Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दुर्गा (durgA)

 
Monier Williams Cologne English

दुर्—गा

a

See

दुर्गा

(

page.

487

).

दुर्गा

b

feminine.

See

दुर्गा

दुर्गा

c

feminine.

(

of

°ग,

q.v.

)

the

Indigo

plant

or

Clitoria

Ternatea,

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

a

singing

bird

(

equal, equivalent to, the same as, explained by.

श्यामा

),

Lexicographers, esp. such as amarasiṃha, halāyudha, hemacandra, &c.

nalopākhyāna

of

two

rivers,

mahābhārata

vi,

337

‘the

inaccessible

or

terrific

goddess’,

nalopākhyāna

of

the

daughter

of

Himavat

and

wife

of

Śiva

(

also

called

Umā,

Pārvatī

et cetera.

,

and

mother

of

Kārttikeya

and

Gaṇeśa

confer, compare.

-पूजा

),

taittirīya-āraṇyaka

x,

2,

3

(

द्°उर्गा

देवी

),

mahābhārata

et cetera.

of

a

princess,

rājataraṃgiṇī

iv,

659,

and

of

other

women.

Hindi Hindi

देवी

दुर्गा

Apte Hindi Hindi

दुर्गा

स्त्रीलिङ्गम्

दुर्-

गा

-

शिव

की

पत्नी

पार्वती

की

उपाधि

Shabdartha Kaustubha Kannada

दुर्गा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದುರ್ಗಾದೇವಿ

/ಪಾರ್ವತಿ

दुर्गा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಕಾಳಿಕಾದೇವಿ

विस्तारः

"दुर्गा

तु

गौर्यां

काल्यां

दुर्गं

तु

नरके

पुरे

शैलादिदुर्गमस्थाने

त्रिषुत्वेष

दुरासदे"

-

नानार्थर०

दुर्गा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ದುರ್ಗಾದೇವಿ

/ಪಾರ್ವತಿ

दुर्गा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಕಾಳಿಕಾದೇವಿ

दुर्गा

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ನೀಲಿಗಿಡ

विस्तारः

"दुर्गोमानील्योः

स्त्री

दुर्गमे

त्रिषु"

-

मेदि०

"दुर्गा

तु

गौर्यां

काल्यां

दुर्गं

तु

नरके

पुरे"

-

नानार्थर०

L R Vaidya English

dur-gA

{%

f.

%}

an

epithet

of

Pārvatī,

wife

of

Śiva.

Bhutasankhya Sanskrit

९,

अङ्क,

अन्तर,

अम्बुजासन,

उपेन्द्र,

ऋद्धि,

कपाट,

कवाट,

कवि,

कूप,

केशव,

क्षत,

खग,

खचर,

खेगामी,

खेचर,

गम्भीर,

गाम्भीर,

गो,

ग्रह,

छिद्र,

तामिस्र,

तार्क्ष्यध्वज,

दिविसद्,

दुर्गा,

द्वार,

नन्द,

नभोग,

नव,

निधान,

निधि,

पट,

पदार्थ,

बल,

बिल,

मिति,

यन्त्र,

रत्न,

रन्ध्र,

लब्ध,

लब्धि,

वट,

विल,

विवर,

शुषिर,

सुषिर,

हरि

Aufrecht Catalogus Catalogorum English

दुर्गा

See

Devīmāhātmya.

Schmidt Nachtrage zum Sanskrit Worterbuch German

दुर्गा

°

=

बिल्व,

Govardh.

340

(

Ko.

).

*Ein

best.

Vogel

(

Tawney,

S.

176

"owl"

),

Prabandh.

281,

9.

Wordnet Sanskrit

Synonyms

दुर्गा,

उमा,

कात्यायनी,

गौरी,

ब्रह्माणी,

काली,

हैमवती,

ईश्वरा,

शिवा,

भवानी,

रुद्राणी,

सर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

मृडानी,

लीलावती,

चणडिका,

अम्बिका,

शारदा,

चण्डी,

चण्डा,

चण्डनायिका,

गिरिजा,

मङ्गला,

नारायणी,

महामाया,

वैष्णवी,

महेश्वरी,

कोट्टवी,

षष्ठी,

माधवी,

नगनन्दिनी,

जयन्ती,

भार्गवी,

रम्भा,

सिंहरथा,

सती,

भ्रामरी,

दक्षकन्या,

महिषमर्दिनी,

हेरम्बजननी,

सावित्री,

कृष्णपिङ्गला,

वृषाकपायी,

लम्बा,

हिमशैलजा,

कार्त्तिकेयप्रसूः,

आद्या,

नित्या,

विद्या,

शुभह्करी,

सात्त्विकी,

राजसी,

तामसी,

भीमा,

नन्दनन्दिनी,

महामायी,

शूलधरा,

सुनन्दा,

शुम्यभघातिनी,

ह्री,

पर्वतराजतनया,

हिमालयसुता,

महेश्वरवनिता,

सत्या,

भगवती,

ईशाना,

सनातनी,

महाकाली,

शिवानी,

हरवल्लभा,

उग्रचण्डा,

चामुण्डा,

विधात्री,

आनन्दा,

महामात्रा,

महामुद्रा,

माकरी,

भौमी,

कल्याणी,

कृष्णा,

मानदात्री,

मदालसा,

मानिनी,

चार्वङ्गी,

वाणी,

ईशा,

वलेशी,

भ्रमरी,

भूष्या,

फाल्गुनी,

यती,

ब्रह्ममयी,

भाविनी,

देवी,

अचिन्ता,

त्रिनेत्रा,

त्रिशूला,

चर्चिका,

तीव्रा,

नन्दिनी,

नन्दा,

धरित्रिणी,

मातृका,

चिदानन्दस्वरूपिणी,

मनस्विनी,

महादेवी,

निद्रारूपा,

भवानिका,

तारा,

नीलसरस्वती,

कालिका,

उग्रतारा,

कामेश्वरी,

सुन्दरी,

भैरवी,

राजराजेश्वरी,

भुवनेशी,

त्वरिता,

महालक्ष्मी,

राजीवलोचनी,

धनदा,

वागीश्वरी,

त्रिपुरा,

ज्वाल्मुखी,

वगलामुखी,

सिद्धविद्या,

अन्नपूर्णा,

विशालाक्षी,

सुभगा,

सगुणा,

निर्गुणा,

धवला,

गीतिः,

गीतवाद्यप्रिया,

अट्टालवासिनी,

अट्टहासिनी,

घोरा,

प्रेमा,

वटेश्वरी,

कीर्तिदा,

बुद्धिदा,

अवीरा,

पण्डितालयवासिनी,

मण्डिता,

संवत्सरा,

कृष्णरूपा,

बलिप्रिया,

तुमुला,

कामिनी,

कामरूपा,

पुण्यदा,

विष्णुचक्रधरा,

पञ्चमा,

वृन्दावनस्वरूपिणी,

अयोध्यारुपिणी,

मायावती,

जीमूतवसना,

जगन्नाथस्वरूपिणी,

कृत्तिवसना,

त्रियामा,

जमलार्जुनी,

यामिनी,

यशोदा,

यादवी,

जगती,

कृष्णजाया,

सत्यभामा,

सुभद्रिका,

लक्ष्मणा,

दिगम्बरी,

पृथुका,

तीक्ष्णा,

आचारा,

अक्रूरा,

जाह्नवी,

गण्डकी,

ध्येया,

जृम्भणी,

मोहिनी,

विकारा,

अक्षरवासिनी,

अंशका,

पत्रिका,

पवित्रिका,

तुलसी,

अतुला,

जानकी,

वन्द्या,

कामना,

नारसिंही,

गिरीशा,

साध्वी,

कल्याणी,

कमला,

कान्ता,

शान्ता,

कुला,

वेदमाता,

कर्मदा,

सन्ध्या,

त्रिपुरसुन्दरी,

रासेशी,

दक्षयज्ञविनाशिनी,

अनन्ता,

धर्मेश्वरी,

चक्रेश्वरी,

खञ्जना,

विदग्धा,

कुञ्जिका,

चित्रा,

सुलेखा,

चतुर्भुजा,

राका,

प्रज्ञा,

ऋद्भिदा,

तापिनी,

तपा,

सुमन्त्रा,

दूती,

अशनी,

कराला,

कालकी,

कुष्माण्डी,

कैटभा,

कैटभी,

क्षत्रिया,

क्षमा,

क्षेमा,

चण्डालिका,

जयन्ती,

भेरुण्डा

(Noun)

