Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दीधितिः (dIdhitiH)

 
Apte English

दीधितिः

[

dīdhitiḥ

],

Feminine.

A

ray

of

light

तैरेव

प्रतियुवतेरकारि

दूरात्

कालुष्यं

शशधरदीधितिच्छटाच्छैः

Sisupâlavadha.

8.38

Raghuvamsa (Bombay).

3.22

17.48

Naishadhacharita.

2.69

Uttararàmacharita.

6.18.

Splendour,

brightness.

Bodily

lustre,

energy

विपन्नदीधितिरपि

Bhartṛihari's three Satakas (the figures 1., 2., 3. after Bh. denoting Sṛingâraº, Nîtiº, and Vâirâgyaº).

2.29.

A

finger.

Vedic.

A

religious

prayer

or

devotion

इयं

सा

वो

अस्मे

दीधितिर्यजत्रा

Rigveda (Max Müller's Edition).

1.186.

11.

A

son-in-law.

Divine

inspiration.

Apte 1890 English

दीधितिः

f.

1

A

ray

of

light

R.

3.

22,

17.

48

N.

2.

69

U.

6.

18.

2

Splendour,

brightness.

3

Bodily

lustre,

energy

Bh.

2.

29.

4

A

finger.

5

Ved.

A

religious

prayer

or

devotion.

6

A

son-inlaw.

7

Divine

inspiration.

Apte Hindi Hindi

दीधितिः

स्त्रीलिङ्गम्

-

"दीघी

+

क्तिन्,

इट्,

ईकारलोपश्च"

प्रकाश

की

किरण

दीधितिः

स्त्रीलिङ्गम्

-

"दीघी

+

क्तिन्,

इट्,

ईकारलोपश्च"

"आभा,

उजाला"

दीधितिः

स्त्रीलिङ्गम्

-

"दीघी

+

क्तिन्,

इट्,

ईकारलोपश्च"

"शारीरिक

कान्ति,

स्फूर्ति"

Wordnet Sanskrit

Synonyms

रश्मिः,

मरीचिः,

करः,

अभीशुः,

अभीषुः,

मयूखः,

गभस्तिः,

दीधितिः,

अर्कत्विट्,

पादः,

उस्रः,

रुचिः,

त्विषिः,

विभा,

अर्चिस्,

भानुः,

शिपिः,

धृष्णिः,

पृष्टिः,

वीचिः,

घृणिः,

उपधृतिः,

पृश्निः,

स्योनः,

स्यूमः,

किरणः,

अंशुः,

किरणः

(Noun)

प्रकाशस्य

अतिसूक्ष्माः

रेखाः

याः

सूर्यचन्द्रादिभ्यः

ज्योतिष्मद्भ्यः

पदार्थेभ्यः

निष्कस्य

विकीर्यमाणाः

दृश्यन्ते।

"सूर्यस्य

रश्मिभिः

दिनस्य

प्रारम्भः

भवति।"

Kalpadruma Sanskrit

दीधितिः,

स्त्रीलिङ्गम्

(

दीधीते

दीप्यते

इति

दीधी

+संज्ञायां

क्तिच्

इट्

“अग्रहादीनाम्

।”

इतिवार्त्तिकसूत्रात्

“यीवर्णयोर्दीधीवेव्योः

।”

५३

।इति

अन्त्यस्य

लोपः

)

किरणः

इत्यमरः

।१

३३

(

यथा,

रघुः

२२

।“पुपोष

वृद्धिं

हरिदश्वदीधिते-रनुप्रवेशादिव

बालचन्द्रमाः

)

KridantaRupaMala Sanskrit

1

{@“दीधीङ्

दीप्तिदेवनयोः”@}

2

छान्दसः।

देवनम्

=

क्रीडाविजिगीषादिकम्।

जक्षित्यादिः।

3

“दरिद्राजागृदीधीङाम्

एकाचां

चिरेर्जिरेः।

अदन्तोर्णोतिवेवीङां

स्मर्यते

नेत्

तथा

लडेः।।”

इति

वचनात्

अस्य

धातोरनेकाच्त्वम्

तु

ईदित्त्वम्।

तेन

यङ्

न।

]

]

