Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

द्राक्षा (drAkSA)

 
Shabda Sagara English

द्राक्षा

Feminine.

(

-क्षा

)

A

grape.

Etymology

द्राक्षि

to

desire,

affix

Capeller Eng English

द्राक्षा

feminine

vine,

grape.

Yates English

द्राक्षा

(

क्षा

)

1.

Feminine.

A

grape.

Spoken Sanskrit English

द्राक्षा

drAkSA

Feminine

grape

द्राक्षा

drAkSA

Feminine

grapes

द्राक्षा

drAkSA

Neuter

vine

[

creeper

]

Wilson English

द्राक्षा

Feminine.

(

-क्षा

)

A

grape.

Etymology

द्राक्ष

to

desire,

affix

घञ्.

Apte English

द्राक्षा

[

drākṣā

],

Vine,

grape

(

the

creeper

or

the

fruit

)

द्राक्षे

द्रक्ष्यन्ति

के

त्वाम्

G&imarc

t.12

Raghuvamsa (Bombay).

4.65

Bhâminîvilâsa (Bombay).

1.14

4.39.

मधुक्षीरद्राक्षामधुमधुरिमा

कैरपि

पदेर्विशिष्यावाख्येयो

भवति

रसनामात्र-

विषयः

Ānandalaharī

Compound.

-आसवः,

उत्थम्

a

spiritious

liquor

drawn

from

vine.

-घृतम्

Name.

of

a

particular

medicinal

ghee.

-रसः

grape-juice,

wine.

-रिष्टः

a

particular

beverage

(

in

medicine

).

Apte 1890 English

द्राक्षा

Vine,

grape,

(

the

creeper

or

the

fruit

)

द्राक्षे

द्रक्ष्यंति

के

त्वां

Gīt.

12

R.

4.

65

Bv.

1.

14,

4.

39.

Comp.

रसः

grape-juice,

wine.

Monier Williams Cologne English

द्राक्षा

feminine.

vine,

grape,

harivaṃśa

:

suśruta

kāvya literature

et cetera.

Monier Williams 1872 English

द्राक्षा

द्राक्षा,

f.

a

vine,

grape

(

अस्,

ई,

अम्

),

made

of

grapes

[

cf.

Hib.

dearc,

‘a

berry

perhaps

Old

Germ.

drūbo

Mod.

Germ.

traube

Lat.

racemus

with

dropped

d.

]

—द्राक्षा-प्रस्थ,

अस्,

m.,

N.

of

a

town.

—द्राक्षा-मत्,

आन्,

अती,

अत्,

furnished

with

grapes.

—द्राक्षा-रस,

अस्,

m.

grape-

juice,

wine.

—द्राक्षा-लता,

f.

a

vine,

vine-tendril.

Macdonell English

द्राक्षा

drākṣā,

Feminine.

vine

grape:

-rasa,

Masculine.

🞄grape-juice.

Benfey English

द्राक्षा

द्राक्षा,

Feminine.

1.

A

vine,

Hariv.

6407.

2.

A

grape,

Gīt.

12,

29.

Hindi Hindi

(

स्त्री

)

अंगूर

Apte Hindi Hindi

द्राक्षा

स्त्रीलिङ्गम्

-

"द्राङ्क्ष्

+

+

टाप्,

नि*

नलोपः"

"अंगूर,

दाख"

Shabdartha Kaustubha Kannada

द्राक्षा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದ್ರಾಕ್ಷಾಲತೆ

/ದ್ರಾಕ್ಷಿಯ

ಬಳ್ಳಿ

निष्पत्तिः

द्राक्षि

(

द्राक्षायाम्

)

"घञ्"

(

३-३-१९

)

प्रयोगाः

"आस्तीर्णाजिनरत्नासु

द्राक्षावलयभूमिषु"

उल्लेखाः

रघु०

४-६५

द्राक्षा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದ್ರಾಕ್ಷಿಯ

ಹಣ್ಣು

निष्पत्तिः

"अण्"

(

४-३-१६४

)

अणो

लुप्

(

४-३-१६७

)

व्युत्पत्तिः

द्राक्षाया

फलम्

L R Vaidya English

drAkzA

{%

f.

%}

Vine,

grape

(

either

the

creeper

or

the

fruit

),

R.iv.65,

Bh.V.i.14,

iv.39.

Bopp Latin

द्राक्षा

f.

uva.

RAGH.

4.

65.

(

Fortasse

germ.

vet.

drûbo

nostrum

Traube,

mutatâ

gutturali

in

labialem

hib.

dearc

bacca

gr.

ῬΑΓ

abjecto

δ

lat.

racemus.