सा

देवी

यया

नैके

दैत्याः

हताः

तथा

या

आदिशक्तिः

अस्ति

इति

मन्यते।

"नवरात्रोत्सवे

स्थाने

स्थाने

दुर्गायाः

प्रतिष्ठापना

क्रियते।"

Synonyms

दुर्गा

(Noun)

एका

राजपुत्री

"दुर्गायाः

उल्लेखः

राजतरङ्गिण्यां

वर्तते"

Synonyms

दुर्गा

(Noun)

नदीविशेषः

"दुर्गायाः

उल्लेखः

महाभारते

वर्तते"

Mahabharata English

Durgā^1,

a

goddess,

the

same

as

Umā

(

q.v.

).

§

549f

(

Pāṇḍavapraveśap.

):

Yudhishṭhira

praises

D.

(

supreme

goddess

of

the

universe,

born

of

Yaśodā

and

rejoicing

in

the

boons

bestowed

upon

her

by

Nārāyaṇa

she

sprang

from

the

race

of

the

cowherd

Nanda,

terrified

Kaṃsa,

destroyed

the

Asuras,

and

ascended

to

the

sky

when

dashed

[

by

Kaṃsa

]

on

a

stony

platform

she

was

the

sister

of

Vāsudeva,

etc.

)

with

the

hymn

IV,

vv.

184--203:

IV,

6,

178,

198

(

etymology

),

203.-[

§

549

(

Pāṇḍavapraveśap.

):

IV,

6,

204

(

Devī,

i.e.

Durgā,

then

showed

herself

to

Yudhishṭhira

and

promised

him

victory

).

]--§

576

(

Bhagavadgītāp.

):

VI,

23,

793

(

ºstotraṃ

),

803

(

Arjuna

praised

D.

with

the

hymn

VI,

vv.

796--808

the

goddess

then

showed

herself

to

Arjuna

and

promised

him

victory

).--For

the

names

occurring

in

the

two

hymns

v.

the

synonyms

enumerated

under

the

heading

Umā.

Durgā^2,

name

of

two

rivers.

§

574

(

Jambūkh.

):

VI,

9,

337,

341.

Purana English

दुर्गा

/

DURGĀ

I.

The

goddess

of

the

universe,

durgā

possesses

different

forms

and

aspects.

pārvatī,

spouse

of

śiva

is

a

form

of

durgā.

According

to

the

prayer

of

devotees

this

devī

assumes

diverse

forms.

She

is

worshipped

in

64

forms

as

Āryadurgā,

vedagarbhā,

ambikā,

bhadrakālī,

bhadrā,

Kṣemākṣemakarī,

naikabāhu,

devī

etc.

In

south

india

she

is

worshipped

more

in

her

fierce

and

terrible

forms.

devī

in

her

gentle

aspects

and

moods

assumes

the

forms

of

Kanyā,

Kāmākṣī

and

Mūkāmbā.

In

kerala

the

devī

is

called

bhagavatī

also,

in

andhra

Jokulāmbikā

and

in

Tamilnadu

Kaṇṇakī.

Worship

of

the

devī

is

supposed

to

be

more

than

4000

years

old

in

india.

In

religious

literature

from

Vedic

times

up

to

date

devī

occupies

an

important

place.

In

modern

india

Śrī

Rāmakṛṣṇa

Paramahaṁsa,

guru

of

Svāmī

Vivekānanda,

was

a

great

devotee

of

durgā.

In

the

mahābhārata

there

are

various

references

to

the

devī.

When

the

pāṇḍavas

entered

the

capital

of

virāṭa

for

their

life

incognito

they

worshiped

durgā,

who

appeared

to

them

and

granted

them

certain

boons.

(

virāṭa

Parva,

Chapter

6

).

At

the

commencement

of

the

great

war

arjuna,

at

the

instance

of

kṛṣṇa

prayed

to

durgā,

who

appeared

in

the

sky

and

granted

him

boons,

for

victory

in

War.

(

bhīṣma

parva,

Chapter

23

).

See

pañcadevīs

and

prakṛti

).

दुर्गा

/

DURGĀ

II.

A

river

famous

in

ancient

india.

The

pāṇḍavas

drank

water

from

this

river.

(

bhīṣma

parva.

Chapter

9,

Verse

33

).

