Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

द्युतिः (dyutiH)

 
Apte English

द्युतिः

[

dyutiḥ

],

Feminine.

[

द्युत्-इन्

]

Splendour,

brightness,

lustre,

beauty

काचः

काञ्चनसंसर्गाद्

धत्ते

मारकतीं

द्युतिम्

H.

Pr.35

Mâlatîmâdhava (Bombay).

2.1

Raghuvamsa (Bombay).

3.64.

Light,

a

ray

of

light

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

1.61.

Majesty,

dignity

Manusmṛiti.

1.87.

(

in

drama

)

A

threatening

attitude.

Compound.

-करः

the

polar

star

or

the

sage

Dhruva.

-धरः

Viṣṇu.

Apte 1890 English

द्युतिः

f.

[

द्युत्-इन्

]

1

Splendour,

brightness,

lustre,

beauty

काचः

कांचनसंसर्गाद्धत्ते

मारकतीं

द्युतिं

H.

Pr.

41,

Māl.

2.

10

R.

3.

64.

2

Light,

a

ray

of

light

Bh.

1.

61.

3

Majesty,

dignity

Ms.

1.

87.

Comp.

करः

the

polar

star

or

the

sage

Dhruva.

धरः

Viṣṇu.

Apte Hindi Hindi

द्युतिः

स्त्रीलिङ्गम्

-

द्युत्

+

इन्

"दीप्ति,

उजाला,

कान्ति,

सौन्दर्य"

द्युतिः

स्त्रीलिङ्गम्

-

द्युत्

+

इन्

"प्रकाश,

प्रकाश

की

किरण"

द्युतिः

स्त्रीलिङ्गम्

-

द्युत्

+

इन्

"महिमा,

गौरव"

Wordnet Sanskrit

Synonyms

द्युतिः,

आभा,

दीप्तिः,

रत्नद्युतिः,

रत्नदीप्तिः,

रत्नप्रभा,

रत्नकिरणः,

प्रकाशः

(Noun)

रत्नस्य

शोभा

प्रकाशः

च।

"सः

चौरः

तस्य

सुवर्णकारस्य

आपणाद्

प्राप्तानाम्

रत्नानां

द्युतिं

दृष्ट्वा

हर्षभरितः

अभवत्।"

Synonyms

प्रकाशः,

द्युतिः,

दीप्तिः,

तेजः,

प्रदीपः,

ज्योतिः,

ज्योतिः,

प्रभा,

आभा,

छविः,

आलोकः,

रुचिः,

रुच्,

कान्तिः,

छटा,

निभा,

भा,

भाः,

छाया,

त्विषा,

त्विष्,

शोचिः,

शोभा,

वर्चः,

महः,

द्योतः,

दूशानम्,

मरीचिः,

झल्लिका

(Noun)

सा

शक्तिः

तत्त्वं

वा

यया

अन्यानि

वस्तूनि

दृग्गोचराणि

भवन्ति।

"सूर्यस्य

आगमनेन

दिशः

प्रकाशेण

कास्यन्ति।"

Kalpadruma Sanskrit

द्युतिः,

स्त्रीलिङ्गम्

(

द्योततेऽनयेति

द्युत्

दीप्तौ

+“इगुपधात्

कित्

।”

उणां

११९

इति

इन्स

कित्

)

दीप्तिः

शोभा

इत्यमरः

।३

१७

(

यथा,

भागवते

४२

।“लोभोऽधरात्

प्रीतिरुपर्य्यभूद्द्युति-र्नस्तः

पशव्यः

स्पर्शेन

कामः

)रश्मिः

इति

मेदिनी

ते,

२५

(

पुंलिङ्गम्

चतु-र्थस्य

मनोः

ऋषिविशेषः

यथा,

हरिवंशे

।७

७५

।“चतुर्थस्य

तु

सावर्णेरृषीन्

सप्त

निबोध

मे

।द्युतिर्वशिष्ठपुत्त्रश्च

आत्रेयः

सुतपास्तथा

”तामसस्य

मनोः

पुत्त्रविशेषः

यथा,

तत्रैव

।७

२३

।“पुत्त्रांश्चैव

प्रवक्ष्यामि

तामसस्य

मनोर्नृपः

।द्युतिस्तपस्यः

सुतपास्तपोमूलस्तपोशनः

)