4

दीध्यकः-ध्यिका,

5

दीध्यकः-ध्यिका,

6

दिदीधिषकः-षिका

7

दीधिता-त्री,

8

दीधयिता-त्री,

दिदीधिषिता-त्री

--

दीधयन्-न्ती,

दीधयिष्यन्-न्ती-ती

--

9

दीध्यानः,

दीधयमानः,

दिदीधिषमाणः

दीधिष्यमाणः,

दीधयिष्यमाणः,

दिदीधिषिष्यमाणः

दीधिः-दीध्यौ-दीध्यः

--

--

दीधितम्-तः-तवान्,

दीधितः,

दिदीधिषितः-तवान्

10

दीध्यः,

दीध्यः,

दिदीधिषुः

दीधितव्यम्,

दीधयितव्यम्,

दिदीधिषितव्यम्

दीध्यनीयम्,

दीध्यनीयम्,

दिदीधिषणीयम्

11

दीध्यम्,

दीध्यम्,

दिदीधिष्यम्

ईषद्दीध्यः-दुर्दींध्यः-सुदीध्यः

--

--

दीध्यमानः,

दीध्यमानः,

दिदीधिष्यमाणः

दीध्यः,

दीध्यः,

दिदीधिषः

दीधितुम्,

दीधयितुम्,

दिदीधिषितुम्

12

दीधितिः

13,

दीध्यना,

दिदीधिषा

दीध्यनम्,

दीध्यनम्,

दिदीधिषणम्

दीधित्वा,

दीधयित्वा,

दिदीधिषित्वा

आदीध्य,

आदीध्य,

प्रदिदीधिष्य

14

दीध्यम्

२,

दीधित्वा

२,

दीध्यम्

२,

दीधयित्वा

२,

दिदीधिषम्

दिदीधिषित्वा

२।

प्रासङ्गिक्यः

01

(

८४५

)

02

(

२-अदादिः-१०७६-

सक।

सेट्।

आत्म।

)

03

[

[

[

]

04

[

[

२।

ण्वुलि,

अकादेशे,

‘दीधीवेवीटाम्’

(

१-१-६

)

इति

गुणवृद्धिनिषेधात्

वृद्ध्य-

भावे,

‘एरनेकाचोऽसंयोगपूर्वस्य’

(

६-४-८२

)

इति

यण्।

एवं

अनीयर्,

घञ्,

ल्युट्प्रभृतिष्वपि

यथासम्भवं

गुणवृद्धिनिषेधो

ज्ञेयः।

]

]

05

[

[

३।

ण्यन्तान्ण्वुलि,

‘णेरनिटि’

(

६-४-५१

)

इति

णिलोपे,

गुणवृद्ध्योर्निषेधे,

यणि

रूपम्।

एवं

अनीयर्ल्युडादिष्वपि

प्रक्रिया

ज्ञेया।

]

]

06

[

[

४।

सन्नन्तान्ण्वुलि,

सन

इडागमे,

द्वित्वादिकेषु

कृतेषु,

‘यीवर्णयोर्दीधीवेव्योः’

(

७-४-५३

)

इति

उत्तरखण्डे

धातोरीकारस्य

लोपे,

षत्वे

रूपमेवम्।

एवं

सन्नन्ते

सर्वत्र

प्रक्रिया

ज्ञेया।

]

]

07

[

[

५।

धातोरस्य

सेट्त्वात्,

तृचि,

‘यीवर्णयोर्दीधीवेव्योः’

(

७-४-५३

)

इतीकारलोपे

रूपमेवम्।

एवं

तव्यदादिष्वपि

ज्ञेयम्।

]

]

08

[

[

६।

ण्यन्तात्

तृचि,

इडागमे,

‘यीवर्णयोः--’

(

७-४-५३

)

इति

ईकारलोपे,

णिचो

गुणे,

अयादेशे

रूपमेवम्।

एवं

शानजन्तादिष्वपि

प्रक्रिया

बोध्या।

]

]

09

[

[

७।

शानचि,

शपो

लुकि,

प्रकृतेर्गुणवृद्धिनिषेधात्

यणादेशे

रूपमेवम्।

]

]

10

[

पृष्ठम्०७५२+

२६

]

11

[

[

१।

‘अचो

यत्’

(

३-१-९७

)

इति

यति,

यकारादिप्रत्ययत्वात्

‘यीवर्णयोः--’

(

७-४-५३

)

इति

ईकारलोपे,

रूपमेवम्।

]

]

12

[

[

२।

क्तिनि,

संज्ञायां

क्तिचि

वा,

‘तितुत्रेष्वग्रहादीनाम्--’

(

वा।

७-२-९

)

इति

पर्युदा-

सात्

फणितिरित्यत्रेव

इडागमे,

ईकारलोपे,

रूपम्।

]

]

13

[

[

आ।

‘देवं

स्फुरद्दीधितिमम्बुजाक्ष्यो

वेव्यानमालोक्य

विमोहमापुः।।’

धा।

का।

२।

५२।

]

]

14

[

[

३।

णमुलि,

‘दीधीवेवीटाम्’

(

१-१-६

)

इति

वृद्धिनिषेधे,

यणि,

दीध्यकः

इत्यत्रेव

दीध्यम्

इत्येव

रूपमिति

बोध्यम्।

धातुरूपप्रकाशिकायां

तु

दीधायम्

इति

वृद्धिप्राप्तियुक्तं

रूपं

णमुलि

प्रदर्शितम्।

तत्र

वृद्धिविधायकं

शास्त्रं

पश्यामः।

]

]