Amarakosha Sanskrit

दुर्गा

स्त्री।

पार्वती

समानार्थकाः

उमा,

कात्यायनी,

गौरी,

काली,

हैमवती,

ईश्वरी,

शिवा,

भवानी,

रुद्राणी,

शर्वाणी,

सर्वमङ्गला,

अपर्णा,

पार्वती,

दुर्गा,

मृडानी,

चण्डिका,

अम्बिका,

आर्या,

दाक्षायणी,

गिरिजा,

मेनकात्मजा,

वृषाकपायी

1।1।37।2।3

शिवा

भवानी

रुद्राणी

शर्वाणी

सर्वमङ्गला।

अपर्णा

पार्वती

दुर्गा

मृडानी

चण्डिकाम्बिका।

आर्या

दाक्षायणी

चैव

गिरिजा

मेनकात्मजा॥

पति

==>

शिवः

जनक

==>

हिमवान्

पदार्थ-विभागः

,

द्रव्यम्,

आत्मा,

देवता

Kalpadruma Sanskrit

दुर्गा,

स्त्रीलिङ्गम्

(

दुर्दुःखेन

गम्यते

प्राप्यतेऽसौ

गम

+अन्यत्रापि

दृश्यते

इति

डः

दुर्दुःखेन

गम्यते-ऽस्यामिति

दुर्

+

गम

+

“सुदुरोरधिकरणे

।”३

४८

इत्यस्य

वार्त्तिकोक्त्या

डः

ततष्टाप्

)नीली

इति

मेदिनी

गे,

अपराजिता

।इति

शब्दचन्द्रिका

श्यामापक्षी

इति

राज-निर्घण्टः

(

नववर्षा

कुमारी

यथा,

देवी-भागवते

२६

४३

।“नववर्षा

भवेद्दुर्गा

सुभद्रा

दशवार्षिकी

”अस्याः

पूजाफलमाह

तत्रैव

२६

५०

।“दुःखदारिद्र्यनाशाय

संग्रामे

विजयाय

।क्रूरशत्रुविनाशार्थं

तथोग्रकर्म्मसाधने

दुर्गाञ्च

पूजयेद्भक्त्या

परलोकसुखाय

”अस्याः

पूजामन्त्रं

यथा,

तत्रैव

२६

६०

।“दुर्गा

त्रायति

भक्तं

या

सदा

दुर्गार्त्तिनाशिनी

।दुर्ज्ञेया

सर्व्वदेवानां

तां

दुर्गां

पूजयाम्यहम्

)हिमालयकन्या

सा

शिवभार्य्या

गणेशकार्त्ति-कयोर्माता

तत्पर्य्यायः

।उमा

कत्यायनी

गौरी

काली

हैम-वती

ईश्वरा

शिवा

भवानी

रुद्राणी

१०सर्व्वाणी

११

सर्व्वमङ्गला

१२

अपर्णा

१३

पार्व्वती१४

मृडानी

१५

चण्डिका

१६

अम्बिका

१७

इत्य-मरः

३८

शारदा

१८

चण्डी

१९

चण्ड-वती

२०

चण्डा

२१

चण्डनायिका

२२

गिरिजा२३

मङ्गला

२४

नारायणी

२५

महामाया

२६वैष्णवी

२७

महेश्वरी

२८

महादेवी

२९

हिण्डी३०

ईश्वरी

३१

कोट्टवी

३२

षष्ठी

३३

माधवी३४

नगनन्दिनी

३५

जयन्ती

३६

भार्गवी

३७रम्भा

३८

सिंहरथा

३९

सती

४०

भ्रामरी

४१दक्षकन्या

४२

महिषमर्द्दिनी

४३

हेरम्बजननी४४

सावित्री

४५

कृष्णपिङ्गला

४६

वृषाकपायी४७

लम्बा

४८

हिमशैलजा

४९

कार्त्तिकेयप्रसूः५०

आद्या

५१

नित्या

५२

विद्या

५३

शुभङ्करी५४

सात्त्विकी

५५

राजसी

५६

तामसी

५७भीमा

५८

नन्दनन्दिनी

५९

महामायी

६०शूलधरा

६१

सुनन्दा

६२

शुम्भघातिनी

६३

।इति

शब्दरत्नावली

ह्रीः

६४

पर्व्वतराजतनया६५

हिमालयसुता

६६

महेश्वरवनिता

६७

इतिकविकल्पलता

सत्या

६८

भगवती

६९

ईशाना७०

सनातनी

७१

महाकाली

७२

शिवानी७३

हरवल्लभा

७४

उग्रचण्डा

७५

चामुण्डा

७६विधात्री

७७

आनन्दा

७८

महामात्रा

७९महामुद्रा

८०

माकरी

८१

भौमी

८२

कल्याणी८३

कृष्णा

८४

मानदात्री

८५

मदालसा

८६मानिनी

८७

चार्व्वङ्गी

८८

वाणी

८९

ईशा

९०वलेशी

९१

भ्रमरी

९२

भूष्या

९३

फाल्गुनी९४

यती

९५

ब्रह्ममयी

९६

भाविनी

९७

देवी९८

अचिन्ता

९९

त्रिनेत्रा

१००

त्रिशूला

१०१चर्चिका

१०२

तीव्रा

१०३

नन्दिनी

१०४

नन्दा१०५

घरित्रिणी

१०६

मातृका

१०७

चिदानन्द-स्वरूपिणी

१०८

मनस्विनी

१०९

महादेवी

११०निद्रारूपा

१११

भवानिका

११२

तारा

११३नीलसरस्वती

११४

कालिका

११५

उग्रतारा११६

कामेश्वरी

११७

सुन्दरी

११८

भैरवी

११९राजराजेश्वरी

१२०

भुवनेशी

१२१

त्वरिता१२२

महालक्ष्मीः

१२३

राजीवलोचनी

१२४धनदा

१२५

वागीश्वरी

१२६

त्रिपुरा

१२७ज्वालामुखी

१२८

वगलामुखी

१२९

सिद्धविद्या१३०

अन्नपूर्णा

१३१

विशालाक्षी

१३२

सुभगा१३३

संगुणा

१३४

निर्गुणा

१३५

धवला

१३६गीतिः

१३७

गीतवाद्यप्रिया

१३८

अट्टालवासिनी१३९

अट्टट्टहासिनी

१४०

घोरा

१४१

प्रेमा१४२

वटेश्वरी

१४३

कीर्त्तिदा

१४४

बुद्धिदा

१४५अवीरा

१४६

पण्डितालयवासिनी

१४७

मण्डिता१४८

संवत्सरा

१४९

कृष्णरूपा

१५०

वलि-प्रिया

१५१

तुमुला

१५२

कामिनी

१५३

काम-रूपा

१५४

पुण्यदा

१५५

विष्णुचक्रधरा

१५६पञ्चमा

१५७

वृन्दावनस्वरूपिणी

१५८

अयोध्या-रूपिणी

१५९

मायावती

१६०

जीमूतवसना१६१

जगन्नाथस्वरूपिणी

१६२

कृत्तिवसना

१६३त्रियामा

१६४

जमलार्ज्जुनी

१६५

यामिनी

१६६यशोदा

१६७

यादवी

१६८

जगती

१६९

कृष्ण-जाया

१७०

सत्यभामा

१७१

सुभद्रिका

१७२लक्ष्मणा

१७३

दिगम्बरी

१७४

पृथुका

१७५तीक्ष्णा

१७६

आचारा

१७७

अक्रूरा

१७८जाह्गवी

१७९

गण्डकी

१८०

ध्येया

१८१

जृम्भणी१८२

मोहनी

१८३

विकारा

१८४

अक्षरवासिनी१८५

अंशका

१८६

पत्रिका

१८७

पवित्रिका१८८

तुलसी

१८९

अतुला

१९०

जानकी

१९१वन्द्या

१९२

कामना

१९३

नारसिंही

१९४गिरीशा

१९५

साध्वी

१९६

कल्याणी

१९७कमला

१९८

कान्ता

१९९

शान्ता

२००

कुला२०१

वेदमाता

२०२

कर्म्मदा

२०३

सन्ध्या

२०४त्रिपुरसुन्दरी

२०५

रासेशी

२०६

दक्षयज्ञ-विनाशिनी

२०७

अनन्ता

२०८

धर्म्मेश्वरी

२०९चक्रेश्वरी

२१०

स्वञ्जना

२११

विदग्धा

२१२कुब्जिका

२१३

चित्रा

२१४

सुलेखा

२१५

चतु-र्भुजा

२१६

राका

२१७

प्रज्ञा

२१८

ऋद्धिदा२१९

तापिनी

२२०

तपा

२२१

सुमन्त्रा

२२२दूती

२२३

इति

तस्याः

सहस्रनामान्तर्गतः

अथ

दुर्गानाम्नो

व्युत्पत्तिर्यथा,

--“दुर्गो

दैत्ये

महाविघ्ने

भवबन्धे

कुकर्म्मणि

।शोके

दुःखे

नरके

यमदण्डे

जन्मनि

महाभयेऽतिरोगे

चाप्याशब्दो

हन्तृवाचकः

।एतान्

हन्त्येव

या

