Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दीप्तिः (dIptiH)

 
Apte English

दीप्तिः

[

dīptiḥ

],

Feminine.

[

दीप्-भावे-क्तिन्

]

Brightness,

splendour,

brilliance,

lustre.

Brilliancy

of

beauty,

extreme

loveliness

(

for

the

difference

between

दीप्ति

and

कान्ति

see

under

कान्ति

).

Lac.

Brass.

The

flash-like

flight

of

an

arrow.

Apte 1890 English

दीप्तिः

f.

[

दीप्-भावे-क्तिन्

]

1

Brightness,

splendour,

brilliance,

lustre.

2

Brilliancy

of

beauty,

extreme

loveliness

(

for

the

difference

between

दीप्ति

and

कांति

see

under

कांति

).

3

Lac.

4

Brass.

5

The

flash-like

flight

of

an

arrow.

Apte Hindi Hindi

दीप्तिः

स्त्रीलिङ्गम्

-

दीप्

+

क्तिन्

"उजाला,

चमक,

प्रभा,

आभा"

दीप्तिः

स्त्रीलिङ्गम्

-

दीप्

+

क्तिन्

"सौंदर्य

की

उज्ज्वलता,

अत्यन्त

मनोरमता"

दीप्तिः

स्त्रीलिङ्गम्

-

दीप्

+

क्तिन्

लाख

दीप्तिः

स्त्रीलिङ्गम्

-

दीप्

+

क्तिन्

पीतल

Wordnet Sanskrit

Synonyms

शोभा,

सौन्दर्यम्,

कान्तिः,

दीप्तिः,

रमणीयता,

छवि,

छटा,

सौन्दर्य,

सौंदर्य,

कांति,

कान्ति,

दीप्ति,

रमणीयता,

बहार,

सुन्दरता,

इन्दिरा

(Noun)

शोभनस्य

अवस्था

भावो

वा।

"सूर्यास्तकाले

आकाशस्य

शोभा

वर्धते।"

Synonyms

आभा,

तेजः,

कान्तिः,

दीप्तिः

(Noun)

कान्तेः

शोभा।

"तस्य

आभा

मुखोपरि

दृश्यते।"

Synonyms

लाक्षा,

राक्षा,

जतु,

यावः,

अलक्तः,

द्रुमामयः,

रङ्गमाता,

खदिरिका,

रक्ता,

पलङ्कषा,

क्रिमिहा,

द्रुमव्याधिः,

अलक्तकः,

पलाशी,

मुद्रिणी,

दीप्तिः,

जन्तुका,

गन्धमादिनी,

नीला,

द्रवरसा,

पित्तारिः

(Noun)

रक्तवर्णीयः

पदार्थः

यः

विशिष्टे

वृक्षे

रक्तवर्णीयाभिः

कृमिभिः

निर्मीयते।

"दुर्योधनेन

पाण्डवान्

हन्तुं

लाक्षायाः

गृहं

निर्मितम्।"

Synonyms

द्युतिः,

आभा,

दीप्तिः,

रत्नद्युतिः,

रत्नदीप्तिः,

रत्नप्रभा,

रत्नकिरणः,

प्रकाशः

(Noun)

रत्नस्य

शोभा

प्रकाशः

च।

"सः

चौरः

तस्य

सुवर्णकारस्य

आपणाद्

प्राप्तानाम्

रत्नानां

द्युतिं

दृष्ट्वा

हर्षभरितः

अभवत्।"

Synonyms

प्रकाशः,

द्युतिः,

दीप्तिः,

तेजः,

प्रदीपः,

ज्योतिः,

ज्योतिः,

प्रभा,

आभा,

छविः,

आलोकः,

रुचिः,

रुच्,

कान्तिः,

छटा,

निभा,

भा,

भाः,

छाया,

त्विषा,

त्विष्,

शोचिः,

शोभा,

वर्चः,

महः,

द्योतः,

दूशानम्,

मरीचिः,

झल्लिका

(Noun)

सा

शक्तिः

तत्त्वं

वा

यया

अन्यानि

वस्तूनि

दृग्गोचराणि

भवन्ति।

"सूर्यस्य

आगमनेन

दिशः

प्रकाशेण

कास्यन्ति।"

Kalpadruma Sanskrit

दीप्तिः,

स्त्रीलिङ्गम्

(

दीप

+

क्तिन्

)

