Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

द्युमणि (dyumaNi)

 
Shabda Sagara English

द्युमणि

Masculine.

(

-णिः

)

The

sun.

Etymology

द्यु

a

day,

and

मणि

a

gem.

Capeller Eng English

द्युमणि

masculine

the

sun

(

sky-jewel

).

Yates English

द्यु-मणि

(

णिः

)

2.

Masculine.

Idem.

Wilson English

द्युमणि

Masculine.

(

-णिः

)

The

sun.

Etymology

द्यु

a

day,

and

मणि

a

gem.

Monier Williams Cologne English

द्यु—मणि

masculine gender.

‘sky-jewel’,

the

sun,

hemādri's caturvarga-cintāmaṇi

nalopākhyāna

of

Śiva,

Monier-Williams' Sanskrit-English Dictionary, 1st edition with marginal notes

calcined

copper,

bhāvaprakāśa

Apte Hindi Hindi

द्युमणिः

पुंलिङ्गम्

द्यु-

मणिः

-

सूर्य

Shabdartha Kaustubha Kannada

द्युमणि

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ರವಿ

/ಸೂರ್ಯ

व्युत्पत्तिः

दिवो

मणिरिव

प्रयोगाः

"ज्योतिरिङ्गणवत्तस्य

द्युमणेरिव

सन्निधौ"

उल्लेखाः

याद०

१६-३४

द्युमणि

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಎಕ್ಕದ

ಗಿಡ

L R Vaidya English

dyu-maRi

{%

m.

%}

the

sun.

Bhutasankhya Sanskrit

१२,

अर्क,

आदित्य,

इन,

उष्णांशु,

गण,

चक्र,

तपन,

तरणि,

तिग्मांशु,

तीक्ष्णांशु,

दिनकर,

दिननाथ,

दिनप,

दिनमणि,

दिनेश,

दिवाकर,

द्युमणि,

नर,

नृ,

ना,

पतङ्ग,

पूषन्,

प्रद्योतन,

भगण,

भानु,

भानुमत्,

भास्कर,

मण्डल,

मार्तण्ड,

मास,

मित्र,

मिहिर,

रवि,

राशि,

विवस्वत्,

व्यय,

शङ्कु,

सवितृ,

सूर्य,

हंस

Indian Epigraphical Glossary English

dyu-maṇi

(

IE

7-1-2

EI

25

),

‘twelve’.

Schmidt Nachtrage zum Sanskrit Worterbuch German

द्युमणि

m.

1.

auch

Govardh.

594.

°

=

दिव्यरत्न,

Viṣṇubh.

III,

35b.

Amarakosha Sanskrit

द्युमणि

पुं।

सूर्यः

समानार्थकाः

सूर,

सूर्य,

अर्यमन्,

आदित्य,

द्वादशात्मन्,

दिवाकर,

भास्कर,

अहस्कर,

ब्रध्न,

प्रभाकर,

विभाकर,

भास्वत्,

विवस्वत्,

सप्ताश्व,

हरिदश्व,

उष्णरश्मि,

विकर्तन,

अर्क,

मार्तण्ड,

मिहिर,

अरुण,

पूषन्,

द्युमणि,

तरणि,

मित्र,

चित्रभानु,

विरोचन,

विभावसु,

ग्रहपति,

त्विषाम्पति,

अहर्पति,

भानु,

हंस,

सहस्रांशु,

तपन,

सवितृ,

रवि,

पद्माक्ष,

तेजसांराशि,

छायानाथ,

तमिस्रहन्,

कर्मसाक्षिन्,

जगच्चक्षुस्,

लोकबन्धु,

त्रयीतनु,

प्रद्योतन,

दिनमणि,

खद्योत,

लोकबान्धव,

इन,

भग,

धामनिधि,

अंशुमालिन्,

अब्जिनीपति,

चण्डांशु,

क,

खग,

पतङ्ग,

तमोनुद्,

विश्वकर्मन्,

अद्रि,

हरि,

हेलि,

अवि,

अंशु,

तमोपह

1।3।30।1।1

द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः।

विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः॥

अवयव

==>

किरणः

पत्नी

==>

सूर्यपत्नी

सम्बन्धि2

==>

सूर्यपार्श्वस्थः

वैशिष्ट्यवत्

==>

प्रभा

सेवक

==>

सूर्यपार्श्वस्थः,

सूर्यसारथिः

पदार्थ-विभागः

नाम,

द्रव्यम्,

तेजः,

ग्रहः

Kalpadruma Sanskrit

द्युमणिः,

पुंलिङ्गम्

(

द्युनो

गगनस्य

मणिरिव

)

सूर्य्यः

।(

यथा,

भागवते

१०

३८

।“रेणुर्दिशः

खं

द्युमणिञ्च

छादयन्न्यवर्त्ततासृक्सुतिभिः

परिप्लुतात्

)अर्कवृक्षः

इत्यमरः

(

परिशोधितताम्रम्

।यथा,

--“विषमहौषघभागमधिकोषणाद्युमणिरक्तकमार्द्रकमर्द्दितम्

द्युमणिः

मारितं

ताम्रम्

इति

भावप्रकाशस्यमध्यखण्डे

भागे

वातज्वराधिकारे

)

Vachaspatyam Sanskrit

द्युमणि

पुंलिङ्गम्

दिवः

स्वर्गस्य

मणिरिव

सूर्ये

अमरः

अर्कवृक्षे

Capeller German

द्युमणि

Masculine.

die

Sonne

(

Himmelsjuwel.

)

Burnouf French

द्युमणि

द्युमणि

masculine

le

Soleil,

joyau

du

ciel.