)

Wordnet Sanskrit

Synonyms

द्राक्षा,

मृद्वीका,

मृद्वी,

स्वाद्वी,

स्वादुरसा,

मधुरसा,

गोस्तनी,

रसा,

रसाला,

चारुफला,

कापिशायनी,

साब्दी,

हरहूरा,

चारुफला,

कृष्णा,

प्रियाला,

तापसप्रिया,

गुच्छफला,

अमृतफला

(Noun)

फलविशेषः-अस्य

गुणाः

अतिमधुरत्व-अमलत्व-शीतपित्तार्तिदाहमूत्रदोषनाशित्वादयः।

"द्राक्षात्

मद्यं

जायते।"

Synonyms

द्राक्षा,

मृद्वीका,

मृद्वी,

स्वाद्वी,

स्वादुरसा,

मधुरसा,

गोस्तनी,

गोस्तना,

रसा,

रसाला,

चारुफला,

कापिशायिनी,

साब्दी,

हरहूरा

(Noun)

लताविशेषः

यस्य

फलं

मधुरं

तथा

बहुरसम्

अस्ति।

"नाशिकनगरे

द्राक्षाणां

कृषिः

दृश्यते।"

Tamil Tamil

த்3ராக்ஷா

:

திராட்சைக்

கொடி,

திராட்சைப்

பழம்.

Amarakosha Sanskrit

द्राक्षा

स्त्री।

द्राक्षा

समानार्थकाः

मृद्वीका,

गोस्तनी,

द्राक्षा,

स्वाद्वी,

मधुरसा

2।4।107।2।3

बला

वाट्यालका

घण्टारवा

तु

शणपुष्पिका।

मृद्वीका

गोस्तनी

द्राक्षा

स्वाद्वी

मधुरसेति

च॥

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

अचलसजीवः,

लता

Kalpadruma Sanskrit

द्राक्षा,

स्त्रीलिङ्गम्

(

द्राङ्क्ष्यते

काङ्क्यते

इति

द्राक्षिकाङ्क्षे

+

घञ्

आगमशासनस्यानित्यत्वात्

नलोपः

)

फलविशेषः

दाख

इति

किश्मिश्इति

भाषा

आङ्गूर

इति

यवनभाषा

।तत्पर्य्यायः

मृद्वीका

गोस्तनी

स्वाद्वी

४मधुरसा

इत्यमरः

१०७

चारु-फला

कृष्णा

प्रियाला

तापसप्रिया

९गुच्छफला

१०

रसाला

११

अमृतफला

१२कृष्ण

१३

चारुफला

१४

इति

जटाधरः

रसा

१५

इति

शब्दरत्नावली

अस्यगुणाः

अतिमधुरत्वम्

अम्लत्वम्

शीत-पित्तार्त्तिदाहमूत्रदोषनाशित्वम्

रुच्यत्वम्

।वृष्यत्वम्

सन्तर्पणत्वञ्च

इति

राजनिर्घण्टः

स्निग्धत्वम्

शीतबलकारित्वम्

हृद्यत्वम्

।तृष्णावायुरक्तपित्तक्षतक्षीणतानाशित्वञ्च

इतिराजवल्लभः

Vachaspatyam Sanskrit

द्राक्षा

स्त्री

द्राक्षि--अ

बा०

नलोपः

मृद्वीकायां

गोस्तन्यां(

किसमिस

)

अमरः

“द्राक्षा

पक्वा

सरा

शीता

चक्षुष्यावृंहिणी

गुरुः

स्वादुपाकरसा

स्वर्या

तुवरा

सृष्टमूत्र-विट्

कोष्ठमारुतकृद्

वृष्या

कफपुष्टिरुचिप्रदा

हन्तितृष्णाज्वरश्वासवातवातास्रकामलान्

कृच्छ्रास्रपित्तसम्मो-हदाहशोषमदात्ययान्

आमा

साऽल्पगुणा

गुर्वी

सै-वाम्ला

रक्तपित्तकृत्

वृष्या

स्याद्

गोस्तनी

द्राक्षा

गुर्वीच

कफपित्तहृत्

अवीजान्या

स्वल्पतरा

गोस्तनीसदृशीगुणैः

द्राक्षा

पर्वतजा

लघ्वी

साऽम्ला

श्लेष्माम्लपित्तकृत्

।द्राक्षा

पर्वतजा

यादृक्

तादृशी

करमर्दिका”

इति

भावप्र०तस्याः

फलम्

अण्

हरीत०

लुप्

तत्फलेऽपि

स्त्री

।“द्राक्षे!

द्रक्ष्यन्ति

के

त्वाममृत!

मृतमसि”

गीतगो०“आस्तीर्णाजिनरत्नासु

द्राक्षाबलयभूमिषु”

रघुः

“पुन्ना-गतालीबहुलं

द्राक्षारसघनं

क्वचित्”

हरिवं०

११४

अ०अप्राणिषष्ठ्यन्तात्

परस्य

द्राक्षाशब्दस्य

तत्पुरुषे

चूर्णा०आद्युदात्तता

प्रस्थशब्दे

परे

मालादित्वात्

पूर्वपदमाद्यु-दात्तम्

द्राक्षाप्रस्थः

यवा०

मतोर्मस्य

वः

द्राक्षामान्

Capeller German

द्राक्षा

Feminine.

Weinstock,

Weintraube.

Burnouf French

द्राक्षा

द्राक्षा

feminine

raisin.