देवी

सा

दुर्गा

परिकीर्त्तिता

”अपि

।“दैत्यनाशार्थवचनो

दकारः

परिकीर्त्तितः

।उकारो

विघ्ननाशस्य

वाचको

वेदसम्मतः

रेफो

रोगघ्नवचनो

गश्च

पापघ्नवाचकः

।भयशत्रुघ्नवचनश्चाकारः

परिकीर्त्तितः

स्मृत्युक्तिश्रवणाद्यस्या

एते

नश्यन्ति

निश्चितम्

।ततो

दुर्गा

हरेः

शक्तिर्हरिणा

परिकीर्त्तिता

दुर्गेति

दैत्यवचनोऽप्याकारो

नाशवाचकः

।दुर्गं

नाशयति

या

नित्यं

सा

दुर्गा

वा

प्रकीर्त्तिता

विपत्तिवाचको

दुर्गश्चाकारो

नाशवाचकः

।तं

ननाश

पुरा

तेन

बुधैर्दुर्गा

प्रकीर्त्तिता

*

अस्याः

स्वरूपं

यथा,

नन्दं

प्रति

श्रीकृष्णवाक्यम्

।“आद्या

नारायणी

शक्तिः

सृष्टिस्थित्यन्तकारिणी

।करोमि

यया

सृष्टिं

यया

ब्रह्मादिदेवताः

यया

जयति

विश्वञ्च

यया

सृष्टिः

प्रजायते

।यया

विना

जगन्नास्ति

मया

दत्ता

शिवाय

सा

दया

निद्रा

क्षुत्तृप्तिस्तृष्णा

श्रद्धा

क्षमा

धृतिः

।तुष्टिः

पुष्टिस्तथा

शान्तिर्लज्जाधिदेवता

हि

सा

वैकुण्टे

सा

महासाध्वी

गोलोके

राधिका

सती

।मर्त्ये

लक्ष्मीश्च

क्षीरोदे

दक्षकन्या

सती

सा

सा

दुर्गा

मेनकाकन्या

दैन्यदुर्गतिनाशिनी

।स्वर्गलक्ष्मीश्च

दुर्गा

सा

शक्रादीनां

गृहे

गृहे

सा

बाणी

सा

सावित्री

विप्राधिष्ठातृदेवता

।वह्नौ

सा

दाहिका

शक्तिः

प्रभाशक्तिश्च

भास्करे

शोभा

शक्तिः

पूर्णचन्द्रे

जले

शक्तिश्च

शीतला

।शस्यप्रसूतिशक्तिश्च

धारणा

धरासु

सा

ब्राह्मण्यशक्तिर्विप्रेषु

देवशक्तिः

सुरेषु

सा

।तपस्विनां

तपस्या

सा

गृहिणां

गृहदेवता

मुक्तिशक्तिश्च

मुक्तानां

माया

सांसारिकस्य

सा

।गद्भक्तानां

भक्तिशक्तिर्मयि

भक्तिप्रदा

सदा

नृपाणां

राज्यलक्ष्मीश्च

बणिजां

लभ्यरूपिणी

।पारे

सांसारसिन्धूनां

त्रयी

दुस्तरतारिणी

सत्सु

सद्बुद्धिरूपा

मेधाशक्तिस्वरूपिणी

।व्याख्याशक्तिः

श्रुतौ

शास्त्रे

दातृशक्तिश्च

दातृषु

क्षत्त्रादीनां

विप्रभक्तिः

पतिभक्तिः

सतीषु

।एवंरूपा

या

शक्तिर्मया

दत्ता

शिवाय

सा

”अपि

च,

शङ्करं

प्रति

पार्व्वतीवाक्यम्

।“वैकुण्ठेऽहं

महालक्ष्मीर्गोलोके

राधिका

स्वयम्

शिवाहं

शिवलोकेऽपि

ब्रह्मलोके

सरस्वती

।अहं

निहत्य

दैत्यांश्च

दक्षकन्या

सती

पुरा

।तन्निन्दया

पुरा

त्यक्त्वा

सा

चाहं

शैलकन्यका

।रक्तबीजस्य

युद्धे

काली

मूर्त्तिभेदतः

सावित्री

वेदमाताहं

सीता

जनककन्यका

।रुक्मिणी

द्बारवत्याञ्च

भारते

भीष्मकन्यका

सुदाम्नः

शापतो

दैवात्

वृषभानुसुताधुना

धर्म्मपत्नी

कृष्णस्य

पुण्ये

वृन्दावने

वने

*

अपरञ्च,

कृष्णं

प्रति

पार्व्वतीवाक्यम्

।“एकाहं

राधिकारूपा

गोलोके

रासमण्डले

।रासशून्यञ्च

गोलोकं

परिपूर्णं

कुरु

प्रभो

!

परिपूर्णतमाहञ्च

तव

वक्षःस्थलस्थिता

।तवाज्ञया

महालक्ष्मीरहं

वैकुण्ठवासिनी

।सरस्वती

तत्रैव

वामपार्श्वे

हरेरपि

तवाहं

मनसा

जाता

सिन्धुकन्या

तवाज्ञया

।सावित्री

वेदमाताहं

कलया

विधिसन्निधौ

तेजःसु

सर्व्वदेवानां

पुरा

सत्ये

तवाज्ञया

।अधिष्ठानं

कृतं

तत्र

धृतं

दिव्यं

शरीरकम्

शुम्भादयश्च

दैत्याश्च

निहताश्चावलीलया

।दुर्गं

निहत्य

दुर्गाहं

त्रिपुरा

त्रिपुरे

वधे

निहत्य

रक्तबीजञ्च

रक्तबीजविनाशिनी

।तवाज्ञया

दक्षकन्या

सती

सत्यस्वरूपिणी

योगेन

त्यक्त्वा

देहञ्च

शैलजाहं

तवाज्ञया

।त्वया

दत्ता

शङ्कराय

गोलोके

रासमण्डले

विष्णुभक्तिरहं

तेन

विष्णुमाया

वैष्णवी

।नारायणस्य

मायाहं

तेन

नारायणी

स्मृता

कृष्णप्राणाधिकाहञ्च

प्राणाधिष्ठातृदेवता

।महद्विष्णोश्च

रासे

स्वे

जननी

राधिका

स्वयम्

तवाज्ञया

पञ्चधाहं

पञ्चप्रकृतिरूपिणी

।कलाकलांशयाहञ्च

देवपत्न्यो

गृहे

गृहे

*

अथ

तस्याः

पूजाप्रकाशः

।“प्रथमे

पूजिता

सा

कृष्णेन

परमात्मना

।वृन्दावने

सृष्ट्यादौ

गोलोके

रासमण्डले

मधुकैटभभीतेन

ब्रह्मणा

सा

द्बितीयतः

।त्रिपुरप्रेषितेनैव

तृतीये

त्रिपुरारिणा

भ्रष्टश्रिया

महेन्द्रेण

शापाद्दुर्व्वाससः

पुरा

।चतुर्थे

पूजिता

देवी

भक्त्या

भगवती

सदा

तदा

मुनीन्द्रैः

सिद्धेन्द्रैर्देवैश्च

मनुमानवैः

।पूजिता

सर्व्वविश्वेषु

बभुव

सर्व्वतः

सदा

तेजःसु

सर्व्वदेवानामाविर्भूता

पुरा

मुने

!

।सर्व्वे

देवा

ददुस्तस्यै

शस्त्राणि

भूषणानि

दुर्गादयश्च

दैत्याश्च

निहता

दुर्गया

तया

।दत्तं

स्वाराज्यं

देवेभ्यो

वरञ्च

यदभीप्सितम्

कालान्तरे

पूजिता

सा

सुरथेन

महात्मना

।राज्ञा

मेधसशिष्येण

मृण्मय्याञ्च

सरित्तटे

मेषादिभिश्च

महिषैः

कृष्णसारैश्च

गण्डकैः

।छागैर्मीनैश्च

कुष्माण्डैः

पक्षिभिर्बलिभिर्मुने

वेदोक्तानि

दत्त्वैवमुपचाराणि

षोडश

।धृत्वा

कवचं

ध्यात्वा

संपूज्य

विधानतः

राजा

कृत्वा

परीहारं

वरं

प्राप

यथेप्सितम्

।मुक्तिं

सम्प्राप

वैश्यश्च

संपूज्य

सरित्तटे

तुष्टाव

राजा

वैश्यश्च

साश्रुनेत्रः

पुटाञ्जलिः

।विससर्ज

मृण्मयीन्तां

गभीरे

निर्म्मले

जले

मृन्मयीं

तृणमयीं

दृष्ट्वा

जलधौतां

नराधिपः

।रुरोद

तत्र

वैश्यश्च

ततः

स्थानान्तरं

ययौ

त्यक्त्रा

देहञ्च

वैश्यश्च

पुष्करे

दुष्करं

तपः

।कृत्वा

जगाम

गोलोकं

दुर्गादेवीवरेण

राजा

ययौ

स्वराज्यञ्च

पूज्यो

निष्कण्टकं

बली

।भोगञ्च

बुभुजे

भूपः

षष्टिवर्षसहस्रकम्

भार्य्यां

स्वबालं

संन्यस्य

पुत्त्रे

कालयोगतः

।मनुर्ब्बभूव

सावर्णिस्तप्त्वा

पुष्करे

तपः

इत्येवं

कथितं

वत्स

!

