Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

द्रवः (dravaH)

 
Apte Hindi Hindi

द्रवः

पुंलिङ्गम्

-

-

"जाना,

इधर-उधर

घूमना,

गमन"

द्रवः

पुंलिङ्गम्

-

-

"गिरना,

टपकना,

रिसना,

निःस्रवण"

द्रवः

पुंलिङ्गम्

-

-

"भगदड़,

प्रत्यावर्तन"

द्रवः

पुंलिङ्गम्

-

-

"खेल,

विनोद,

क्रीड़ा"

द्रवः

पुंलिङ्गम्

-

-

"तरलता,

द्रवीकरण"

द्रवः

पुंलिङ्गम्

-

-

"तरल

पदार्थ,

प्रवाही"

द्रवः

पुंलिङ्गम्

-

-

"रस,

सत"

द्रवः

पुंलिङ्गम्

-

-

काढ़ा

द्रवः

पुंलिङ्गम्

-

-

"चाल,

वेग"

Wordnet Sanskrit

Synonyms

रसः,

द्रवः,

सत्त्वम्,

निर्यासः

(Noun)

वृक्षेभ्यः

स्रवमाणः

द्रवपदार्थः।

"केषाञ्चित्

वृक्षाणां

रसः

औषधरूपेण

प्रयुज्यते।"

Synonyms

रसः,

द्रवः,

सारः,

निर्यासः,

आसवः

(Noun)

वनस्पतिषु

पुष्पपर्णादिषु

वर्तमानः

सः

द्रवपदार्थः

यः

तान्

निष्पीड्य

स्त्रवति।

"नीम्बस्य

रसस्य

सेवनेन

लेपनेन

वा

चर्मविकाराः

उपशाम्यन्ति।"

Synonyms

द्रवः,

द्रव्यम्

(Adjective)

जलसदृशं

निःसरणवत्।

"द्रवः

पात्रस्य

आकारं

गृह्णाति।"

Synonyms

द्रवः,

रसः,

द्रवद्रव्यः

(Noun)

सः

पदार्थः

यस्मिन्

तारल्यम्

अस्ति।

"जलं

द्रवः

अस्ति।"

Tamil Tamil

த்3ரவ:

:

சொல்லுதல்,

திரிதல்,

பரவுதல்,

சொட்டுதல்,

கசிதல்,

திரவம்.

Kalpadruma Sanskrit

द्रवः,

पुंलिङ्गम्

(

द्रु

+

“ऋदोरप्

।”

५७

इति

भावेअप्

)

परीहासः

पलायनम्

इत्यमरः

।१

३२

(

यथा,

हरिवंशे

२११

१०

।“ततो

दैत्यद्रवकरं

पौराणं

शङ्खमुत्तमम्

)रसः

गतिः

इति

विश्वः

वेगः

इति

शब्द-रत्नावली

(

यथा,

हरिवंशे

१९३

।“तत्र

शब्दगतिर्भूत्वा

मारुतद्रवसम्भवः

”द्रवत्वरूपो

गुणविशेषः

यथा,

भाषापरि-च्छेदे

२८

।“गुरुणी

द्वे

रसवती

द्वयोर्नैमित्तिको

द्रवः

”आर्द्रे,

त्रि

यथा,

रघुः

।“प्रसाधिकालम्बितमग्रपाद-माक्षिप्य

काचित्

द्रवरागमेव

)

KridantaRupaMala Sanskrit

1

{@“द्रु

गतौ”@}

2

3

अग्न्यातप{??}ंयोगात्

“द्रवति

घृतम्”

इत्यत्र

अकर्मकः।

‘रक्षांसि

भीतानि

दिशो

द्रवन्ती’

त्यत्र

4

सकर्मकः।

]

]

