Try संस्कृतवाहिनी (A word everyday) | YouTube Channel

दिनमणि (dinamaNi)

 
Shabda Sagara English

दिनमणि

Masculine.

(

-णिः

)

The

sun.

Etymology

दिन

day,

and

मणि

jewel

or

gem.

Capeller Eng English

दिनमणि

masculine

the

sun

(

jewel

of

the

day

).

Yates English

दिन-मणि

(

णिः

)

2.

Masculine.

The

sun.

Wilson English

दिनमणि

Masculine.

(

-णिः

)

The

sun.

Etymology

दिन

day,

and

मणि

jewel

or

gem.

Monier Williams Cologne English

दिन—मणि

masculine gender.

‘day-jewel’,

the

sun,

gīta-govinda

bālarāmāyaṇa

Apte Hindi Hindi

दिनमणिः

पुंलिङ्गम्

दिनम्-

मणिः

-

सूर्य

Shabdartha Kaustubha Kannada

दिनमणि

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಸೂರ್ಯ

व्युत्पत्तिः

दिने

मणिरिव

दिनमणि

पदविभागः

पुल्लिङ्गः

कन्नडार्थः

ಅರ್ಕವೃಕ್ಷ

/ಎಕ್ಕದ

ಗಿಡ

L R Vaidya English

dina-maRi

{%

m.

%}

the

sun.

Bhutasankhya Sanskrit

१२,

अर्क,

आदित्य,

इन,

उष्णांशु,

गण,

चक्र,

तपन,

तरणि,

तिग्मांशु,

तीक्ष्णांशु,

दिनकर,

दिननाथ,

दिनप,

दिनमणि,

दिनेश,

दिवाकर,

द्युमणि,

नर,

नृ,

ना,

पतङ्ग,

पूषन्,

प्रद्योतन,

भगण,

भानु,

भानुमत्,

भास्कर,

मण्डल,

मार्तण्ड,

मास,

मित्र,

मिहिर,

रवि,

राशि,

विवस्वत्,

व्यय,

शङ्कु,

सवितृ,

सूर्य,

हंस

Wordnet Sanskrit

Synonyms

सूर्यः,

सविता,

आदित्यः,

मित्रः,

अरुणः,

भानुः,

पूषा,

अर्कः,

हिरण्यगर्भः,

पतङ्गः,

खगः,

सहस्रांशुः,

दिनमणिः,

मरीचि,

मार्तण्ड,

दिवाकरः,

भास्करः,

प्रभाकरः,

विभाकरः,

विवस्वान्,

सप्ताश्वः,

हरिदश्वः,

चित्ररथः,

सप्तसप्तिः,

दिनमणि,

द्युमणिः,

दिवामणिः,

खमणिः,

खद्योतः,

प्रद्योतनः,

अम्बरीशः,

अंशहस्तः,

लोकबान्धवः,

जगत्चक्षुः,

लोकलोचनः,

कालकृतः,

कर्मसाक्षी,

गोपतिः,

गभस्तिः,

गभस्तिमान्,

गभस्तिहस्तः,

ग्रहराजः,

चण्डांशु,

अंशुमानी,

उष्णरश्मिः,

तपनः,

तापनः,

ज्योतिष्मान्,

मिहिरः,

अव्ययः,

अर्चिः,

पद्मपाणिः,

पद्मिनीवल्लभः,

पद्मबन्धुः,

पद्मिनीकान्तः,

पद्मपाणिः,

हिरण्यरेतः,

काश्यपेयः,

विरोचनः,

विभावसुः,

तमोनुदः,

तमोपहः,

चित्रभानुः,

हरिः,

हरिवाहनः,

ग्रहपतिः,

त्विषाम्पतिः,

अहःपतिः,

वृध्नः,

भगः,

अगः,

अद्रिः,

हेलिः,

तरूणिः,

शूरः,

दिनप्रणीः,

कुञ्जारः,

प्लवगः,

सूनुः,

रसाधारः,

प्रतिदिवा,

ज्योतिपीथः,

इनः,

वेदोदयः,

पपीः,

पीतः,

अकूपारः,

उस्रः,

कपिलः

(Noun)