समासेन

यथागमम्

।दुर्गाख्यानं

मुनिश्रेष्ठ

!

किं

भूयः

श्रोतुमिच्छसि

”इति

ब्रह्मवैवर्त्तपुराणम्

अथ

दुर्गापूजाविधिः

।“शरत्काले

महापूजा

क्रियते

या

वार्षिकी

।शारदीया

महापूजा

चतुःकर्म्ममयी

शुभा

तां

तिथित्रयमासाद्य

कुर्य्याद्भक्त्या

विधानतः

चतुःकर्म्ममयी

स्नपनपूजनबलिदानहोमरूपा

साच

प्रतिवर्षं

कर्त्तव्या

।‘द्बिशरीरे

चरे

चैव

लग्ने

केन्द्रगते

रवौ

।वर्षे

वर्षे

विधातव्यं

स्थापनञ्च

विसर्ज्जनम्

यो

मोहादथवालस्याद्देवीं

दुर्गां

महोत्सवे

।न

पूजयति

दम्भाद्बा

द्वेषाद्बाप्यथ

भैरव

!

क्रुद्धा

भगवती

तस्य

कामानिष्टान्

निहन्ति

वै

’वीप्सा

अकरणे

प्रत्यवायश्रुतेश्च

सा

पूजा

नित्याविधिसमभिव्याहृतफलश्रुतेः

काम्या

।यथा,

--‘कृत्वैवं

परमामापुर्निर्वृतिं

त्रिदिवौकसः

।एवमन्यैरपि

सदा

देव्याः

कार्य्यं

प्रपूजनम्

विभूतिमतुलां

लब्धुं

चतुर्व्वर्गप्रदायकम्

।’काम्यतया

पूजने

कृते

प्रसङ्गान्नित्यपूजासिद्धिः

।तत्तद्वचनात्

कृष्णनवम्यादिप्रतिपदादिषष्ठ्यादि-सप्तम्यादिमहाष्टम्यादिकेवलमहाष्टमीकेवलमहा-नवभीपूजारूपाः

