Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दूती (dUtI)

 
Spoken Sanskrit English

दूती

-

dUtI

-

Feminine

-

female

messenger

दूती

-

dUtI

-

Feminine

-

go-between

दूती

-

dUtI

-

Feminine

-

kind

of

bird

दूती

-

dUtI

-

Feminine

-

procuress

Monier Williams Cologne English

दूती

feminine.

female

messenger,

especially.

procuress,

go-between,

ṛg-veda

mahābhārata

kāvya literature

et cetera.

a

kind

of

bird

(

equal, equivalent to, the same as, explained by.

सारिका

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

दूती

or

दूति,

nalopākhyāna

of

a

female

attendant

on

Durgā,

Horace H. Wilson

Macdonell English

दूती

dūtī́,

Feminine.

female

messenger

go-between,

🞄procuress.

Apte Hindi Hindi

दूतीः

स्त्रीलिङ्गम्

-

"दू

+

ति

+

कन्

+

टाप्,

दूति

+

ङीष्"

"संदेशवाहिका,

रहस्य

की

बातें

जानने

वाली"

दूतीः

स्त्रीलिङ्गम्

-

"दू

+

ति

+

कन्

+

टाप्,

दूति

+

ङीष्"

"प्रेमी

और

प्रेमिका

से

बातचीत

कराने

वाली,

कुटनी"

L R Vaidya English

dUtI

{%

f.

%}

1.

A

female

messenger,

a

confidante,

a

go-between

(

the

final

ती

of

दुती

is

sometimes

shortened,

See

K.S.iv.16,

and

Mall.

on

it

),

R.xviii.53,

xix.18

2.

a

gossiping,

mischief-making

woman.

Bopp Latin

दूती

f.

(

a

praec.

signo

fem.

)

nuntia.

N.

21.

57.

Edgerton Buddhist Hybrid English

dūtī,

substantially

=

mahādūtī,

q.v.:

Mmk

〔12.(

18—

)

19〕,

read,

(

mahādūtyaḥ

aneka-

)dūtī-gaṇa-parivāritā(

).

Wordnet Sanskrit

Synonyms

कुट्टनी,

रङ्गमाता,

लाक्षा,

रङ्गमातृका,

अर्जुनी,

अर्वती,

दूती,

भोज्या,

रतताली

(Noun)

या

स्त्रीणां

परपुरुषैः

सह

मेलनं

कारयति

ताः

विमार्गं

नयति

च।

"कुट्टन्याः

कार्यं

क्रियमाणा

मोहनी

बद्धा

जाता।"

Synonyms

दूतिका,

दूती

(Noun)

प्रेमिकयोः

मध्ये

यः

दूतकर्म

करोति।

"श्यामा

राधामोहनयोः

मध्ये

दूतिका

इति

रूपेण

कार्यम्

अकरोत्।"

Synonyms

अर्जुनी,

अर्वती,

इज्या,

भोज्या,

मसूरिका,

दूती,

मासोपवासिनी,

रतताली,

विभावरी,

वृद्धयुवतिः,

माधवी,

शम्फली,

शम्बली,

शम्भली,

सङ्घाटिका,

सञ्चारिका,

सनाली,

सम्भली,

अक्का,

कराला

(Noun)

कलहं

कारयित्री।

"अर्जुन्याः

वचनानि

विश्वस्य

सीता

गीता

कलहं

कृतवत्यौ।"

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Amarakosha Sanskrit

दूती

स्त्री।

दूती

समानार्थकाः

दूती,

सञ्चारिका,

वाणिनी

2।6।17।1।3

स्त्री

नग्निका

कोटवी

स्याद्दूतीसंचारिके

समे।

कात्यायन्यर्धवृद्धा

या

काषायवसनाधवा॥

वृत्ति

==>

दूतकर्मः

पदार्थ-विभागः

,

द्रव्यम्,

पृथ्वी,

चलसजीवः,

मनुष्यः

Kalpadruma Sanskrit

दूती,

स्त्रीलिङ्गम्

(

दूतिः

कृदिकादिति

वा

ङीष्

)सारिका

इति

राजनिर्घण्टः

दौत्यकर्म्मणि-नियुक्ता

स्त्री

स्त्रीपुंसोः

सन्देशप्रापिका

तत्-पर्य्यायः

सञ्चारिका

इत्यमरः

।१७

दूतिः

दूतीका

दूतिका

इतिशब्दरत्नावली

(

यथा,

आर्य्यासप्तशत्याम्

२८०

।“दयितप्रहितां

दूतीमालम्ब्य

करेण

तमसिगच्छन्ती

।स्वेदच्युतमृगनाभिर्दूराद्गौराङ्गि

!

दृश्यासि

)दौत्यव्यापारपारङ्गमा

तस्याः

संघट्टनविरह-निवेदनादीनि

कर्म्माणि

इति

रसमञ्जरी

(

तद्भेदगुणा

यथा,

साहित्यदर्पणे

१२६-१२७

।“दूत्यः

सखी

नटी

दासी

धात्रेयी

प्रतिवेशिनी

।बाला

प्रव्रजिता

कारूः

शिल्पिन्याद्याः

स्वयंतथा

कलाकौशलमुत्साहो

भक्तिश्चित्तज्ञता

स्मृतिः

।माधुर्य्यं

नर्म्मविज्ञानं

वाग्मिता

चेति

तद्गुणाः

।एता

अपि

यथौचित्यादुत्तमाधममध्यमाः

)

Grassman German

dūtī́,

f.,

Botin

(

fem.

des

vorigen

).

-ī́s

[

N.

s.

]

índrasya

{934,

2}—_{934,

4}

(

ahám,

sarámā

).

-iā́m

[

L.

]

sū́riasya

{499,

3}.