Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दीप्ता (dIptA)

 
Shabdartha Kaustubha Kannada

दीप्ता

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ಜ್ಯೋತಿಷ್ಮತೀಲತೆ

दीप्ता

पदविभागः

स्त्रीलिङ्गः

कन्नडार्थः

ನೀರುಹಿಪ್ಪಲಿ

L R Vaidya English

dIpta

{%

(

I

)

a.

(

f.

प्ता

)

%}

1.

Lighted,

kindled

2.

illuminated

3.

excited,

stimulated,

(

pp.

of

दीप्

q.v.

).

Kridanta Forms Sanskrit

दीप्

(

दी꣡पीँ॒

दीप्तौ

-

दिवादिः

-

सेट्

)

ल्युट् →

दीपनम्

अनीयर् →

दीपनीयः

-

दीपनीया

ण्वुल् →

दीपकः

-

दीपिका

तुमुँन् →

दीपितुम्

तव्य →

दीपितव्यः

-

दीपितव्या

तृच् →

दीपिता

-

दीपित्री

क्त्वा →

दीपित्वा

ल्यप् →

प्रदीप्य

क्तवतुँ →

दीप्तवान्

-

दीप्तवती

क्त →

दीप्तः

-

दीप्ता

शानच् →

दीप्यमानः

-

दीप्यमाना

Wordnet Sanskrit

Synonyms

ज्योतिष्मती,

पारावताङ्घ्री,

कटभी,

पिण्या,

पारावतपदी,

नगणा,

स्फुटबन्धनी,

पूतितैला,

इङ्गुदी,

स्वर्णलता,

अनलप्रभा,

ज्योतिर्लता,

सुपिङ्गला,

दीप्ता,

मेध्या,

मतिदा,

दुर्जरा,

सरस्वती,

अमृता

(Noun)

लताविशेषः-यस्याः

बीजात्

तैलं

प्राप्यते

तथा

या

वातकफहारिणी

अस्ति।

"ज्योतिष्मतेः

बीजस्य

तैलं

बहु

उपयुक्तम्

अस्ति।"

Kalpadruma Sanskrit

दीप्ता,

स्त्रीलिङ्गम्

(

दीप्त

+

टाप्

)

लाङ्गलिकावृक्षः

।इति

रत्नमाला

ज्योतिष्मती

सातला

इतिराजनिर्घण्टः