कल्पा

उन्नेयाः

तदनन्तर-मशौचमपि

प्रतिबन्धकम्

*

सा

पूजात्रिविधा

यथा,

--‘शारदी

चण्डिकापूजा

त्रिविधा

परिगीयते

।सात्त्विकी

राजसी

चैव

तामसी

चेति

विश्रुतिः

सात्त्विकी

जपयज्ञाद्यैनैवेद्यैश्च

निरामिषैः

।माहात्म्यं

भगवत्याश्च

पुराणादिषु

कीर्त्तितम्

पाठस्तस्य

जपः

प्रोक्तः

पठेद्देवीमनास्तथा

।देवीसूक्तजपश्चैव

यज्ञो

वह्निषु

तर्पणम्

राजसी

वलिदानैश्च

नैवेद्यैः

सामिषैस्तथा

।सुरामांसाद्युपाहारैर्जपयज्ञैर्विना

तु

या

विना

मन्त्रैस्तामसी

स्यात्

किरातानान्तु

सम्मता

।ब्राह्मणैः

क्षत्त्रियैर्वश्यैः

शूद्रैरन्यैश्च

सेवकैः

एवं

नानाम्लेच्छगणैः

पूज्यते

सर्व्वदस्युभिः

।स्वयं

वाप्यन्यतो

वापि

पूजयेत्

पूजयेत

वा

अर्च्चकस्य

तपोयोगादर्च्चनस्यातिशायनात्

।आभिरूप्याच्च

विम्बानां

देवः

सान्निध्यमृच्छति

’अथ

नवम्यादिकल्पः

।‘इघे

मास्यसिते

पक्षे

कन्याराशिगते

रवौ

।नवम्यां

बोधयेद्देवीं

क्रीडाकौतुकमङ्गलैः

ज्येष्ठानक्षत्रयुक्तायां

षष्ठ्यां

विल्वाभिमन्त्रणम्

।सप्तम्यां

मूलयुक्तायां

पत्रिकायाः

प्रवेशनम्

पूर्व्वाषाढयुताष्टम्यां

पूजाहोमाद्युपोषणम्

।उत्तरेण

नवम्यान्तु

वलिभिः

पूजयेच्छिवाम्

श्रवणेन

दशम्यान्तु

प्रणिपत्य

विसर्जयेत्

’प्रतिवर्षं

कन्यार्के

कर्त्तव्यत्वानुपपत्तेः

सिंहार्केऽपिबोधनं

तुलार्केऽपि

स्थापनादिकं

क्रियते

चान्द्र-कृत्यत्वात्

कन्यार्के

मलमासे

तदारभ्यते

यदिपूर्व्वमारब्धं

तदा

मलमासेऽपि

पूजादेवी-माहात्म्यपाठादिकं

प्रत्यहं

कर्त्तव्यमेव

।‘यावद्भूर्वायुराकाशं

जलं

वह्निशशिग्रहाः

।तावच्च

चण्डिकापूजा

भविष्यति

सदा

भुवि

’तत्र

कृष्णनवम्यां

देवकृत्यत्वेन

पूर्व्वाह्णे

बोधनम्

।उभयदिने

पूर्व्वाह्णे

नवमीलाभे

पूर्व्वदिने

आर्द्रानु-रोधे

तु

पूर्व्वाह्णं

विना

दिवामात्रे

युग्मादरंविनापि

परदिने

बोधनं

उभयदिने

पूर्व्वाह्णे

नव-म्यार्द्रालाभे

पूर्व्वदिने

बोधनं

युग्मात्

।‘कन्यादिमीनपर्य्यन्तं

यत्र

संप्राप्यते

शिवः

।तत्र

बोधः

प्रकर्त्तव्यो

देव्या

राज्ञां

शुभप्रदः

’बोधनमन्त्रो

यथा,

--‘इषे

मास्यसिते

पक्षे

नवम्यामार्द्रयोगतः

।श्रीवृक्षे

बोधयामि

त्वां

यावत्

पूजां

करोम्यहम्

ऐँ

रावणस्य

वधार्थाय

रामस्यानुग्रहाय

।अकाले

ब्रह्मणा

बोधो

देव्यास्त्वयि

कृतः

पुरा

अहमप्याश्विने

तद्वद्बोधयामि

सुरेश्वरीम्

।शक्रेणापि

सम्बोध्य

प्राप्तं

राज्यं

सुरालये

तस्मादहं

त्वां

प्रतिबोधयामिविभूतिराज्यप्रतिपात्तहेतोः

यथैव

रामेण

हतो

दशास्य-स्तथैव

शत्रून्

विनिपातयामि

षष्ठीबोधने

तु

अहमप्याश्विने

षष्ठ्यां

सायाह्नेबोधयाम्यत

इति

पठनीयम्

*

अथ

प्रतिपदादिकल्पः

।‘आश्विने

शुक्लपक्षे

तु

कर्त्तव्यं

नवरात्रकम्

।प्रतिपदादिक्रमेणैव

यावच्च

नवमी

भवेत्

’प्रतिपदादितत्तत्तिथिषु

कृत्यमाह

भविष्ये

।‘केशसंस्कारद्रव्याणि

प्रदद्यात्

प्रतिपद्दिने

।पट्टडोरं

द्वितीयायां

केशसंयमहेतवे

।दर्पणञ्च

तृतीयायां

सिन्दूरालक्तकं

तथा

मधुपर्कं

चतुर्थ्यान्तु

तिलकं

नेत्रमण्डनम्

।पञ्चम्यामङ्गरागञ्च

शक्त्यालङ्करणानि

षष्ठ्यां

विल्वतरौ

बोधं

सायं

सन्ध्यासु

कारयेत्

।सप्तम्यां

प्रातरानीय

गृहमध्ये

प्रपूजयेत्

उपोषणमथाष्टम्यामष्टशक्तेः

प्रपूजनम्

।नवम्यामुग्रचण्डायास्तद्बद्देवार्च्चनं

दिवा

पूजा

वलिदानञ्च

तद्वन्मातॄः

प्रपूजयेत्

।कुमारी

पूजनीया

भूषणीया

भूषणैः

संपूज्य

प्रेषणं

कुर्य्यात्

दशम्यां

शावरोत्सवैः

।अनेन

विधिना

यस्तु

देवीं

प्रीणयते

नरः

स्कन्दवत्

पालयेत्तन्तु

देवी

सर्व्वापदि

स्थितम्

।पुत्त्रदारधनर्द्धीनां

संख्या

तस्य

विद्यते

।भुक्त्वेह

परमान्

भोगान्

प्रेत्य

देवीगणो

भवेत्

’अथ

षष्ठ्यादिकल्पः

।‘बोधयेद्बिल्वशाखायां

षष्ठ्यां

देवीं

फलेषु

।सप्तम्यां

विल्वशाखान्तामाहृत्य

प्रतिपूजयेत्

पुनः

पूजां

तथाष्टम्यां

विशेषेण

समाचरेत्

।जागरञ्च

स्वयं

कुर्य्यात्

वलिदानं

महानिशि

प्रभूतवलिदानञ्च

नवम्यां

विधिवच्चरेत्

।ध्यायेद्दशभुजां

देवीं

दुर्गामन्त्रेण

पूजयेत्

विसजनं

दशम्यान्तु

कुर्य्याद्वै

शावरोत्सवैः

।धूलिकर्द्दमविक्षेपैः

क्रीडाकौतुकमङ्गलैः

भगलिङ्गाभिधानैश्च

भगलिङ्गप्रगीतकैः

।भगलिङ्गक्रियाभिश्च

कुर्य्याच्च

दशमीदिने

*

नवमीबोधनासामर्थ्ये

षष्ठ्यां

सायं

बोधनं

यथा,

‘षष्ठ्यां

विल्वतरौ

बोधं

सायंसन्ध्यासु

कारयेत्

’षष्ठ्यां

बोधनामन्त्रणकरणेऽपि

पत्रीप्रवेशपूर्व्वदिनेसायं

षष्ठीलाभे

एकादैवोभयकरणं

यदा

तु

पूर्व्व-दिने

सायं

षष्ठीलाभः

परदिने

सायं

विना

षष्ठी-लाभस्तदा

पूर्व्वेद्युर्बोधनं

परदिने

सायमामन्त्र-णम्

यदा

तूभयदिने

सायं

षष्ठीलाभस्तदा

परे-ऽह्नि

षष्ठ्यां

बोधनम्

उभयदिने

सायं

षष्ठ्य-भावे

पूर्व्वाह्णेऽपि

षष्ठ्यां

बोधनम्

आमन्त्रण-मन्त्रस्तु

।‘मेरुमन्दरकैलासहिमवच्छिखरे

गिरौ

।जातः

श्रीफलवृक्ष

त्वमम्बिकायाः

सदा

प्रियः

श्रीशैलशिखरे

जातः

श्रीफलः

श्रीनिकेतनः

।नेतव्योऽसि

मया

गच्छ

पूज्यो

दुर्गास्वरूपतः

सायं

षष्ठ्यान्तु

कर्त्तव्यं

पार्व्वत्या

अधिवासनम्

।षष्ठ्यभावेऽपि

कर्त्तव्यं

सप्तम्यामपि

नारद

!

*

अथ

सप्तम्यादिकल्पः

।आश्विने

शुक्लपक्षे

तु

सप्तम्यादिदिनत्रये

।तत्र

पूजा

विशेषेण

कर्त्तव्या

मम

मानवैः

विशेषं

तत्र

वक्ष्यामि

शृणु

पुत्त्रक

!

मन्मतम्

।सप्तम्यां

पत्रिकापूजा

रम्भादिनवभिर्युता

महीमयी

मूर्त्तिर्मे

पुत्त्रायुर्धनवृद्धये

।अष्टमी

सा

महापुण्या

तिथिः

प्रीतिकरी

मम

कुर्य्यात्तत्र

महास्नानं

पञ्चगव्ययुतैस्तथा

।गायत्त्रीभिः

कषायैश्च

गन्धाद्यैस्तीर्थवारिभिः

ओषधीभिश्च

सर्व्वाभिर्भृङ्गारैः

कलसैस्तथापुष्परत्नादितोयैश्च

गन्धैर्मलयजैस्तथा

गीतवादित्रनाट्येन

स्नापयेन्माञ्च

भक्तितः

।पूजा

सदुपहारैश्च

नैवेद्यैश्च

मनोहरैः

विल्वपत्रैर्घृताक्तैश्च

तिलघान्यादिसंयुतैः

।जुहुयाज्ज्वलिते

वह्नौ

तस्य

पुण्यफलं

शृणु

संसारे

यानि

सौख्यानि

काम्यानि

नरपुङ्गव

!

।दीर्घमायुर्यशः

पुत्त्रं

विपुलं

धनधान्यकम्

लभते

मत्प्रसादेन

अन्ते

मम

पुरं

व्रजेत्

।वलिस्तत्र

विशेषेण

देयो

मत्प्रीतये

नरैः

अनेन

विधिना

यस्तु

नवमीमतिवाहयेत्

।भुङ्क्ते

विपुलान्

भोगानन्ते

शिवपुरं

व्रजेत्

ततः

सप्तम्यां

मूलयुक्तायां

केवलायां

वा

पूर्व्वाह्णेपत्रीप्रवेश

उभयत्र

पूर्व्वाह्णे

सप्तमीलाभे

परत्र‘युगाद्या

वर्षवृद्धिश्च

सप्तमी

पार्व्वतीप्रिया

।रवेरुदयमीक्षन्ते

तत्र

तिथियुग्मता

’पूर्व्वाह्णे

नवपत्रिका

शुभकरी

सर्व्वार्थसिद्धिप्रदाआरोग्यं

धनदा

करोति

विजयं

चण्डीप्रवेशेशुभा

।मध्याह्ने

जनपीडनक्षयकरी

संग्रामघोरावहासायाह्ने

वधबन्धनानि

कलहं

सर्पक्षतं

सर्व्वदा

सप्तम्यामस्तगायां

यदि

विशति

गृहं

पत्रिकाश्रीफलाढ्याराज्ञः

सप्ताङ्गराज्यं

जनसुखमखिलं

हन्तिमूलानुरोधात्

।तस्मात्

सूर्य्योदयस्थां

नरपतिशुभदां

सप्तमीं

प्राप्यदेवींभूपालो

वेशयेत्तां

सकलजनहितां

राक्षसर्क्षंविहाय

लिङ्गस्थां

पूजयेद्देवीं

मण्डलस्थां

तथैव

।पुस्तकस्थां

महादेवीं

पावके

प्रतिमासु

।चित्रे

चविशिखे

खड्गे

जलस्थाञ्चापि

पूजयेत्

’स्नात्वा

यथाविधि

विधौतकराननाङ्घ्रिराचम्यसम्यगमलाम्बरयज्ञसूत्रः

प्रागाननो

धनददिग्व-दनोऽथवापि

बद्धासनो

गणपतिञ्च

गुरुञ्च

नत्वा

।‘कन्यासंस्थे

रवावीशे

शुक्लाष्टम्यां

प्रपूजयेत्

।सोपवासो

निशार्द्धे

तु

महाविभवविस्तरैः

पूजां

समारभेद्देव्या

नक्षत्रे

वारुणेऽपि

वा

।पशुधातश्च

कर्त्तव्यो

गवलाजवधस्तथा

’उक्तवचने

पशुघातश्च

कर्त्तव्य

इति

श्रुतेः

।‘अष्टम्यां

रुधिरैर्मांसैः

कुसुमैश्च

सुगन्धिभिः

।पूजयेद्बहुजातीयैर्बलिभिर्भोजनैः

शिवाम्

’इति

कालिकापुराणाच्च

‘अष्टम्यां

वलिदानेन

पुत्त्रनाशो

भवेद्ध्रुवम्

।’इति

देवीपुराणीयं

सन्धिपूजावलिदानपरम्

तत्पूजाया

उभयतिथिकर्त्तव्यत्वेन

तद्वलिदानस्यनवम्यां

सावकाशत्वात्

तत्पूजाविधानन्तुकालिकापुराणे

वचनान्तरम्

।‘अष्टमीनवमीसन्धौ

तृतीया

खलु

कथ्यते

।तत्र

पूज्या

त्वहं

पुत्त्र

!