KridantaRupaMala Sanskrit

1

{@“द्युत

दीप्तौ”@}

2

प्रायेणायं

विपूर्वकः।

3

द्योतकः-तिका,

द्योतकः-तिका,

4

दिद्युतिषकः-दिद्योतिषकः-षिका,

5

देद्युतकः-तिका

द्योतिता-त्री,

द्योतयिता-त्री,

दिद्युतिषिता-दिद्योतिषिता-त्री,

देद्युतिता-त्री

--

द्योतयन्-न्ती,

द्योतयिष्यन्-न्ती-ती

--

द्योतमानः,

6

द्योतयमानः,

दिद्युतिषमाणः-दिद्योतिषमाणः,

देद्युत्यमानः

द्योतिष्यमाणः,

द्योतयिष्यमाणः,

दिद्युतिषिष्यमाणः-दिद्योतिषिष्यमाणः,

देद्युतिष्यमाणः

7

दिद्युत्-दिद्युतौ-दिद्युतः

--

--

8

द्युतितम्-

9

द्योतितम्-तः,

द्योतितः,

दिद्युतिषितः-दिद्योतिषितः,

देद्युतितः-तवान्

10

द्योतः,

11

खद्योतः,

12

प्रद्योतनः,

13

14

उद्द्योती,

15

विदिद्युतिवान्,

द्योतः,

दिद्युतिषुः-

16

दिद्योतिषुः,

देद्योतः

17

द्योतितव्यम्,

द्योतयितव्यम्,

दिद्युतिषितव्यम्-दिद्योतिषितव्यम्,

देद्युतितव्यम्

द्योतनीयम्,

द्योतनीयम्,

दिद्युतिषणीयम्-दिद्योतिषणीयम्,

देद्युतनीयम्

द्योत्यम्,

द्योत्यम्,

दिद्युतिष्यम्-दिद्योतिष्यम्,

देद्युत्यम्

ईषद्द्योतः-दुर्द्योतः-सुद्योतः

--

--

द्युत्यमानः,

द्योत्यमानः,

दिद्युतिष्यमाणः-दिद्योतिष्यमाणः,

देद्युत्यमानः

प्रद्योतः,

द्योतः,

दिद्युतिषः-दिद्योतिषः,

देद्युतः

द्योतितुम्,

द्योतयितुम्,

दिद्युतिषितुम्-दिद्योतिषितुम्,

देद्युतितुम्

18

विद्युत्,

19

द्युतिः,

द्योतना,

दिद्युतिषा-दिद्योतिषा,

देद्युता

द्योतनम्,

द्योतनम्,

दिद्युतिषणम्-दिद्योतिषणम्,

देद्युतनम्

20

द्युतित्वा-द्योतित्वा,

द्योतयित्वा,

दिद्युतिषित्वा-दिद्योतिषित्वा,

देद्युतित्वा

प्रद्युत्य,

प्रद्योत्य,

प्रदिद्युतिष्य-प्रदिद्योतिष्य,

प्रदेद्युत्य

द्योतम्

२,

द्युतित्वा

-द्योतित्वा

२,

द्योतम्

२,

द्योतयित्वा

२,

दिद्युतिषम्

-दिद्योतिषम्

२,

दिद्युतिषित्वा

-दिद्योतिषित्वा

२,

देद्युतम्

देद्युतित्वा

21

इतीसिन्प्रत्यये,

आदेश्च

जकारादेशः।

ज्योतिः

=

ग्रहनक्षत्रादिः।

केचित्तु

“अमरटीकायाम्,

क्षीरस्वामिना

“ज्योतते

ज्योतिः।”

इत्युक्तम्।

वस्तुतस्तु

द्युतिरिव

ज्युतिरपि

स्वतन्त्रो

धातुः।

तस्य

कात्यायनश्रौतसूत्रे

‘तृणेनावज्योत्यासिच्यापः

पुनरवज्योत्य

निधायं

त्रिरुद्वासयत्युदक्।’

22

इति

ल्यबन्तः

प्रयोगोऽप्युपलभ्यते।”

इत्याहुः।

‘अवज्योतनम्

दृष्टार्थम्’

इति

कर्कभाष्येऽपि

ल्युडन्तः

प्रयोगोऽ-

प्युपलभ्यते।

]

]

ज्योतिः।

प्रासङ्गिक्यः

01

(

८७४

)

02

(

१-भ्वादिः-७४१।

अक।

सेट्।

आत्म।

)

03

[

पृष्ठम्०७७४+

२७

]

