Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दुर्जरा (durjarA)

 
Wordnet Sanskrit

Synonyms

ज्योतिष्मती,

पारावताङ्घ्री,

कटभी,

पिण्या,

पारावतपदी,

नगणा,

स्फुटबन्धनी,

पूतितैला,

इङ्गुदी,

स्वर्णलता,

अनलप्रभा,

ज्योतिर्लता,

सुपिङ्गला,

दीप्ता,

मेध्या,

मतिदा,

दुर्जरा,

सरस्वती,

अमृता

(Noun)

लताविशेषः-यस्याः

बीजात्

तैलं

प्राप्यते

तथा

या

वातकफहारिणी

अस्ति।

"ज्योतिष्मतेः

बीजस्य

तैलं

बहु

उपयुक्तम्

अस्ति।"

Kalpadruma Sanskrit

दुर्जरा,

स्त्रीलिङ्गम्

(

दुर्दुःखेन

जीर्य्यतीति

दुर्

+

जॄ

+अङ्

ततष्टाप्

)

ज्योतिष्मती

लता

इति

राज-निर्घण्टः

त्रि,

दुर्जरः

(

यथा,

सुश्रुते

४६

।“स्वादु

पाकरसं

शाकं

दुर्जरं

हरिमन्थजम्

”दुर्जयः

यथा,

देवीभागवते

१८

२६

।“दुर्जरं

तासनाजालं

शान्तिमुपजाति

वै

)