Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

द्रविणम् (draviNam)

 
Apte English

द्रविणम्

[

draviṇam

],

[

द्रु-इनन्

Uṇâdisūtras.

2.5

]

Wealth,

money,

property,

substance

Veṇîsamhâra.

3.22

Panchatantra (Bombay).

3.174

निमग्नानां

यासु

द्रविणमदिराघूर्णितदृशाम्

Bhâminîvilâsa (Bombay).

4.29.

Gold

Raghuvamsa (Bombay).

4.7

ज्ञातिभ्यो

द्रविणं

दत्त्वा

कन्यार्थे

चैव

शक्तितः

Manusmṛiti.

3.31.

Strength,

power.

Valour,

prowess

श्रोतुमिच्छामि

चरितं

भूरिद्रविणतेजसाम्

Mahâbhârata (Bombay).

*

3.1.8.

A

thing,

matter,

material.

That

of

which

anything

is

made.

A

wish,

desire.

Compound.

-अधिपतिः,

-ईश्वरः

an

epithet

of

Kubera.

-उदयः

acquirement

of

wealth

पराङ्मुखे

विधौ

चेत्

स्यात्

कथंचिद्

द्रविणोदयः

Panchatantra (Bombay).

2.11.

-उदस्

Masculine.

fire.

-नाशनः

the

plant

Hyperanthera

Moriaga

(

Marâṭhî.

शेवगा

).

-प्रदः

an

epithet

of

Viṣṇu.

सुधन्वा

खण्डपरशुर्दारुणो

द्रविणप्रदः

V.

Sah.

Apte Hindi Hindi

द्रविणम्

नपुंलिङ्गम्

-

द्रु

+

इनन्

"दौलतमन्दी,

धन,

संपत्ति,

द्रव्य"

द्रविणम्

नपुंलिङ्गम्

-

द्रु

+

इनन्

सोना

द्रविणम्

नपुंलिङ्गम्

-

द्रु

+

इनन्

"सामर्थ्य,

शक्ति"

द्रविणम्

नपुंलिङ्गम्

-

द्रु

+

इनन्

"वीरता,

विक्रम"

द्रविणम्

नपुंलिङ्गम्

-

द्रु

+

इनन्

वात

सामग्री

सामान

Wordnet Sanskrit

Synonyms

धनम्,

द्रव्यम्,

वसुः,

अर्थः,

वित्तम्,

द्रविणम्,

सम्पद्,

हिरण्यम्,

विभवः,

सम्पत्तिः

(Noun)

उपयोगिनां

तथा

मूल्यवतां

वस्तूनां

समूहः।

"पूर्वं

गोपालकानां

सम्पन्नता

तेषां

गोरूपं

धनम्

एव

आसीत्।"

Synonyms

सामर्थ्यम्,

शक्तिः,

बलम्,

प्रभावः,

वीर्यम्,

ऊर्जः,

सहः,

ओजः,

विभवः,

तेजः,

विक्रमः,

पराक्रमः,

शौर्यम्,

द्रविणम्,

तरः,

सहः,

स्थामः,

शुष्मम्,

प्राणः,

शक्तिता,

वया,

ईशा,

आयत्तिः,

आस्पदम्,

उत्साहः,

ऐधम्,

ऐश्यम्,

तवः,

प्रतापः,

प्रबलता,

प्रबलता,

सबलता,

प्रबलत्वम्,

प्रासहः,

धिष्ण्यम्,

वैभवम्,

शम्बरः

(Noun)

शारिरिकी

क्षमता

यया

मनुष्यः

कार्यं

कर्तुं

शक्यते।

"भरतस्य

सामर्थ्यं

केन

अपि

ज्ञायते।"

Synonyms

धनम्,

वित्तम्,

विभवः,

अर्थः,

वैभवम्,

सम्पत्तिः,

द्रविणम्,

द्रव्यम्,

राः,

रिक्थम्,

ऋक्थम्,

हिरण्यम्,

द्युम्नम्,

स्वापतेयम्,

भोग्यम्,

घसु,

स्वापतेयम्,

वसु,

द्युम्नम्,

काञ्चनम्,

लक्ष्मीः,

सम्पत्,

वृद्धिः,

श्रीः,

व्यवहार्यम्,

रैः,

भोगः,

स्वम्,

रेक्णः,

वेदः,

वरिवः,

श्वात्रम्,

रत्नम्,

रयिः,

क्षत्रम्,

भगः,

मीलुम्,

गयः,

द्युम्नः,

इन्द्रियम्,

वसु,

रायः,

राधः,

भोजनम्,

तना,

नृम्णम्,

बन्धुः,

मेधाः,

यशः,

ब्रह्म,

श्रंवः,

वृत्रम्,

वृतम्

(Noun)

सुवर्णरुप्यकादयः।

"साधु

कार्यार्थे

एव

धनस्य

वियोगः

करणीयः।"

Synonyms

सुवर्णम्,

स्वर्णम्,

कनकम्,

हिरण्यम्,

हेम,

हाटकम्,

काञ्चनम्,

तपनीयम्,

शातकुम्भम्,

गाङ्गेयम्,

भर्मम्,

कर्वरम्,

चामीकरम्,

जातरूपम्,

महारजतम्,

रुक्मम्,

कार्तस्वरम्,

जाम्बुनदम्,

अष्टापदम्,

शातकौम्भम्,

कर्चुरम्,

रुग्मम्,

भद्रम्,

भूरि,

पिञ्जरम्,

द्रविणम्,

गैरिकम्,

चाम्पेयम्,

भरुः,

चन्द्रः,

कलधौतम्,

अभ्रकम्,

अग्निबीजम्,

लोहवरम्,

उद्धसारुकम्,

स्पर्शमणिप्रभवम्,

मुख्यधातु,

उज्ज्वलम्,

कल्याणम्,

मनोहरम्,

अग्निवीर्यम्,

अग्नि,

भास्करम्,

पिञजानम्,

अपिञ्जरम्,

तेजः,

दीप्तम्,

अग्निभम्,

दीप्तकम्,

मङ्गल्यम्,

सौमञ्जकम्,

भृङ्गारम्,

जाम्बवम्,

आग्नेयम्,

निष्कम्,

अग्निशिखम्

(Noun)

धातुविशेषः-पीतवर्णीयः

धातुः

यः

अलङ्कारनिर्माणे

उपयुज्यते।

"सुवर्णस्य

मूल्यं

वर्धितम्।"

Tamil Tamil

த்3ரவிணம்

:

செல்வம்,

திரவியம்,

தங்கம்.