द्रावकः-विका,

द्रावकः-विका,

5

दुद्रूषकः-षिका,

6

दिद्रावयिषकः-षिका,

दुद्रावयिषकः-षिका,

7

दोद्रूयकः-यिका

द्रोता-त्री,

द्रावयिता-त्री,

दुद्रूषिता-त्री,

दिद्रावयिषिता-त्री,

दुद्रावयिषिता-त्री,

दोद्रूयिता-त्री

8

द्रवन्-न्ती,

9

द्रावयन्-न्ती,

दुद्रूषन्-न्ती,

दिद्रावयिषन्-न्ती,

दुद्रावयिषन्-न्ती

--

द्रोष्यन्-न्ती-ती,

द्रावयिष्यन्-न्ती-ती,

दुद्रूषिष्यन्,

दिद्रावयिषिष्न्

दुद्रावयिषिष्यन्-न्ती-ती

--

--

--

--

--

दोद्रूयमाणः,

दोद्रूयिष्यमाणः

10

प्रद्रुत्-प्रद्रुतौ-प्रद्रुतः

--

--

--

11

द्रुतम्-तः-तवान्,

द्रावितम्,

दुद्रूषितः,

दिद्रावयिषितः-दुद्रावयिषितः,

दोद्रूयितः-तवान्

द्रवः,

12

मितद्रुः,

13,

हरिद्रुः,

शतद्रुः,

14

प्रद्रावी,

15

द्रवणः,

द्रावः,

16

दुद्रूषुः,

दिद्रावयिषुः-दुद्रावयिषुः,

दोद्रुवः

द्रोतव्यम्,

द्रावयितव्यम्,

दुद्रूषितव्यम्,

दिद्रावयिषितव्यम्-दुद्रावयिषितव्यम्,

दोद्रूयितव्यम्

17

द्रवणीयम्,

द्रावणीयम्,

दुद्रूषणीयम्,

दिद्रावयिषणीयम्

दुद्रावयिषणीयम्,

दोद्रूयणीयम्

18

द्रव्यम्,

19

अवश्यद्राव्यम्,

द्राव्यम्,

दुद्रूष्यम्,

दिद्रावयिष्यम्-दुद्रावयिष्यम्,

दोद्रूय्यम्

20

ईषद्द्रवः-दुर्द्रवः-सुद्रवः

--

--

--

द्रूयमाणः,

द्राव्यमाणः,

दुद्रूषमाणः,

दिद्रावयिषमाणः-दुद्रावयिषमाणः,

दोद्रूय्यमाणः

21

द्रवः,

विद्रवः,

उपद्रवः,

22

प्रद्रावः,

23

सन्द्रावः,

24

उद्द्रावः,

द्रावः,

दुद्रूषः,

दिद्रावयिषः-दुद्रावयिषः,

दोद्रूयः

द्रोतुम्,

द्रावयितुम्,

दुद्रूषितुम्,

दिद्रावयिषितुम्-दुद्रावयिषितुम्,

दोद्रूयितुम्

द्रुतिः,

द्रावणा,

दुद्रूषा,

दिद्रावयिषा-दुद्रावयिषा,

दोद्रूया

द्रवणम्,

25

सान्द्राविणम्,

द्रावणम्,

दुद्रूषणम्,

दिद्रावयिषणम्-दुद्रावयिषणम्,

दोद्रूयणम्

द्रुत्वा,

द्रावयित्वा,

दुद्रूषित्वा,

दिद्रावयिषित्वा-दुद्रावयिषित्वा,

दोद्रूयित्वा

प्रद्रुत्य,

प्रद्राव्य,

प्रदुद्रूष्य,

प्रदिद्रावयिष्य-प्रदुद्रावयिष्य,

प्रदोद्रूय्य

द्रावम्

२,

द्रुत्वा

२,

द्रावम्

२,

द्रावयित्वा

२,

दुद्रूषम्

२,

दुद्रूषित्वा

२,

दिद्रावयिषम्

२-

दिद्रावयिषित्वा

२-

दुद्रावयिषम्

२,

दुद्रावयिषित्वा

२,

दोद्रूयम्

दोद्रूयित्वा

26

द्रविणम्,

27

इति

नप्रत्ययः।

द्रोणः

=

मानभाण्डम्।

]

]

द्रोणः,

28

इति

क्विप्प्रत्यये

दीर्घश्च

भवति।

द्रूः

=

शल्यकः

हिरण्यम्।

]

]

द्रूः।

प्रासङ्गिक्यः

01

(

८८३

)

02

(

१-भ्वादिः-९४५।

सक।

अनि।

पर।

)

03

[

[

[

]

04

(

गीता

१०

)

05

[

[

३।

सन्नन्ताण्ण्वुलि,

‘इको

झल्’

(

१-२-९

)

इति

सनः

कित्त्वे,

‘अज्झनगमां

सनि’

(

६-४-१६

)

इति

दीर्घः।

एवं

सन्नन्ते

सर्वत्र

ज्ञेयम्।

]

]

06

[

[

४।

ण्यन्तात्

सनि,

‘स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां

वा’

(

७-४-८१

)

इत्यनेनाभ्यासस्य

इकारविकल्पः।

एवं

ण्यन्तात्

सनि

उत्तरत्र

सर्वत्र

ज्ञेयम्।

]