04

[

[

१।

सन्नन्ताण्ण्वुलि,

‘रलो

व्युपधाद्धलादेः

संश्च’

(

१-२-२६

)

इति

सेटः

सनः

क्त्वायाश्च

कित्त्वविकल्पनात्,

कित्त्वपक्षे

गुणप्रतिषेधः,

कित्त्वाभावपक्षे

गुण

इति

रूपद्वयम्।

‘द्युतिस्वाप्योः

सम्प्रसारणम्’

(

७-४-६७

)

इति

अभ्यासे

हलादिशेषं

बाधित्वा

यकारस्य

सम्प्रसारणम्

इकारः।

सन्नन्ते

सर्वत्रैषा

प्रक्रिया

ज्ञेया।

क्त्वायामप्येवमेव

कित्त्वविकल्पः।

]

]

05

[

[

२।

यङन्तात्

ण्वुलि,

‘द्युतिस्वाप्योः--’

(

७-४-६७

)

इति

प्रथमं

हलादिशेषं

बाधित्वा

सम्प्रसारणे,

अनन्तरम्,

‘गुणो

यङ्लुकोः’

(

७-४-८२

)

इति

गुणः।

एवं

यङन्ते

सर्वत्र

ज्ञेयम्।

]

]

06

[

[

आ।

‘दिशो

द्योतयमानाभिः

दिव्यनारीभिराकुलम्।’

भ।

का।

८।

४६।

]

]

07

[

[

३।

कर्तरि,

क्विपि,

‘द्युतिगमिजुहोतीनां

द्वे

च’

(

वा।

३-२-१७८

)

इति

द्वित्वे,

अभ्यासे

सम्प्रसारणे,

रूपमेवम्।

]

]

08

[

[

४।

‘उदुपधाद्भावादिकर्मणोरन्यतरस्याम्’

(

१-२-२१

)

इति

निष्ठायाः

कित्त्वविकल्पः।

एतच्च

भावे

आदिकर्मणि

या

निष्ठा,

तत्रैवेति।

तेन

रूपद्वयम्।

]

]

09

[

[

B।

‘श्रिया

समग्रं

द्युतितं

मदेनेव

प्रलोठितम्।।’

भ।

का।

७।

१०४।

]

]

10

[

[

५।

इगुपधलक्षणं

कप्रत्ययं

बाधित्वा

पचादिषु

(

३-१-१३४

)

पाठात्

कर्तर्यच्प्रत्ययः।

]

]

11

[

[

६।

खं

द्योतयतीति

खद्योतः

=

क्रिमिविशेषः।

अन्तर्भावितण्यन्तादस्मात्

‘कर्म-

ण्यण्’

(

३-२-१

)

इत्यण्प्रत्यये

रूपम्।

]

]

12

[

[

७।

तच्छीलादिषु

कर्तृषु

‘अनुदात्तेतश्च

हलादेः’

(

३-२-१४९

)

इति

युच्।

]

]

13

[

[

C।

‘प्रद्योतनस्योदयमाप्य

गोपाः

श्वेतांशुक्रोन्मेदुरचारुवेषाः।’

धा।

का।

२।

१।

]

]

14

[

[

८।

‘सुप्यजातौ--’

(

३-२-७८

)

इति

ताच्छील्ये

णिनिः।

]

]

15

[

[

९।

लिटः

क्वसौ,

‘वस्वेकाजाद्धसाम्’

(

७-२-६७

)

इतीडागमे

अभ्यासे

सम्प्रसारणे

रूपम्।

]

]

16

[

[

ड्।

‘मेरोर्जेतुमिवाभोगमुच्चैर्दिद्योतिषुं

मुहुः।।’

भ।

का।

७।

१०७।

]

]

17

[

पृष्ठम्०७७५+

२५

]

18

[

[

१।

स्त्रियाम्,

भावादौ,

‘सम्पदादिभ्यः--’

(

वा।

३-३-९४

)

इति

क्विप्।

क्तिनोऽ-

पवादः।

]

]

19

[

[

२।

‘इक्

कृष्यादिभ्यः’

(

वा।

३-३-१०८

)

इति

इक्प्रत्ययः।

]

]

20

[

[

आ।

‘द्युतित्वा

शशिना

नक्तं

रश्मिभिः

परिवर्धितम्।’

भ।

का।

७।

१०७।

]

]

21

[

[

३।

‘द्युतेरिसिन्

आदेश्च

जः’

[

द।

उ।

९-३२

]

22

(

४-१४-५

)