दीपनम्

तत्-पर्य्यायः

प्रभा

रुक्

रुचिः

त्विट्

भा

६भाः

छविः

द्युतिः

रोचिः

१०

शोचिः११

इत्यमरः

३४

बाणवेगस्य

तीव्रता

।स्त्रिया

अयत्नजगुणः

इति

हेमचन्द्रः

१३

“कान्तिरेव

वयोभोगदेशकालगुणादिभिः

।उद्दीपितातिविस्तारं

प्राप्ता

चेद्दीप्तिरुच्यते

”इत्युज्ज्वलनीलमणिः

(

यथा,

साहित्यदर्पणे

१३१

।“कान्तिरेवातिविस्तीर्णा

दीप्तिरित्यभिधीयते

)लाक्षा

कांस्यम्

इति

राजनिर्घण्टः

KridantaRupaMala Sanskrit

1

{@“दीपी

दीप्तौ”@}

2

दीपकः-पिका,

दीपकः-पिका,

दिदीपिषकः-षिका,

देदीपकः-पिका

दीपिता-त्री,

दीपयिता-त्री,

दिदीपिषिता-त्री,

देदीपिता-त्री

--

दीपयन्-न्ती,

दीपयिष्यन्-न्ती-ती

--

दीपमानः,

दीपयमानः,

दिदीपिषमाणः,

देदीप्यमानः

दीपिष्यमाणः,

दीपयिष्यमाणः,

दिदीपिषिष्यमाणः

देदीपिष्यमाणः

प्रदीप्-प्रदीपौ-प्रदीपः

--

--

3

4

दीप्तम्,

दीप्तः-तवान्,

दीपितः,

दिदीपिषितः,

देदीपितः-तवान्

5

दीपः,

6

दीपिता,

7

8

दीपनीयम्,

9

दीप्रः

10,

सन्दीपी,

11

सन्दीपनः,

प्रदीपः,

दिदीपिषुः,

देदीपः

दीपितव्यम्,

दीपयितव्यम्,

दिदीपिषितव्यम्,

देदीपितव्यम्

12

प्रणिदीपनीयम्-प्रनिदीपनीयम्,

दीपनीयम्,

दिदीपिषणीयम्,

देदीपनीयम्

दीप्यम्,

दीप्यम्,

दिदीपिष्यम्,

देदीप्यम्

ईषद्दीपः-दुर्दीपः-सुदीपः

--

--

दीप्यमानः,

दीप्यमानः,

दिदीपिष्यमाणः,

देदीप्यमानः,

दीपः,

दीपः,

दिदीपिषः,

देदीपः

दीपितुम्,

दीपयितुम्,

दिदीपिषितुम्,

देदीपितुम्

13

दीप्तिः,

दीपना,

दिदीपिषा,

देदीपा

दीपनम्,

दीपनम्,

दिदीपिषणम्,

देदीपनम्

दीपित्वा,

दीपयित्वा,

दिदीपिषित्वा,

देदीपित्वा

सन्दीप्य,

प्रदीप्य,

प्रदिदीपिष्य,

प्रदेदीप्य

दीपम्

२,

दीपित्वा

२,

दीपम्

२,

दीपयित्वा

२,

दिदीपिषम्

२,

दिदीपिषित्वा

२,

देदीपम्

देदीपित्वा

२।

14

प्रासङ्गिक्यः

01

(

८४६

)

02

(

४-दिवादिः-११५०।

अक।

सेट्।

आत्म।

)

03

[

पृष्ठम्०७५३+

२६

]

04

[

[

१।

‘श्वीदितो

निष्ठायाम्’

(

७-२-१४

)

इतीण्णिषेधो

निष्ठायाम्।

]

]

05

[

[

२।

इगुपधलक्षणः

कप्रत्ययः

कर्तरि

भवति।

]

]

06

[

[

३।

तच्छीलादिषु

कर्तृषु,

‘अनुदात्तेतश्च

हलादेः’

(

३-२-१४९

)

इति

प्राप्तस्य

युचः,

‘सूददीपदीक्षश्च’

(

३-२-१५३

)

इति

निषेधात्,

औत्सर्गिकः

‘तृन्’

(

३-२-१३५

)

इति

तृन्।

]

]

07

[

[

आ।

‘दीपितारं

दिनारम्भे

निरस्तध्वान्तसञ्चयम्।।’

भ।

का।

७।

१७।

]

]

08

[

[

४।

दीपयतीति

दीपनीयम्

औषधम्।

बाहुलकात्

कर्तर्यनीयर्

इति

प्र।

सर्वस्वे।

]

]

09

[

[

५।

तच्छील-तद्धर्मं-तत्साधुकारिष्वर्थेषु

‘नमिकम्पिस्म्यजसकमहिंसदीपो

रः’

(

३-२-१६७

)

इति

रप्रत्यये

रूपम्।

‘नेड्

वशि

कृति’

(

७-२-८

)

इतीण्णिषेधः।

]

]

10

[

[

B।

‘ततो

दशास्यः

क्षुभिताहिकल्पं

दीप्राङ्गुलीयोपलमूढरत्नम्।’

भ।

का।

१२।

१३।

]

]

11

[

[

६।

सम्यक्

दीपयतीति

सन्दीपनः।

नन्द्यादित्वात्

कर्तरि

ल्युः।

तस्यापत्यमित्यर्थे,

‘अत

इञ्’

(

४-१-९५

)

इतीञि

सान्दीपनिः

इति

भवति।

]

]

12

[

[

७।

‘शेषे

विभाषाऽकखादावषान्त

उपदेशे’

(

८-४-१८

)

इति

नेर्णत्वविकल्पः।

]

]

13

[

[

८।

‘गुरोश्च

हलः’

(

३-३-१०३

)

इति

प्राप्तम्

अकारप्रत्ययं

बाधित्वा,

‘क्तिन्

आबादिभ्यः’

(

वा।

३-३-९४

)

इति

क्तिन्।

आबादयः

=

आपॢधातुप्रकाराः

दीर्घोपधाः,

हलादयोऽजादयो

वा

धातवः,

येषां

प्रयोगे

क्तिन्

दृश्यते।

]

]

14

[

पृष्ठम्०७५४+

२८

]