पृथिव्याः

निकटतमः

अतितेजस्वी

खगोलीयः

पिण्डः

यं

परितः

पृथ्व्यादिग्रहाः

भ्रमन्ति।

तथा

यः

आकाशे

सुवति

लोकम्

कर्माणि

प्रेरयति

च।

"सूर्यः

सौर्याः

ऊर्जायाः

महीयः

स्रोतः।/

सूर्ये

तपत्यावरणाय

दृष्टैः

कल्पेत

लोकस्य

कथं

तमित्स्रा।"

Amarakosha Sanskrit

दिनमणि

पुं।

सूर्यः

समानार्थकाः

सूर,

सूर्य,

अर्यमन्,

आदित्य,

द्वादशात्मन्,

दिवाकर,

भास्कर,

अहस्कर,

ब्रध्न,

प्रभाकर,

विभाकर,

भास्वत्,

विवस्वत्,

सप्ताश्व,

हरिदश्व,

उष्णरश्मि,

विकर्तन,

अर्क,

मार्तण्ड,

मिहिर,

अरुण,

पूषन्,

द्युमणि,

तरणि,

मित्र,

चित्रभानु,

विरोचन,

विभावसु,

ग्रहपति,

त्विषाम्पति,

अहर्पति,

भानु,

हंस,

सहस्रांशु,

तपन,

सवितृ,

रवि,

पद्माक्ष,

तेजसांराशि,

छायानाथ,

तमिस्रहन्,

कर्मसाक्षिन्,

जगच्चक्षुस्,

लोकबन्धु,

त्रयीतनु,

प्रद्योतन,

दिनमणि,

खद्योत,

लोकबान्धव,

इन,

भग,

धामनिधि,

अंशुमालिन्,

अब्जिनीपति,

चण्डांशु,

क,

खग,

पतङ्ग,

तमोनुद्,

विश्वकर्मन्,

अद्रि,

हरि,

हेलि,

अवि,

अंशु,

तमोपह

1।3।31।4।2

भानुर्हंसः

सहस्रांशुस्तपनः

सविता

रविः।

पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा।

कर्मसाक्षी

जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः।

प्रद्योतनो

दिनमणिः

खद्योतो

लोकबान्धवः।

इनो

भगो

धामनिधिश्चांशुमाल्यब्जिनीपतिः।

माठरः

पिङ्गलो

दण्डश्चण्डांशोः

पारिपार्श्वकाः॥

अवयव

==>

किरणः

पत्नी

==>

सूर्यपत्नी

सम्बन्धि2

==>

सूर्यपार्श्वस्थः

वैशिष्ट्यवत्

==>

प्रभा

सेवक

==>

सूर्यपार्श्वस्थः,

सूर्यसारथिः

पदार्थ-विभागः

नाम,

द्रव्यम्,

तेजः,

ग्रहः

Kalpadruma Sanskrit

दिनमणिः,

पुंलिङ्गम्

(

दिनस्य

मणिरिव

)

सूर्य्यः

इतित्रिकाण्डशेषः

(

यथा,

गीतगोविन्दे

१८

।“दिनमणिमण्डलमण्डन

!

भवखण्डनमुनिजनमानसहंस

!

जय

जय

देव

हरे

!

”अर्कवृक्षः

सूर्य्यपर्य्यायत्वात्

)

Vachaspatyam Sanskrit

दिनमणि

पुंलिङ्गम्

दिने

मणिरिव

प्रकाशकत्वात्

सूर्ये

हारा०

।२

अर्कवृक्षे

“दिनमणिमण्डलमण्डन!

भवखण्डन!”गीतनी०

“महदहः

किमहो

रजनी

तनुर्दिनमणौगणकोत्तरगोलगे

ननु

तनुर्दिवसो

त्रहती

निशा

वदविचक्षण!

दक्षिणदिग्गते”

सि०

शि०

Capeller German

दिनमणि

Masculine.

Sonne

(

eig.

Tagesjuwel

).