Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दीप्तम् (dIptam)

 
Apte Hindi Hindi

दीप्तम्

नपुंलिङ्गम्

-

-

सोना

Wordnet Sanskrit

Synonyms

हिङ्गुः,

हिङ्गुकः,

सहस्रवेधी,

सहस्रवीर्या,

शूलहृत्,

शूलहृद्,

शूलनाशिनी,

शूलद्विट्,

शालसारः,

वाहिकः,

रामठः,

रामठम्,

रमठध्वनिः,

रमठम्,

रक्षोघ्नः,

भेदनम्,

भूतारिः,

भूतनाशनः,

बिल्लम्,

विल्लम्,

बाह्लिकम्,

बल्हिकम्,

पिण्याकः,

पिण्याकम्,

पिन्यासः,

दीप्तम्,

उग्रगन्धम्,

उग्रवीर्यम्,

अत्युग्रम्,

अगूढगन्धम्,

जतुकम्,

जन्तुघ्नम्,

बाल्ही,

सूपधूपनम्,

जतु,

जन्तुनाशनम्,

सूपाङ्गम्,

गृहिणी,

मधुरा,

केशरम्

(Noun)

उपस्करविशेषः-

बाल्हिक-पारस्य-खोरासान-मूलतानादि-देशे

जायमानात्

क्षुपात्

निर्यासितम्

उग्रगन्धी

द्रव्यम्।

"हिङ्गुः

उपस्कररूपेण

व्यञ्जनेषु

तथा

ओषधिरुपेण

भेषजेषु

उपयुज्यते।

"

Synonyms

सुवर्णम्,

स्वर्णम्,

कनकम्,

हिरण्यम्,

हेम,

हाटकम्,

काञ्चनम्,

तपनीयम्,

शातकुम्भम्,

गाङ्गेयम्,

भर्मम्,

कर्वरम्,

चामीकरम्,

जातरूपम्,

महारजतम्,

रुक्मम्,

कार्तस्वरम्,

जाम्बुनदम्,

अष्टापदम्,

शातकौम्भम्,

कर्चुरम्,

रुग्मम्,

भद्रम्,

भूरि,

पिञ्जरम्,

द्रविणम्,

गैरिकम्,

चाम्पेयम्,

भरुः,

चन्द्रः,

कलधौतम्,

अभ्रकम्,

अग्निबीजम्,

लोहवरम्,

उद्धसारुकम्,

स्पर्शमणिप्रभवम्,

मुख्यधातु,

उज्ज्वलम्,

कल्याणम्,

मनोहरम्,

अग्निवीर्यम्,

अग्नि,

भास्करम्,

पिञजानम्,

अपिञ्जरम्,

तेजः,

दीप्तम्,

अग्निभम्,

दीप्तकम्,

मङ्गल्यम्,

सौमञ्जकम्,

भृङ्गारम्,

जाम्बवम्,

आग्नेयम्,

निष्कम्,

अग्निशिखम्

(Noun)

धातुविशेषः-पीतवर्णीयः

धातुः

यः

अलङ्कारनिर्माणे

उपयुज्यते।

"सुवर्णस्य

मूल्यं

वर्धितम्।"

