Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दिनेश (dineza)

 
Capeller Eng English

दिनेश

masculine

=

दिननाथ.

Monier Williams Cologne English

दिनेश

masculine gender.

equal, equivalent to, the same as, explained by.

°न-पति,

varāha-mihira 's bṛhat-saṃhitā

Macdonell English

दिनेश

dina‿īśa,

Masculine.

sun

-īśvara,

Masculine.

id..

Apte Hindi Hindi

दिनेशः

पुंलिङ्गम्

दिनम्-

ईशः

-

सूर्य

Shabdartha Kaustubha Kannada

दिनेश

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಸೂರ್ಯ

दिनेश

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಸೂರ್ಯ

ಮೊದಲಾದ

ವಾರದ

ಅಧಿಪತಿ

व्युत्पत्तिः

दिनस्य

ईशः

दिनेश

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಅರ್ಕವೃಕ್ಷ

/ಎಕ್ಕದ

ಗಿಡ

L R Vaidya English

dina-ISa

{%

m.

%}

the

sun.

Bhutasankhya Sanskrit

१२,

अर्क,

आदित्य,

इन,

उष्णांशु,

गण,

चक्र,

तपन,

तरणि,

तिग्मांशु,

तीक्ष्णांशु,

दिनकर,

दिननाथ,

दिनप,

दिनमणि,

दिनेश,

दिवाकर,

द्युमणि,

नर,

नृ,

ना,

पतङ्ग,

पूषन्,

प्रद्योतन,

भगण,

भानु,

भानुमत्,

भास्कर,

मण्डल,

मार्तण्ड,

मास,

मित्र,

मिहिर,

रवि,

राशि,

विवस्वत्,

व्यय,

शङ्कु,

सवितृ,

सूर्य,

हंस

Vachaspatyam Sanskrit

दिनेश

पुंलिङ्गम्

त०

सूर्ये

हेमच०

अर्कवृक्षे

दिनप्रवेशश-ब्दोक्ते

दिनप्रवेशलग्नेशादिषु

मध्येऽधिकवलयुते

तल-दर्शिनि

ग्रहे

सूर्य्यादौ

वारेशे

दिनेश्वरादयोऽप्यत्र

Capeller German

दिनेश

u.

दिनेश्वर

Masculine.

=

दिननाथ.