योगिनीगणसंयुता

उपवासं

महाष्टम्यां

पुत्त्रवान्न

समाचरेत्

।यथा

तथैव

पूतात्मा

व्रती

देवीं

प्रपूजयेत्

मूलेन

प्रतिपूजयेद्भगवतीं

चण्डीं

प्रचण्डाकृति-ञ्चाष्टम्यामुपवाससंयतधिया

भक्त्या

समा-राध्य

।नानापाशुकमज्जमांसरुधिरैः

कृत्वा

नवम्यांवलिंनक्षत्रं

श्रवणं

तिथिञ्च

दशमीं

संप्राप्य

संप्रेषयेत्

भगवत्याः

प्रवेशादिविसर्गान्ताश्च

याः

क्रियाः

।तिथावुदयगामिन्यां

सर्व्वास्ताः

कारयेद्बुधः

’अत्रोदयकालीनघटिकामात्रतिथौ

सम्यक्पूज-नासामर्थ्ये

कालिकापुराणम्

।‘सम्यक्

कल्पोदितां

पूजां

यदि

कर्त्तुं

शक्यते

।उपचारांस्तदा

दातुं

पञ्चैतान्

वितरेत्तदा

गन्धं

पुष्पञ्च

धूपञ्च

दीपं

नैवेद्यमेव

।अभावे

गन्धपुष्पाभ्यां

तदभावे

भक्तितः

संक्षेपपूजा

कथिता

तथा

वस्त्रादिकं

पुनः

प्रातरावाहयेद्देवीं

प्रातरेव

प्रवेशयेत्

।प्रातः

प्रातश्च

संपूज्य

प्रातरेव

विसर्जयेत्

’अत्र

प्रातःपदं

पूर्व्वाह्णपरम्

।‘व्रती

प्रपूजयेद्देवीं

सप्तम्यादिदिनत्रये

।द्वाभ्यां

चतुरहोभिर्व्वा

ह्रासवृद्धिवशात्तिथेः

’अष्टम्यामुपवासः

पुत्त्रवतो

गृहस्थस्य

निषिद्धः

।यथा

कालिकापुराणम्

।‘उपवासं

महाष्टम्यां

पुत्त्रवान्न

समाचरेत्

।यथा

तथैव

पूतात्मा

व्रती

देवीं

प्रपूजयेत्

नवम्यां

वलिदानन्तु

कर्त्तव्यं

वै

यथाविधि

।जपं

होमञ्च

विधिवत्

कुर्य्यात्तत्र

विभूतये

’अत्र

नवम्यां

होमश्रुतेः

पूर्व्वाषाढायुताष्टम्यांपूजाहोमाद्युपोषणं

इति

श्रुतेश्च

उभयत्र

एक-तरस्मिन्

वा

होमः

शारद्याः

पूजाया

नवम्यामेवदक्षिणा

देवा

*

अथाष्टम्यादिकेवलमहाष्टमी

केवलमहानवमी-कल्पा

यथा,

--‘भद्रकालीं

पटे

कृत्वा

तत्र

संपूजयेद्

द्बिजः

।आश्विने

शुक्लपक्षस्य

चाष्टम्यां

नियतस्ततः

उपोषितो

द्वितीयेऽह्नि

पूजयेत्

पुनरेव

ताम्

’इति

विष्णुधर्म्मोत्तरम्

‘यस्त्वेकस्यामथाष्टम्यां

नवम्यां

वाथ

साधकः

।पूजयेद्वरदां

देवीं

शुद्धभावेन

चेतसा

’इति

कालिकापुराणम्

*

दुर्गाया

ध्यानं

यथा,

--‘जटाजूटसमायुक्तामर्द्धेन्दुकृतशेखराम्

।लोचनत्रयसंयुक्तां

पूर्णेन्दुसदृशाननाम्

अतसीपुष्पवर्णाभां

सुप्रतिष्ठां

सुलोचनाम्

।नवयौवनसम्पन्नां

सर्व्वाभरणभूषिताम्

सुचारुदशनां

तद्बत्

पीनोन्नतपयोधराम्

त्रिभङ्गस्थानसंस्थानां

महिषासुरमर्द्दिनीम्

मृणालायतसंस्पर्शदशबाहुसमन्विताम्

।त्रिशूलं

दक्षिणे

पाणौ

खड्गं

चक्रं

क्रमादधः

तीक्ष्णबाणं

तथा

शक्तिं

दक्षिणे

सन्निवेशयेत्

।खेटकं

पूर्णचापञ्च

पाशमङ्कुशमेव

घण्टां

वा

परशुं

वापि

वामतः

सन्निवेशयेत्

।अधस्तान्महिषं

तद्वद्विशिरस्कं

प्रदर्शयेत्

शिरश्छेदोद्भवं

तद्बद्दानवं

खड्गपाणिनम्

।हृदि

शूलेन

निर्भिन्नं

निर्यदन्त्रविभूषितम्

रक्तरक्तीकृताङ्गञ्च

रक्तविस्फुरितेक्षणम्

।वेष्टितं

नागपाशेन

भ्रुकुटीभीषणाननम्

सपाशवामहस्तेन

धृतकेशञ्च

दुर्गया

।वमद्रुधिरवक्त्रञ्च

देव्याः

सिंहं

प्रदर्शयेत्

देव्यास्तु

दक्षिणं

पादं

समं

सिंहोपरिस्थितम्

।किञ्चिदूर्द्ध्वं

तथा

वाममङ्गुष्ठं

महिषोपरि

शत्रुक्षयकरीं

देवीं

दैत्यदानवदर्पहाम्

।प्रसन्नवदनां

देवीं

सर्व्वकामफलप्रदाम्

।स्तूयमानञ्च

तद्रूपममरैः

सन्निवेशयेत्

उग्रचण्डा

प्रचण्डा

चण्डोग्रा

चण्डनायिका

।चण्डा

चण्डवती

चैव

चण्डरूपातिचण्डिका

आभिः

शक्तिभिरष्टाभिः

सततं

परिवेष्टिताम्

।चिन्तयेत्

सततं

दुर्गां

धर्म्मकामार्थमोक्षदाम्

’इति

ध्यात्वा

महास्नानपूर्व्वकषोडशोपचारा-दिना

बलिदानादिभिः

पूजयित्वा

आवरणंपूजयेत्

*

अथ

दशमीकृत्यम्

।‘संपूज्य

प्रेषणं

कुर्य्याद्दशम्यां

शावरोत्सवैः

।’देवीयात्राकाले

निर्म्मञ्छनविधिमाह

पूजारत्ना-करे

देवीपुराणम्

।‘भक्त्या

पिष्टप्रदीपाद्यैश्चूताश्वत्थादिपल्लवैः

।ओषधीभिश्च

मेध्याभिः

सर्व्वबीजैर्यवादिभिः

नवम्यां

पर्व्वकाले

तु

यात्राकाले

विशेषतः

।यः

कुर्य्यात्

श्रद्धया

वीर

!