KridantaRupaMala Sanskrit

1

{@“दीपी

दीप्तौ”@}

2

दीपकः-पिका,

दीपकः-पिका,

दिदीपिषकः-षिका,

देदीपकः-पिका

दीपिता-त्री,

दीपयिता-त्री,

दिदीपिषिता-त्री,

देदीपिता-त्री

--

दीपयन्-न्ती,

दीपयिष्यन्-न्ती-ती

--

दीपमानः,

दीपयमानः,

दिदीपिषमाणः,

देदीप्यमानः

दीपिष्यमाणः,

दीपयिष्यमाणः,

दिदीपिषिष्यमाणः

देदीपिष्यमाणः

प्रदीप्-प्रदीपौ-प्रदीपः

--

--

3

4

दीप्तम्,

दीप्तः-तवान्,

दीपितः,

दिदीपिषितः,

देदीपितः-तवान्

5

दीपः,

6

दीपिता,

7

8

दीपनीयम्,

9

दीप्रः

10,

सन्दीपी,

11

सन्दीपनः,

प्रदीपः,

दिदीपिषुः,

देदीपः

दीपितव्यम्,

दीपयितव्यम्,

दिदीपिषितव्यम्,

देदीपितव्यम्

12

प्रणिदीपनीयम्-प्रनिदीपनीयम्,

दीपनीयम्,

दिदीपिषणीयम्,

देदीपनीयम्

दीप्यम्,

दीप्यम्,

दिदीपिष्यम्,

देदीप्यम्

ईषद्दीपः-दुर्दीपः-सुदीपः

--

--

दीप्यमानः,

दीप्यमानः,

दिदीपिष्यमाणः,

देदीप्यमानः,

दीपः,

दीपः,

दिदीपिषः,

देदीपः

दीपितुम्,

दीपयितुम्,

दिदीपिषितुम्,

देदीपितुम्

13

दीप्तिः,

दीपना,

दिदीपिषा,

देदीपा

दीपनम्,

दीपनम्,

दिदीपिषणम्,

देदीपनम्

दीपित्वा,

दीपयित्वा,

दिदीपिषित्वा,

देदीपित्वा

सन्दीप्य,

प्रदीप्य,

प्रदिदीपिष्य,

प्रदेदीप्य

दीपम्

२,

दीपित्वा

२,

दीपम्

२,

दीपयित्वा

२,

दिदीपिषम्

२,

दिदीपिषित्वा

२,

देदीपम्

देदीपित्वा

२।

14

प्रासङ्गिक्यः

01

(

८४६

)

02

(

४-दिवादिः-११५०।

अक।

सेट्।

आत्म।

)

03

[

पृष्ठम्०७५३+

२६

]

04

[

[

१।

‘श्वीदितो

निष्ठायाम्’

(

७-२-१४

)

इतीण्णिषेधो

निष्ठायाम्।

]

]

05

[

[

२।

इगुपधलक्षणः

कप्रत्ययः

कर्तरि

भवति।

]

]

06

[

[

३।

तच्छीलादिषु

कर्तृषु,

‘अनुदात्तेतश्च

हलादेः’

(

३-२-१४९

)

इति

प्राप्तस्य

युचः,

‘सूददीपदीक्षश्च’

(

३-२-१५३

)

इति

निषेधात्,

औत्सर्गिकः

‘तृन्’

(

३-२-१३५

)

इति

तृन्।

]

]

07

[

[

आ।

‘दीपितारं

दिनारम्भे

निरस्तध्वान्तसञ्चयम्।।’

भ।

का।

७।

१७।

]

]

08

[

[

४।

दीपयतीति

दीपनीयम्

औषधम्।

बाहुलकात्

कर्तर्यनीयर्

इति

प्र।

सर्वस्वे।

]

]

09

[

[

५।

तच्छील-तद्धर्मं-तत्साधुकारिष्वर्थेषु

‘नमिकम्पिस्म्यजसकमहिंसदीपो

रः’

(

३-२-१६७

)

इति

रप्रत्यये

रूपम्।

‘नेड्

वशि

कृति’

(

७-२-८

)

इतीण्णिषेधः।

]

]

10

[

[

B।

‘ततो

दशास्यः

क्षुभिताहिकल्पं

दीप्राङ्गुलीयोपलमूढरत्नम्।’

भ।

का।

१२।

१३।

]

]

11

[

[

६।

सम्यक्

दीपयतीति

सन्दीपनः।

नन्द्यादित्वात्

कर्तरि

ल्युः।

तस्यापत्यमित्यर्थे,

‘अत

इञ्’

(

४-१-९५

)

इतीञि

सान्दीपनिः

इति

भवति।

]

]

12

[

[

७।

‘शेषे

विभाषाऽकखादावषान्त

उपदेशे’

(

८-४-१८

)

इति

नेर्णत्वविकल्पः।

]

]

13

[

[

८।

‘गुरोश्च

हलः’

(

३-३-१०३

)

इति

प्राप्तम्

अकारप्रत्ययं

बाधित्वा,

‘क्तिन्

आबादिभ्यः’

(

वा।

३-३-९४

)

इति

क्तिन्।

आबादयः

=

आपॢधातुप्रकाराः

दीर्घोपधाः,

हलादयोऽजादयो

वा

धातवः,

येषां

प्रयोगे

क्तिन्

दृश्यते।

]

]

14

[

पृष्ठम्०७५४+

२८

]