]

07

[

[

५।

यङन्तात्

ण्वुलि

उत्तरखण्डे

‘अकृत्सार्वधातुकयोः--’

(

७-४-२५

)

इति

दीर्घः।

अभ्यासे

‘गुणो

यङ्लुकोः’

(

७-४-८२

)

इति

गुणः।

एवं

यङन्ते

सर्वत्र

ज्ञेयम्।

]

]

08

[

पृष्ठम्०७८०+

२१

]

09

[

[

१।

ण्यन्तात्,

‘बुधयुधनशजनेङ्प्रुद्रुश्रुभ्यो

णेः’

(

१-३-८६

)

इति

परस्मैपदमेव’

नात्मनेपदम्।

]

]

10

[

[

२।

क्विपि,

‘ह्रस्वस्य

पिति

कृति--’

(

६-१-७१

)

इति

तुगागमः।

]

]

11

[

[

आ।

‘द्रुतं

द्रुतं

वह्निसमागतं

गतं

महीमहीनद्युतिरोचितं

चितम्।’

भ।

का।

१०।

११।

]

]

12

[

[

३।

कर्मण्युपपदे,

‘दुप्रकरणे--मितद्रुवादिभ्य

उपसंख्यानम्’

(

वा।

३-२-१८०

)

इति

डुप्रत्ययः।

मितं

द्रावयतीति

मितद्रुः।

एवं

हरिद्रुः

शतद्रुः

इत्यत्रापि

डुप्रत्ययो

ज्ञेयः।

मित्रद्रुः

शुतुद्रुः

इति

प्रक्रियासर्वस्वे

पाठः।

]

]

13

[

मित्रद्रुः

]

14

[

[

४।

तच्छीलादिषु

कर्तृषु

‘प्रे

लपसृद्रु--’

(

३-२-१४५

)

इति

घिनुण्

प्रत्ययः।

]

]

15

[

[

५।

धातोरनेकार्यत्वेनाकर्मकत्वे,

चलनार्थकत्वात्,

‘चलनशब्दार्थात्--’

(

३-२-१४८

)

इति

ताच्छीलिके

युचि,

अनादेशे

रूपम्।

]

]

16

[

[

B।

‘उन्नायानधिगच्छन्तः

प्रद्रावैः

वसुधाभृताम्।’

भ।

का।

७।

३७।

]

]

17

[

[

६।

ल्युटि,

‘अट्कुप्वाङ्नुम्व्यवायेऽपि’

(

८-४-२

)

इति

णत्वम्।

]

]

18

[

[

७।

‘अचो

यत्’

(

३-१-९७

)

इति

यति,

गुणे,

अवादेशः।

‘वान्तो

यि

प्रत्यये’

(

६-१-७९

)

इति

वान्तो

अवादेशः।

]

]

19

[

[

८।

‘ओरावश्यके’

(

३-१-१२५

)

इति

ण्यत्।

वान्तोऽवादेशः।

]

]

20

[

पृष्ठम्०७८१+

२१

]

21

[

[

१।

‘ॠदोरप्’

(

३-३-५७

)

इति

घञपवादोऽप्प्रत्ययः।

]

]

22

[

[

२।

‘प्रे

द्रुस्तुस्रुवः’

(

३-३-२७

)

इति

प्रपूर्वकाद्

घञ्।

]

]

23

[

[

३।

‘समि

युद्रुदुवः’

(

३-३-२३

)

इति

सम्पूर्वकादस्माद्

घञ्।

]

]

24

[

[

४।

‘उदिश्रयतियौतिपूद्रुवः’

(

३-३-४९

)

इति

घञ्।

]

]

25

[

[

५।

‘अभिविधौ

भाव

इनुण्’

(

३-३-४४

)

इति

इनुण्प्रत्यये,

‘अण्

इनुणः’

(

५-४-१५

)

इति

नित्यमिनुणन्तादण्प्रत्ययः।

अभिविध्यर्थे

तु

धातोरस्मात्

पुन-

र्भावे

इति

वर्तनाद्

घञ्

भवति।

]

]

26

[

[

६।

‘द्रुदक्षिभ्यामिनन्’

(

द।

उ।

५-१६

)

इति

इनन्प्रत्ययः।

द्रविणम्

=

धनम्।

]

]

27

[

[

७।

‘कॄवृजॄसिद्रु--’

[

द।

उ।

५।

४२।

]

28

[

[

८।

‘क्विब्वचिप्रच्छिश्रिद्रु--’

[

द।

उ।

१०।

२।

]