्गम्

-

द्वृ+णिच्+अच्

प्रवेशद्वार

द्वारम्

नपुंलिङ्गम्

-

द्वृ+णिच्+अच्

शरीर

के

नौ

द्वार

Wordnet Sanskrit

Synonyms

द्वारम्,

निर्गमनम्,

कवाटः

(Noun)

उद्यानादिषु

प्रवेशयितुं

निर्मिता

रचना।

"अस्य

परिसरस्य

द्वारम्

उद्घाटितं

मा

स्थापयतु।"

Synonyms

द्वारम्,

द्वाः,

प्रतीहारः,

वारकम्

(Noun)

परितः

संवृतात्

स्थानात्

गमनागमनाय

स्थानम्।

"याचकः

द्वारे

अतिष्ठत्।"

Synonyms

साधनम्,

उपचारः,

साधनसामग्री,

सामग्री,

साहित्यम्,

उपायः,

कारणम्,

उपकरणम्,

करणम्,

द्वारम्,

कर्मसाधनम्,

कार्यसाधकम्

(Noun)

यस्य

साहाय्येन

कार्यस्य

सिद्धिः

जायते।

"वाहनं

यात्रायाः

साधनम्

अस्ति।"

Tamil Tamil

த்3வாரம்

:

கதவு,

வழி,

நுழைவு,

துளை,

ஸ்தானம்.

KridantaRupaMala Sanskrit

1

{@“द्व

संवरणे”@}

2

‘वृ

वरणे’

इत्येके।

3

द्वारकः-रिका,

द्वारकः-रिका,

4

दुदूर्षकः-र्षिका,

5

दाद्वरकः-रिका

द्वर्ता-त्री,

द्वारयिता-त्री,

दुदूर्षिता-त्री,

दाद्वरिता-त्री

द्वरन्-न्ती,

द्वारयन्-न्ती,

दुदूर्षन्-न्ती

--

6

द्वरिष्यन्-न्ती-ती,

द्वारयिष्यन्-न्ती-ती

दुदूर्षिष्यन्-न्ती-ती

--

--

द्वारयमाणः,

द्वारयिष्यमाणः,

--

दाद्वर्यमाणः,

दाद्वरिष्यमाणः

7

प्रद्वृत्-प्रद्वृतौ-प्रद्वृतः,

8

द्वाः-द्वारौ-द्वारः

--

--

द्वृतम्-तः-तवान्,

द्वारितः,

दुदूर्षितः,

दाद्वरितः-तवान्

द्वरः,

द्वारः,

दुदूर्षुः,

दाद्वरः

द्वर्तव्यम्,

द्वारयितव्यम्,

दुदूर्षितव्यम्,

दाद्वरितव्यम्

द्वरणीयम्,

द्वारणीयम्,

दुदूर्षणीयम्,

दाद्वरणीयम्

9

द्वार्यम्,

द्वार्यम्,

दुदूर्ष्यम्,

दाद्वर्यम्

ईषद्द्वरः-दुर्द्वरः-सुद्वरः

--

--

--

10

द्वर्यमाणः,

द्वार्यमाणः,

दुदूर्ष्यमाणः

दाद्वर्यमाणः

11

द्वारः,

द्वारः,

दुदूर्षः,

दाद्वरः

द्वर्तुम्,

द्वारयितुम्,

दुदूर्षितुम्,

दाद्वरितुम्

द्वृतिः,

द्वारणा,

दुदूर्षा,

दाद्वरा

द्वरणम्,

द्वारणम्,

द्वदूर्षणम्,

दाद्वरणम्

द्वृत्वा,

द्वारयित्वा,

दुदूर्षित्वा,

दाद्वरित्वा

उद्द्वृत्य,

प्रद्वार्य,

प्रदुदूर्ष्य,

प्रदाद्वर्य

12

द्वारम्

२,

द्वृत्वा

२,

द्वारम्

२,

द्वारयित्वा

२,

दुदूर्षम्

२,

दुदूर्षित्वा

२,

दाद्वरम्

दाद्वरित्वा

२।

प्रासङ्गिक्यः

01

(

८९०

)

02

(

१-भ्वादिः-९३४।

सक।

अनि।

पर।

)

03

[

पृष्ठम्०७८७+

२६

]

04

[

[

१।

सन्नन्ताण्ण्वुलि,

‘इको

झल्’

(

१-२-९

)

इति

सनः

कित्त्वे

‘अज्झनगमां

सनि’

(

६-४-१६

)

इति

दीर्घे,

‘उदोष्ठ्यपूर्वस्य’

(

७-१-१०२

)

इत्युत्त्वे

रपरत्वे,

‘राल्लोपः’

(

६-४-२१

)

इति

वकारस्य

लोपे,

‘हलि

च’

(

८-२-७७

)

इति

दीर्घे

रूपमेवम्।

सन्नन्ते

सर्वत्रैवमेव

प्रक्रिया

ज्ञेया।

]

]

05

[

[

२।

‘यङि

च’

(

७-४-३०

)

इति

संयोगादित्वाद्

गुणे,

अभ्यासे,

‘दीर्घोऽकितः’

(

७-४-८३

)

इति

दीर्घे

रूपम्।

एबं

यङन्ते

सर्वत्र

ज्ञेयम्।

]

]

06

[

[

३।

‘ऋद्धनोः

स्ये’

(

७-२-७०

)

इतीडागमः।

]

]

07

[

[

४।

शुद्धाद्धातोः

क्विपि,

तुगागमे

रूपमेवम्।

]

]

08

[

[

५।

ण्यन्तात्

क्विपि,

रेफस्य

विसर्गे

रूपम्।

]

]

09

[

[

६।

‘ऋहलोर्ण्यत्’

(

३-१-१२४

)

इति

ण्यति

रूपम्।

]

]

10

[

[

७।

‘गुणोऽर्तिसंयोगाद्योः’

(

७-४-२९

)

इति

यकि

गुणः।

]

]

11

[

[

आ।

‘स्मार्यं

शुभद्वारमुपासरामि

त्वत्पादमृच्छामि

मोहगर्तम्।’

धा।

का।

२।

३४।

]

]

12

[

पृष्ठम्०७८८+

२७

]