देव्या

नीराजनं

नरः

शङ्खभेर्य्यादिनिनदैर्ज्जयशब्दैश्च

पुष्कलैः

।यावतो

दिवसान्

वीर

!

देव्यै

नीराजनं

कृतम्

तावत्कालसहस्राणि

दुर्गालोके

महीयते

।यस्तु

कुर्य्यात्

प्रदीपेन

सूर्य्यलोके

महीयते

*

तद्दिने

अपराजितापूजनम्

यथा,

--‘आश्विने

शुक्लपक्षस्य

दशम्यां

पूजयेत्तथा

।एकादश्यां

कुर्व्वीत

पूजनञ्चापराजितम्

’तद्दिने

राजा

यात्रां

कुर्य्यात्

यथा,

--‘दशमीं

यः

समुल्लङ्घ्य

प्रस्थानं

कुरुते

नृपः

।तस्य

संवत्सरं

राज्ये

क्वापि

विजयो

भवेत्

’स्वयमशक्तौ

खड्गादियात्रा

कर्त्तव्या

यथा,

--‘कार्य्यवशात्स्वयमगमे

भूभर्त्तुः

केचिदाहुरा-चार्य्याः

।छत्त्रायुधाद्यमिष्टं

वैजयिकं

निर्गमे

कुर्य्यात्

*

खञ्जनदर्शनफलादिर्यथा,

--‘हस्तागते

तु

मित्रे

यया

दिशा

खञ्जनं

यान्तंनृपः

पश्येत्

।तया

प्रयातस्य

क्षिप्रमरातिर्व्वशमुपैति

कृत्वा

नीराजनं

राजा

बलवृद्ध्यै

यथाबलम्

।शोभनं

खञ्जनं

पश्येत्

जलगोगोष्ठसन्निधौ

अब्जेषु

गोषु

गजवाजिमहोरगेषुराज्यप्रदः

कुशलदः

शुचिशाद्वलेषु

।भस्मास्थिकेशनखलोमतुषेषु

दृष्टोदुःखं

ददाति

बहुशः

खलु

खञ्जरीटः

अशुभं

खञ्जनं

दृष्ट्वा

देवब्राह्मणपूजनम्

।दानं

कुर्व्वीत

कुर्य्याच्च

स्नानं

सर्व्वौषधीजलैः

’अथ

विसर्ज्जनम्

।‘नौयानैर्नरयानैर्व्वा

नीत्वा

भगवतीं

शिवाम्

।स्रोतोजले

प्रक्षिपेयुः

क्रीडाकौतुकमङ्गलैः

परैर्नाक्षिप्यते

यस्तु

परं

नाक्षिपते

तु

यः

।तस्य

रुष्टा

भगवती

शापं

दद्यात्

सुदारुणम्

”इति

तिथ्यादितत्त्वदुर्गार्च्चातत्त्वे

विसर्ज्जनमन्त्रो

यथा,

--“दुर्गे

देवि

जगन्मातः

!

स्वस्थानं

गच्छ

पूजिते

।संवत्सरव्यतीते

तु

पुनरागमनाय

वै

निमज्जाम्भसि

देवि

त्वं

चण्डिकाप्रतिमा

शुभा

।पुत्त्रायुर्धनवृद्ध्यर्थं

स्थापितासि

जले

मया

*

विसर्ज्जनानन्तरं

गृहमागत्य

अच्छिद्रावधारणंकृत्वा

घटस्थजलेन

एभिर्म्मन्त्रैर्यजमानमभि-षिञ्चेत्

यथा,

--“ओँ

उत्तिष्ठ

ब्रह्मणस्पते

देवा

यजन्तस्त्वेमहे

उप-प्रयन्तु

मरुतः

सुदानवे

इन्द्रप्रायुर्भवासचा

ओँ

सुरास्त्वामभिषिञ्चन्तु

ब्रह्मविष्णुमहेश्वराः

।वासुदेवो

जगन्नाथस्तथा

सङ्कर्षणः

प्रभुः

प्रद्युम्नश्चानिरुद्धश्च

भवन्तु

विजयाय

ते

।आखण्डलोऽग्निर्भगवान्

यमो

वै

नैरृतस्तथा

।वरुणः

पवनश्चैव

धनाध्यक्षस्तथा

शिवः

ब्रह्मणा

सहितो

शेषो

दिक्पालाः

पान्तु

ते

सदा

।कीर्त्तिर्लक्ष्मीर्धृतिर्मेधा

पुष्टिः

श्रद्धा

क्षमा

मतिः

।बुद्धिर्लज्जा

वपुः

शान्तिस्तुष्टिः

कान्तिश्च

मातरः

एतास्त्वामभिषिञ्चन्तु

धर्म्मपालाः

सुसंयताः

।आदित्यश्चन्द्रमा

भौमो

बुधजीवसितार्कजाः

ग्रहास्त्वामभिषिञ्चन्तु

राहुः

केतुश्च

तर्पिताः

।ऋषयो

मुनयो

गावो

देवमातर

एव

देवपत्न्योऽध्वरा

नागा

दैत्याश्चाप्सरसां

गणाः

।अस्त्राणि

सर्व्वशस्त्राणि

राजानो

वाहनानि

औषधानि

रत्नानि

कालस्यावयवाश्च

ये

।सरितः

सागराः

शैलास्तीर्थानि

जलदा

ह्रदाः

देवदानवगन्धर्व्वा

यक्षराक्षसपन्नगाः

।एते

त्वामभिषिञ्चन्तु

धर्म्मकामार्थसिद्धये

”इति

बृहन्नन्दिकेश्वरपुराणपद्धतिः

*

अथ

दुर्गानाममाहात्म्यम्

।“तवर्गस्य

तृतीयोऽर्णः

पञ्चमस्वरसंयुतः

।कवर्गस्य

तृतीयोऽर्णो

वह्निस्तस्योपरि

स्थितः

द्बितोयस्वरसंयुक्तं

नामेदं

परिकीर्त्तितम्

।आरोग्यस्य

सम्पत्तेर्ज्ञानस्य

महोदये

नामेदं

परमो

हेतुर्मुक्तये

भवसङ्गिनाम्

।कलिकाले

विशेषेण

महापातकिनामपि

निस्तारबीजं

विज्ञेयं

नामसंस्मरणं

प्रिये

!

परदाररतोऽपि

स्यात्

परद्रव्यापहारकः

।सोऽपि

पापात्

प्रमुच्येत

यदि

स्यादतिपातकी

ब्रह्महत्या

सुरापानं

स्तेयं

गुर्व्वङ्गनागमः

।एतेभ्योऽपि

विमुच्येत

यदि

नाम

स्मरेत्

सुधीः

”इति

रुद्रयामलः

“दुर्गा

दुर्गेति

दुर्गेति

दुर्गानाम

परं

मनुम्

।यो

जपेत्

सततं

चण्डि

!

जीवन्मुक्तः

मानवः

महोत्पाते

महारोगे

महाविपदि

सङ्कटे

।महादुःखे

महाशोके

महाभयससुत्थिते

।यः

स्मरेत्

सततं

दुर्गां

जपेत्

यः

परमं

मनुम्

।स

जीवलोको

देवेशि

!

नीलकण्ठत्वमवाप्नुयात्

”इति

मुण्डमालातन्त्रम्

Vachaspatyam Sanskrit

दुर्गा

पुंस्त्री

दुर्गशब्दोक्ते

देवीभेदे

तन्निरुक्त्यादिकं

तत्र

दर्शि-तम्

नीलीवृक्षे

मेदि०

अपराजितायामशब्दच०

श्यामाखगे

राजनि०

हिमालयकन्यायाञ्च“सा

दुर्गा

मेनकाकन्था

दैन्यदुर्गतिनाशिनी”

ब्रह्मवै०

पुंलिङ्गम्